[CPD Classification 4.1.12]
[SL Vol Sah - ] [\z Sah /] [\w I /]
[SL Page 001] [\x 1/]
Sahassavatthuppakaraṇaṃ

Namo tassa bhagavato arahato sammāsambuddhassa

1. Dhammasoṇḍakavatthu

Tilokanāthaṃ vanditvā dhammañca sukhamākaraṃ
Saṃghaṃ niraṅgaṇañceva sīhaḷācariyepi ca.

Sahassavatthuṃ bhāsissaṃ sīhalaṭṭhakathānayaṃ
Gaṇhitvācariyavādañca taṃ suṇātha samāhito

Buddho ca dullabho loke saddhammasavaṇampi ca
Saṃgho ca dullabho loke,1 sappurisā atidullabhā

Dullabhañca manussattaṃ, buddhuppādo ca dullabho
Dullabhā khaṇa sampattī, saddhammo paramadullabho

Saddhādhanaṃ sīladhanaṃ hiriottappiyaṃ dhanaṃ
Sutadhanañca cāgo ca paññā ve sattamaṃ dhanaṃ.

Yassa ete dhanā atthi itthiyā purisassa vā
Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ

Tasmā saddhañca sīlañca pasādaṃ dhammasāvanaṃ
Anuyuñjetha medhāvī, etaṃ buddhāna sāsanaṃ

Tasmā cittaṃ pasādetvā sīlavantesu sakkaccaṃ
Appakampi kataṃ kāraṃ puññaṃ hoti mahapphalaṃti.

Imāni dullabhāni sulabhāni1 hontī ti vijānanatthaṃ imāni vatthūni kathetabbāni. Paṭhamaṃ tāva dhammasoṇḍakavatthumhi atthuppatti evaṃ veditabbā: ------------------------------------------
1. Bī 2 ayaṃ pāṭho natthi.

[SL Page 002] [\x 2/]

Amhākaṃ sammāsambuddho kassapasammāsambuddhassa dhammarājassa sāsanantaradhānato nacireneva kālena bārāṇasīrañño putto dhammasoṇḍakarājakumaro pitu accayena rajje patiṭṭhāya kassapadasabalena desitaṃ dhammaṃ sotukāmo hutvā māsamattaṃ rajjaṃ katvā devanagarasadise bārāṇasīnagare cakkavattirajjasadisaṃ rajjaṃ karonto evaṃ cintesi: "mayhaṃ evarūpaṃ rajjavilāsaṃ rajjānubhāvañca saddhammaviyogena divākaravirahitaṃ ākāsaṃ viya, sasivirahitā ratti viya. Dantavirahito gajarājā2 viya, velantavirahito mahāsamuddo viya, cakkhuvirahitaṃ susajjitavadanaṃ viya, sugandhavirahitaṃ pāricchattakapupphaṃ viya catuakkhara (niya) matta-dhamma-desanāviyogena 3 mayhaṃ imaṃ rajjaṃ na sobhatī ti vatvā suvaṇṇacaṅgoṭakena sahassathavikabhaṇḍikaṃ susajjita-maṅgala hatthikumbhe ṭhapetvā bārāṇasīnagare mahāvīthiyaṃ bheriñcarāpesi: "ekapadikaṃ vā dvipadikaṃ vā tipadikaṃ vā4 dhammapadaṃ jānantassa dammī"ti. Evaṃ bheriñcarāpetvā dhammajananakaṃ alabhitvā punappunaṃ dvisahassaṃ tisahassaṃ yāva satasahassaṃ koṭi-dvikoṭi-sahassakoṭi-satasahassakoṭiṃ gāma-nigama-janapada-senāpatiṭṭhānaṃ uparājaṭṭhānaṃ5, pariyosāne dhammadesanakaṃ alabhitvā attano suvaṇṇapiṇḍika-setacchattaṃ cajitvā pi dhammadesanakaṃ alabhitvā rajjasiriṃ pahāya attānaṃ cajitvā dhammadesakassa dāso hutvā pi dhammaṃ sossāmī ti vatvā evampi dhammadesanaṃ alabhitvā vippaṭisārī hutvā "kimme saddhammaviyogena rajjenā"ti amaccānaṃ rajjaṃ niyyādetvā saddhammagavesako hutvā dhammasoṇḍaka mahārājā mahāvanaṃ pāvisi.
----------------------------------------------- -------
2. Bī 2. Antavirahito 3. Kē. Catuakkharaniyamattha -
4. Pī 2. Tipadikaṃ (ti padaṃ natthi.) 5. Bī 2. Uparajjaṃ.

[SL Page 003] [\x 3/]

Dhammasoṇḍaka-mahārājassa saddhammasavaṇatthāya vanaṃ paviṭṭhakkhaṇe sakkadevarañño vejayanta-pāsāde ratanakaṇṇikāya kampo ahosi, paṇḍukambala- silāsanaṃ uṇhākāraṃ dassesi. Sakko devarājā kena kāraṇena paṇḍukambala-silāsanaṃ uṇhākāraṃ ahosīti cintetvā attano sahassanettaṃ devamanussesu vitthāretvā olokento dhammagavesako hutvā vanaṃ paviṭṭhaṃ dhammasoṇḍakamahārājānaṃ disvā cintesi: ajja me attānaṃ vijahāya rakkhasavesaṃ māpetvā etaṃ aniccādiparidīpanaṃ jātijarāvyādhimaraṇaṃ sakalasarīradosaṃ6 dassetvā dhammaṃ desetvā etaṃ7 sakarajje yeva patiṭṭhapetabbanti vatvā sakko devarājā rakkhasarūpaṃ māpetvā mahāsattassābhimukho avidūre attānaṃ dassesi. Taṃ disvā dhammasoṇḍaka mahārājā evaṃ cintesi: evarūpā nāma rakkhasā dhammaṃ jānissantī ti vatvā avidūre ṭhatvā pucchāmī ti rakkhasena saddhiṃ sallapanto8 āha "sāmi mahāpuñña devarāja, imasmiṃ pana vanaghaṭe vasanadevarāja, kinnukho dhammaṃ jānāsī"ti? Devatā "mahārāja, dhammaṃ jānāmī"ti āha. "Yadi dhammā jānātha, mayhaṃ dhammakathaṃ kathethā"ti āha. "Mahārāja ahaṃ tuyhaṃ dhammaṃ kathessāmi. Tvaṃ mayhaṃ kīdisaṃ dhamma-kathikassa sakkāraṃ karissasī"ti āha. Evaṃ sante mayhaṃ dhammaṃ kathetvā pacchaṃ mayhaṃ sarīramaṃsaṃ kādissasī ti āha. "Ahaṃ mahārāja chāto hutvā dhammaṃ kathetuṃ na sakko-mī"ti āha. Yadi tumhe paṭhamaṃ maṃsaṃ khādatha, dhammaṃ ko suṇissutī ti? Āha. Puna rakkhaso nāhaṃ dhammaṃ desetuṃ sakkomī ti āha. Puna rājā mayhaṃ dhammapaṭilābhañca tumhākaṃ maṃsapaṭilābhañca tumheva jānitvā mayhaṃ dhammaṃ desethā ti āha. Atha kho10 sakko devarājā "sādhu mahārājā"ti vatvā avidūre ṭhāne ubbedhena tigāvuta-
----------------------------------------------- ------------------6. Bī 2.Kē. Sakalasarīre desaṃ. 7. Bī 2.Rä.Kē.Etassa. 8. Rä.Avidūre ṭhāne.
9. Bī 2.Sallapento. 10. Bī 2. 'Kho'ti navijjati.

[SL Page 004] [\x 4/]

Mattaṃ mahantaṃ añjanapabbataṃ māpetvā evamāha: "sace mahārāja imaṃ pabbatamuddhaniṃ āruyha ākāse uppatitvā tvaṃ mama mukhe patissasi, ahaṃ tava ākāsagatakāle dhammaṃ desissāmī ti. Evaṃ sante tuyhañca dhamma-paṭilābho mayhañca maṃsapaṭilābho11 bhavissatīti āha. Tassa kathaṃ sutvā dhammasoṇḍakamahārājā anamatagge saṃsāre dhammena suñño hutvā adhammasamaṃgī hutvā12 adhammasseva atthāya pāṇātipātikā adinnādāyino13 kāmesu micchācārā sūkarikā orabbhikā māhisakā14 sākuṇikā corā pāradārikāti gahetvā sisacchinnānaṃ lohitaṃ catusu mahāsamuddesu udakato bahutaraṃ. Mātā-pituādīnaṃ piyamanāpaṃ atthāya rodantānaṃ assu catusu mahāsamuddesu udakatopi bahutaraṃ. Imaṃ pana sarīraṃ saddhammassatthāya vikkiṇantaṃ mahapphalañca manāpañcā ti cintetvā "sādhu mārisa, evaṃ karomī"ti pabbataṃ āruyha pabbatagge ṭhito mama rajjena saddhiṃ mayhaṃ sajīvaṃ sarīraṃ saddhammassatthāya dassāmī ti somanasso hutvā dhammaṃ kathethā ti saddhammassatthāya jīvitaṃ pariccajitvā ākāsato uppatitvā "dhammaṃ kathethā"ti āha. Atha sakko devarājā sakabhāvena15 sabbālaṅkārehi patimaṇḍito ativiya somanassappatto taṃ ākāsato patantaṃ dibbaphusena16 parāmasanto urena patigaṇhitvā devalokaṃ netvā paṇḍukambala-sīlāsane nisīdāpetvā mālāgandhādīhi pūjetvā dhammasoṇḍakamahārājassa dhammaṃ desento imaṃ gāthamāha:

Aniccā vata saṃkhārā, uppāda-vaya-dhammino,
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho ti.
----------------------------------------------- ------------------11. Bī 2."Mayhaṃ maṃsapaṭilābho"natthi. 12. Bī 1.Bī 2. Potthakesu natthi.
13. Bī 2. Adinnādānā. 14. Bī 2.Māhiṃsakā. 15. Bī 2.Sakkabhāvena.
16. Bī 2. Potthake natthi. 17. Dibbaphassenā ti bhavitabbaṃ.

[SL Page 005] [\x 5/]

Tattha, aniccā vata saṃkhārā ti mahārāja, saṅkhata-saṅkhārā pi ekantena aniccā ti gaṇhatha. Uppāda-vaya-dhammino ti iminā abhisaṅkhatasaṅkhārā pi aniccā ti gahetabbā. Uppajjitvā nirujjhantī ti iminā anabhisaṅkhatasaṃkhārā pi aniccā ti gahetabbā. Tesaṃ vūpasamo sukho ti, tesaṃ tiṇṇampi saṅkhārānaṃ vūpasamasaṃkhāto nirodho nibbānaṃ sukhoti gahetabbo. Athavā, aniccāvata saṃkhārā ti etena kāyasaṃkhārānaṃ aniccabhāvo pakāsito hoti. Uppādavayadhamminoti etena vacīsaṃkhārānaṃ aniccabhāvo pakāsito hoti. Uppajjitvā nirujjhantī ti etena cittasaṃkhārānaṃ aniccabhāvo pakāsito hoti. Tesaṃ vūpasamo sukho ti etena asaṃkhata-nibbānaṃ pakāsitaṃ hoti. Athavā, aniccā vata saṃkhārā ti etena puññābhisaṃkhārānaṃ aniccatā pakāsitā hoti. Uppāda-vaya-dhammino ti etena apuññābhisaṃkhārānaṃ aniccabhāvo pakāsito hoti. Uppajjitvā nirujjhantī ti etena āneñjābhisaṃkhārānaṃ aniccatā pakāsitā hoti. (Tesaṃ vūpasamo sukho ti etena tesaṃ18 tividha-saṃkhārānaṃ vūpasamaṅkhāto nirodho nibbānaṃ sukhoti vuccati. Athavā aniccā vata saṃkhārāti etena atītasaṃkhārānaṃ aniccabhāvo pakāsito hoti. Uppāda-vaya-dhammino ti etena vattamānasaṃkhārānaṃ aniccabhāvo pakāsito hoti. Uppajjitvā nirujjhantī ti etena anāgata-saṃkhārānaṃ aniccabhāvo pakāsito hoti. Tesaṃ vūpasamo sukhoti etena kālavimuttaṃ nissaraṇaṃ nibbānaṃ dassitaṃ hoti. Athavā aniccā vata saṃkhārā ti etena sabbesampi saṃkhārānaṃ aniccatā pakāsitā hoti. Kasmā uppāda-vaya-dhammino? Yasmā uppajjitvā nirujjhanti, tasmā uppāda-vaya-dhammino. Tesaṃ uppāda-vayappattānaṃ dhammānaṃ anuppādana-saṃkhāto dhuvo dassito. Athavā aniccā vata saṃkhārā ti
----------------------------------------------- -------------
18. Ayaṃ pāṭho bī 2. Potthake natthi.

[SL Page 006] [\x 6/]

Etena ugghaṭitaññūtaṃ vuttaṃ. Uppāda-vaya-dhammino ti etena vipacitaññūtaṃ vuttaṃ uppajjitvā nirujjhantī ti etena padaparameyyapuggalaṃ vuttanti veditabbaṃ. Evaṃ sakko dhammasoṇḍaka-maharājassa dhammaṃ desetvā devalokasampattiṃ dassetvā devalokato ānetvā sakarajje patiṭṭhāpetvā appamatto19 hohī ti ovaditvā devalokameva agamāsī ti.

Dhammasoṇḍakavatthu paṭhamaṃ
---------------

2. Migapotaka vatthu

Uddaloḷakavihāre dhammasavaṇaghositasaddaṃ sutvā nimittaṃ gaṇhitamigassa vatthumhi1 atthupatti.

Uddaloḷakavihāravane nesādamanusso migānaṃ koṭṭhakaṃ bandhitvā migānaṃ vijjhanatthāya2 aṭṭhāsi. Eko migo gocaraṃ gaṇhitvā pānīyatthāya titthaṃ gacchanto dhammasavaṇaghositasaddaṃ sutvā dhammasavaṇasaddesu nimittaṃ gaṇhitvā ukkhittapādaṃ anikkhipanto aṭṭhāsi. Tasmiṃ kāle nesādamanusso migakoṭṭhake ṭhito taṃ migaṃ vijjhi. So kālakiriyaṃ katvā uddaloḷakavāsīmahābhayatherassa kaṇiṭṭha-bhaginiyā kucchimhi paṭisandhiṃ gaṇhi. So mātukucchito nikkhamitvā sattavassikakāle mātulatherassa santike pabbajitvā khuragge yeva arahattaṃ pāpuṇitvā mātulatherassa santikaṃ gantvā mātulatheraṃ candaṃ3 hatthena parimajjantaṃ addasa. Thero sāmaṇeraṃ disvā "etaṃ rakkhituṃ vaṭṭati sāmaṇerā"ti āha. Sāmaṇero therena kathitaṃ sutvā candasahassaṃ āharitvā therassa dassetvā "bhante candasahassaṃ āharituṃ samattho kasmā ekaṃ candaṃ4
----------------------------------------------- -----------------
19. (Sabbesu) appamādena. 1. Bī 2 migavatthumhi. 2 Bī 2. Vijjunatthāya. 3. (Sabbesu) mātulattherassa caraṇaṃ. 4. (Sabbesu) caraṇaṃ.

[SL Page 007] [\x 7/]

Āharantassa pākaṭaṃ karissatī"ti āha. Thero puna divase attano bhaginiyā gehaṃ gacchanto tiṃsasahassamattaṃ bhikkhusaṃghaṃ gahetvā agamāsi. Bhaginiyā pi dvinnaṃ mātulabhāgineyyānaṃ atthāya dve āsanāni paññattāni. Dvinnaṃ atthāya yāgubhattañca sampāditaṃ. Tassānubhāvena antarakhajjakañca5 bhattañca āsanañca sabbesaṃ tiṃsasahassānaṃ pahonakaṃ ahosi. Sāmaṇero bhuttānumodanaṃ maṅgalaṃ vaḍḍhento dhammaṃ desesi. Mātāpitunnaṃ ādiṃ katvā pañcakulasatāni sotāpannāni ahesuṃ. Bahūnaṃ dhammadesanā sātthikā ahosī ti.

Migapotakavatthu dutiyaṃ.
-------------

3. Dhammasutaupāsikāya vatthu

Mahāgāme rājavihārasmiṃ dhammasavaṇasutaupāsikāya vatthumhi atthuppatti.

Ekā mahāgāmavāsī upāsikā rājamahāvihāre maṇicetiyagehadvāre dhammaṃ suṇamānā attanā patthetvā laddhaṃ ekaputtakaṃ1 āsivisena ḍasantaṃ disvā dhammasavaṇassa antarāyaṃ mā hotū
Ti vatvā sayañca na2 nivāresi, aññesañca na dassesi. Pacchā dhammasavaṇa-niṭṭhitakāle3 visavegena visaññībhūtassa dārakassa santikaṃ gantvā "yena ākārena dhammasavaṇassa antarāyamakatvā ekapadampi avināsetvā assosiṃ, etena saccena nibbiso jīvatu mama putto"ti saccakiriyaṃ katvā puttassa jīvitaṃ arogaṃ katvā teneva somanassena pacchā cavitvā sagge nibbattā ti vadanti.

Dhammasutaupāsikāya vatthu tatiyaṃ.
----------------------------------------------- ------------------
5. Bī 2. Anantaraṃ- 1 bī 1.Bī 2.Laṅkaputtakaṃ. 2. Kē.Bī 1.Potthakesu nakāro natthi. 3.Kē.Dhammasavaṇaṃ niṭṭhita - 1.Bī.2.- Purakkhitaṃ.

[SL Page 008] [\x 8/]
4. Saddhammasavaṇa-migaluddakassa vatthumhi atthuppatti.

Ito ekatiṃsakappamatthake sikhi nāma sammāsambuddho loke uppajjitvā araññāyatane devatānaṃ catusaccapaṭisaṃyuttaṃ katvā dhammaṃ desesi. Taṃ eko migaluddako āsannaṭṭhāne ṭhatvā dhammaṃ sutvā cittaṃ pasādetvā cavitvā devaloko nibbattitvā ekatiṃsakappe duggatiyaṃ anibbattitvā sugatiyaṃ yeva devamanussa-sampattiṃ anubhavanto imasmiṃ buddhuppade pabbajitvā catusaccapaṭisaṃyuttavacanaṃ sutvā catupaṭisambhidāhi arahattaṃ pāpuṇitvā udānaṃ udānento imā gāthā abhāsi:

Migaluddako pure āsiṃ araññe vicittāyatane
Addasaṃ virajaṃ buddhaṃ devasaṃghapurakkhataṃ1

Catusaccaṃ pakāsentaṃ2 nibbutaṃ amataṃ padaṃ,
Assosiṃ madhuraṃ dhammaṃ sikhino lokasāmino.3

Ghose cittaṃ pasādesiṃ asamaṃ appaṭipuggalaṃ
Tattha cittaṃ pasādetvā atariṃ duttaraṃ bhavanti.

Migaluddakassa vatthu catutthaṃ.
----------------

5. Bhujagavināsita vatthu

Mahāvāsavihāre ariyavaṃsadhammadesanaṃ savaṇatthāya gatamagge mahātherassa bhujagena daṭṭhavatthumhi atthuppatti.

Mahāvāsavihāre ariyavaṃsa - dhammadesanākathanakāle kaṇḍarajjavāsī1 eko mahāthero dhammaṃ sossāmī ti vatvā gantvā attano nisīdanaokāsaṃ alabhitvā parisapariyante ekasmiṃ tiṇagumbe aṭṭhāsi. Tattha ṭhatvā dhammaṃ
----------------------------------------------- -----------------
1. Bī 2. Purakkhitaṃ 2.Bī. Pakāsantaṃ.3.Bī 2.Bī 1. Lokanāyako.
4. Bī 2. Attani uttaraṃ. 1. Rä.Kaṇḍajje vāsī.

[SL Page 009] [\x 9/]

Suṇamānassa eko bhujago tiṇagumbato nikkhamitvā pādantarenāruyahitvā cattāro dāṭhā pāpetvā nisīdanapasse ḍasi. Thero dhammasavaṇantarāyo mā hotū ti cintetvā hatthaṃ otāretvā bhujagassa sīsaṃ daḷhaṃ gahetvā upāhanathavikāyaṃ pakkhipitvā mukhabandhanaṃ2 bandhitvā ekapasse ṭhapetvā dhammaṃ assosi. Dhammasavaṇānubhāvena daṭṭhaṭṭhānato visaṃ na uggataṃ. Dhammasavaṇante3 aruṇe uggacchante manussānaṃ ca gatakāle "mahābhujago4 mayā gahito"ti bhujagaṃ dassesi. Bhikkhū "kataravelāya ayaṃ bhujago tayā gahito"ti āhaṃsu. Nidānakathanakāle yeva ayaṃ bhujago mayā gahito ti āha. Bhikkhū "acchariyaṃ āvuso evarūpaṃ āsivisaṃ gahetvā dhammadesanāya antarāyassa akaraṇaṃ"ti āhaṃsu. "Sace āvuso na saddahatha, ahaṃ bhujagena daṭṭhakālato paṭṭhāya avikkhittacitto hutvā ekapadampi avināsetvā dhammaṃ assosiṃ. Etena saccena visaṃ vinassatū"ti saccakiriyaṃ akāsi. Taṃ khaṇaññeva visaṃ pathaviṃ pāvisi. Dhammasavaṇaṃ5 evaṃ mahānisaṃsaṃ mahapphalaṃ sabbasattānaṃ visaghātakamahāagadaṃ hotī ti osadhānaṃ samasaṃkhātaṃ visaghātaṃ mahāagadaṃ.

Bhujagavisanāsita vatthu pañcamaṃ.
-------------------

6. Āvāṭato nīhaṭavatthu

Āvāṭe tiṇṇaṃ janānaṃ nipātavatthumhi atthuppatti.

Ekasmiṃ araññāyatane mahānidāghasamaye suriyasantāpena nadī-kandara-nijjhara-soṇḍikādīsu udake parikkhīṇe nidāghavegena gacchatiṇagumbādīsu ativiya miliyantesu sakuṇakesu1 eko suvapotako pānīyapipā-
----------------------------------------------- ------------------
2. Bī 2. Mukha bandhaṃ. 3. Kē dhammasavaṇānantare. 4. Rä.Ayaṃ bhujago.
5. Bī 1. Rä.Kē. Dhammasavaṇe. 1. Bī 1. Rä.Kē. Sakuṇikesu.

[SL Page 010] [\x 10/]

Sito pānīyaṃ gavesanto ekasmiṃ saṭṭhiratana - naraka papāte pānīyagandhaṃ ghāyitvā pānīyaṃ pivituṃ paviṭṭho. So tattha patitvā tato uggantuṃ nāsakkhi. Eko sappopi evameva tasmiṃ patito yeva. Eko manussopi tasmiṃ patito yeva. Ete tayopi tato uggantuṃ asamatthā aññamaññaṃ aviheṭhetvā mettacittā hutvā maraṇabhayena tajjitā tayopi janā ekato hutvā tasmiṃ yeva vasiṃsu. Atha aparo manusso pānīyatthāya taṃ vanaṃ patto te tayo disvā valliṃ āharitvā tattha pasibbakaṃ katvā āvāṭamukhaṃ pappoṭhetvā pasibbakaṃ otāretvā te tayopi tato uddhari. Te tayopi "iminā purisena amhākaṃ jīvitaṃ dinna"ti somanassā hutvā attano attano vasanaṭṭhānāni tassa ācikkhiṃsu. Suvapotako "bārāṇasīnagare dakkhiṇadvāre mahantaṃ nigrodhaṃ atthi, tattha ahaṃ vasāmi, tava kicce uppanne mama santikaṃ āgacchāhī"ti vatvā pakkāmi. Sappo pi "tasseva nigrodhassa avidūre mahantaṃ ekaṃ vammikaṃ atthi, tatthāhaṃ vasāmi. Tava kicce uppanne mama santikaṃ āgantvā dīghāti2 vatvā pakkosāhī"ti vatvā pakkāmi. Manusso pi "bārāṇasīnagare dakkhiṇadvārasamīpe asukavīthiyaṃ nāma asukagehe vasāmi, tava kicce uppanne mama santikaṃ āgacchahī"ti vatvā pakkāmi.3

Atha aparabhāge tesaṃ upakāraka-manusso attano kicce uppanne mama sahāyakānaṃ santikaṃ gacchāmī ti tesaṃ santikaṃ gantvā bārāṇasīnagare dakkhiṇadvāre nigrodhamūle ṭhatvā suvapotakassa saddamakāsi. Suvapotako taṃ saddaṃ sutvā vegena gantvā tena saddhiṃ paṭisammoditvā "kimatthāya āgatosī"ti āha. "Jīvituṃ asakkonto dārake ñātakānaṃ paṭiyādetvā tava santikaṃ
----------------------------------------------- ----------
2. Bī 2 rä.Maṃ dīghāti 3. 'Manusso'ti vacanato yāva 'pakkāmī'ti bī 2. Potthake na vijjanti.

[SL Page 011] [\x 11/]

Āgatomhī" ti āha. Suvapotako tena hi tiṭṭhāhī ti4 vatvā tassa jīvitūpāyaṃ pariyesanto pakkāmi. Tasmiṃ kāle bārāṇasīrājā susajjitauyyāne kīḷitvā majjhantikasamaye padvapadumasaṃchannaṃ madhurodakasampuṇṇaṃ sītaṃ sugandhaṃ manoramaṃ maṅgalapokkharaṇiṃ disvā nahāyitukāmo hutvā sabbābharaṇāni omuñcitvā rājapurise patiṭṭhāpetvā nahāyituṃ paviṭṭho tadā suvapotako taṃ khaṇaṃ uppattitvā sākhantare nilīyitvā rājapurisānaṃ pamādakkhaṇe5 rañño muttāhāraṃ gahetvā ākāsaṃ pakkhanditvā sīghaṃ vegena gantvā muttāhāraṃ tassa purisasassa datvā "appamatto imaṃ valañjāhī"ti āha. So puriso muttāhāraṃ gahetvā antonagare āvāṭato nīhaṭassa attano sahāyakamanussassa santikaṃ gantvā imaṃ muttāhāraṃ6 mama sahāyasuvapotakena dinnaṃ. Imaṃ dhanaṃ sādhukaṃ rakkhāhī"ti vatvā tassa adāsi.

Tasmiṃ kāle rājā sīsaṃ nahāyitvā alaṅkaronto7 muttāhāraṃ adisvā nagare bheriñcarāpesi: "yo muttāhāraṃ passati, tassa rājā mahantaṃ sakkārasammānaṃ karissatī"ti, so mittadūhī8 puriso bheriyā āṇaṃ sutvā imaṃ purisañca muttāhārañca rañño dassetvā sukhena jīvissāmī ti attano katamupakāraṃ asallakkhetvā tassa purisassa muttāhāraṃ attano santikaṃ ṭhapitabhāvaṃ kathesi. Rājapurisā taṃ purisañca muttāhārañca gahetvā rañño dassesuṃ. Rājā tena gahitabhāvaṃ sutvā imaṃ9 dakkhiṇadvāre jīvasūle uttasethāti10 payojesi. Taṃ gahetvā māretuṃ agamaṃsu. So māretuṃ nīyamāno vammikasantikaṃ gatakāle nāgarājassa saddaṃ akāsi. Taṃ sutvāva nikkhamitvā taṃ pavattiṃ ñatvā etaṃ assāsetvā muhuttaṃ na mārethā ti vatvā sīghaṃ gantvā rañño aggamahesiyā
----------------------------------------------- ------------------4. Bī 2.Tiṭṭhāti. 5.2. Mahādakkhiṇe. 6.Tassa purisassāti ādiṃ katvā yāva muttāhāraṃ bī 2. Potthake na vijjanti. 7.Rä.Bī 2 alaṃkārento. 8.Bī 2 mittadubbhī. 9.Bī.2
Imassa 10.Bī 2. Uttāpethāti..

2
[SL Page 012] [\x 12/]

Ḍasitvā sakalasarīre visavegaṃ uṭṭhāpetvā attānaṃ vijahitvā tassa manussassa sahāyakassa muñcako hutvā rājānaṃ etadavoca "mahārāja, eso māretuṃ payuttaka-puriso11 visavejjaṃ12 jānāti. So taṃ khaṇaññeva imaṃ uṭṭhāpessatī"ti. Rājā taṃ āharāpetvā "etaṃ tikicchāhī"ti āha. Nāgarājā tassa manussassa ākārena jānāpesi. So taṃ jānitvā nāgarājassa guṇaṃ āvajjitvā udakena paharitvā deviyā tikicchaṃ akāsi. Sā sukhitā ārogā vuṭṭhāsi. Taṃ disvā tassa purisassa gāma - nigama - yāna - vāhanādīni datvā mahantaṃ sakkārasammānaṃ akāsi. So puriso "mama gehaṃ nigrodharukkhassa ca vammikassa ca antare karothā"ti āha. Rāja tattha gehaṃ katvā mahantaṃ sakkārasammānaṃ katvā tattha vāsesi. Te tayo13 yāvajīvaṃ mettaṃ abhinditvā sukhena vasitvā āyupariyosāne yathākammaṃ gatā. Tiracchānagatā evaṃ kataññū katavedino, bhavanti, manussā ca kho akataññū dubuddhino ti.

Āvāṭato nīhaṭavatthu chaṭṭhaṃ
--------------------

7. Buddheniyā vatthumhi1 atthuppatti

Pāṭalīputtanagare ekā seṭṭhidhītā buddhenināmakā3 dānābhiratā buddhe mamāyikā sīlācāraguṇūpetā dhammacārinī ca hoti. Sā ito ekatiṃsakappamatthake sikhī nāma sammāsambuddhe cittaṃ pasādetvā cavitvā devaloke nibbattitvā ekatiṃsakappe duggatiyaṃ anibbattitvā sugatiyaṃ yeva devamanussasampattiṃ anubhavanti3 imasmiṃ buddhuppāde pāṭalīputtanagare seṭṭhidhītā ahosi. Tassā guṇakathā jambudīpatale patthari. Atha aparabhāge rajā mātāpitūnaṃ santike dūtaṃ pāhesi.
----------------------------------------------- ----
11. Bī.2. Ayuttaka puriso. 12. Bī 2. Visavijjaṃ. 13. Rä.Bī.1 Tena so. 1. Kē. Buddhe niyyāmaka. 2. Kē. Buddhe niyyāmakā. 3 ē. Kē. Bī. 2 Anubhavanto.

[SL Page 013] [\x 13/]
Sā pana "yadā mamantarāyo uppajjissati, tadā mama saraṇaṃ bhavissatī"ti ekaṃ assasindhavaṃ posesi. Mātā-pitaro punappunaṃ dhītaraṃ yāciṃsu. Sā buddhe niyyāditattā kāmānaṃ ādīnavabhūtattā ca taṃ kiriyaṃ na icchi. Rājā pana etāya ācārasampanne dānasīlabhāvanārambhe mettābalena cintesi : "imāhaṃ nissāya buddhasāsane dānaṃ datvā sīlaṃ rakkhitvā uposathaṃ upavasitvā devaloke nibbattissāmī"ti. Tato rājā kena nu kho upāyena etaṃ ānemī ti rājapurise payojeti. Rañño payojita-purisā corakammena imaṃ ānessāmāti cintentā pāṭalīputtanagaraṃ āgamiṃsu. Seṭṭhidhītā tasmiṃ kāle dhammarakkhitatheraṃ "kiṃ karomī"ti āha. Rañño payojitapurisā corā nagarāsanne pucimandavane aṭṭhaṃsu. Dhammarakkhitathero imissā mālaṃ pūjetvā gamanakāle "tuyhaṃ gamanamagge mahāpucimandavanaṃ sampattakāle vegena gacchāhī"ti āha. Sā gacchantī pucimandavanaṃ sampattakāle gāmadārikā assassa paṇhisaññaṃ datvā assaṃ ākāsaṃ laṃghāpesi. Corā samantato dhāvitvā vegena anubandhiṃsu. Asso vegaṃ janetvā dhāvati. Corā etaṃ disvā vegena dhāviṃsu. Tato pi laṃghi. Sā assapiṭṭhito patitvā assaṃ evamāha. "Tāta, ettakaṃ kālaṃ posentī evarūpe ṭhāne uppanne bhaye mama paṭisaraṇaṃ bhavissatī ti taṃ posesiṃ, tvaṃ kinnāma putta evaṃ karosī"ti. So taṃ sutvā nivattitvā oloketvā vegena āgantvā piṭṭhiyaṃ nisīdāpetvā ākāsena gantvā sakaṭṭhāne yeva patiṭṭhāpesi. Sā sattāsītikoṭidhanaṃ buddhasāsane dānaṃ datvā cavitvā devaloke nibbattī ti.

Buddheniyyāmaka vatthu sattamaṃ.
-------------------

[SL Page 014] [\x 14/]

8. Āraññika-mahāabhayattherassa vatthumhi atthuppatti.

Mahāvāḷikavihāravāsī āraññika-mahāabhayatthero nāma. So ekassa nagarassa āsannaṭṭhāne vāsaṃ kappeti. Tameko kulaputto theraṃ dvādasavassāni paṭijaggi. So therassa cīvarasāṭakaṃ adāsi. Upāsakassa dinnaṃ dinnaṃ sāṭakaṃ imasseva antarabhittigehe arati1 nāma eko coro dinnaṃ sabbaṃ vatthaṃ rattiyaṃ gantvā āharati. Athekadivasaṃ kulaputto therassa cīvarasāṭakaṃ datvā evaṃ cintesi: "iminā saddhiṃ sattavāre imassa therassa cīvarasāṭakaṃ adāsiṃ, so tena cīvaraṃ katvā na nivāseti, aññassa dānampi na paññāyati imaṃ kāraṇaṃ jānissāmī" ti. Puna therassa cīvarasāṭakaṃ datvā rattābhāge āvudhaṃ gahetvā maggaṃ rakkhanto aṭṭhāsi. Puna coro tassa rakkhanabhāvaṃ ajānitvā gantvā therassa dinnaṃ cīvarasāṭakaṃ gahetvā teneva maggenāgacchati. Upāsako coraṃ disvā vegenāgantvā coraṃ cūḷe gahetvā "ettakaṃ kālaṃ mayā dinnaṃ cīvarasāṭakaṃ gaṇhāsī"ti āha. Evaṃ sāmī, ettakaṃ kālaṃ ahameva sabbaṃ gaṇhāmī" ti āha. Upāsako satta hatthato cīvarasāṭakaṃ gahetvā anekappakārena koṭṭetvā dubbalaṃ katvā āmakasusānaṃ gantvā aññaṃ matakamanussaṃ hatthato hatthaṃ pādato pādaṃ piṭṭhito piṭṭhiṃ āmocanaṃ katvā tassa piṭṭhiyaṃ daḷhaṃ bandhitvā taṃ vissajjetvā purimataraṃ attano gāmaṃ gantvā "bho gāmavāsino tumhe jānātha, ajja rattiṃ eko amanusso āgacchissati, so tumhākaṃ vināsaṃ karissati, tumhe gehadvārāni pidhāya tena saddhiṃ abhaṇitvā dvāraṃ avivaritvā appamattā hothā"ti ugghosesi. Gāmavāsino tathā akaṃsu. So coro mata-
----------------------------------------------- -----------------
1. Rasavā. Harantiko.

[SL Page 015] [\x 15/]

Manussena saddhiṃ ekābaddho hutvā attano gehadvāraṃ gantvā bhariyaṃ āmantetvā anekappakārena yācitvāpi dvāraṃ vivarāpetuṃ asakkonto mātāpitunampi sabbesaṃ ñātakānampi gehadvāraṃ gantvā avicaritvā sahāyassapi gehadvāraṃ gato. Gatagata-geheva yakkho āgato ti saññāya dvāraṃ na vivariṃsu. So sakalagāme āhiṇḍitvā aññattha paṭisaraṇaṃ alabhanto therasseva paṭisaraṇaṃ katvā therassa santikaṃ gantvā "imā dukkhā3 mocetvā maṃ sukhiṃ4 karothā"ti āha. Thero taṃ disvā karuṇāya kampamāno matamanussaṃ mocetvā dūre ṭhapetvā taṃ uṇhodakena nahāpetvā telanāḷikena sakalasarīre telaṃ abbhañjitvā tassa ākoṭitaṭṭhānaṃ sambāhanto nisīdi. So mahāupāsako coro kahaṃ gato ti vicinanto therassa santikaṃ gantvā therena tassa paṭijagganākāraṃ disvā "bhante evarūpassa mittadubbhino kasmā evaṃ karothā"ti āha. Thero mahāupāsaka, imassa mittadubbhino tava cittaṃ mudukaṃ karohī ti vatvā imaṃ gāthamāha:

Udabindunipātena5 udakumbhopi pūrati,
Pūrati bālo pāpassa thoka thokampi ācinaṃti.

Ovaditvā taṃ pesesi. Coro therasseva santike pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pattoti.

Corabhāvaṃ jahitvāna uppannepi ca paccaye
Appicchāguṇa-sampanno sāsane hota, corako ti.

Abhayattherassa vatthu aṭṭhamaṃ.
------------------
------------------------------------------
2. Bī. 2. Amanussena. 3. (Sabbesu) imaṃ dukkhaṃ.
4. Bī 2. Sukhaṃ 5. Bī 2. Udakabindu

[SL Page 016] [\x 16/]

9. Micchādiṭṭhikassa vatthumhi atthuppatti

Kassapasammāsambuddhassa parinibbutakāle dhātuṃ nidhetvā mahantaṃ pūjāsakkāraṃ akaṃsu. Tadā eko ahiguṇṭhiko sappaṃ kīḷāpetvā āhiṇḍamāno ekasmiṃ gāme rattibhāge nivāsaṃ gahetvā khādanīya - bhojaniyādīhi santappito ekasmiṃ ṭhāne nisīdi. Gāmavāsī manussā rattibhāge sayanakāle "namo buddhassa, namo dhammassa, namo saṃghassā"ti vatvā sajjhāyiṃsu. So ahiguṇṭhiko tiṇṇaṃ ratanānaṃ guṇaṃ ajānanabhāvena gāmavāsīnaṃ kathaṃ sutvā sayampi namo buddhassāti parihāsakeḷiṃ katvā kathesi. Punadivase attano kīḷāpanasappaṃ olokento ekaṃ nāgarājaṃ kassapabuddhassa thūpe pūjaṃ katvā āgantvā vammikaṃ pavisitvā nipannaṃ ahiguṇṭhiko disvā mantaṃ parivattesi. So nāgarājā mantaṃ sutvā kuddho nikkhamitvā taṃ māretukāmo hutvā anubandhi. So ahiguṇṭhiko maraṇabhayena palāyanto ekasmiṃ pāsāṇe pakkhalitvā1 bhūmiyaṃ patamāno sāyaṇhakāle gāmavāsīhi "namo buddhassā"ti vuttavacanaṃ anussaranto paṭisevanena namo buddhassāti āha. Nāgarājā imassa kathā sutvā tiṇṇaṃ ratanānaṃ garuṃ katvā taṃ namitvā tiṇaṇaṃ ratanānaṃ guṇaṃ tayo suvaṇṇamālena pūjetuṃ assa adāsi. "Tesu ekaṃ pupphaṃ mayhaṃ puññatthāya pūjehi, ekaṃ tava puññatthāya pūjehi, ekaṃ vikkiṇitvā sukhena jīvāhī"ti āha. So mālā gahetvā cetiyassa santikaṃ gantvā attano ca nāgarājassa ca atthāya thūpe dve pūjesi. Ekaṃ vikkiṇitvā satasahassaṃ labhitvā kapaṇaddhika - vaṇibbakānaṃ dānaṃ dadanto ahiguṇṭhikakammaṃ pahāya kusalakammaṃ pūretvā saggagāmī ahosi.

Tiracchānānaṃ hadayaṃ mudukaṃ ratanattaye,
Guṇampi so vijānāti, manussānaṃ hi kā kathā ti.

Micchādiṭṭhikassa vatthu navamaṃ.
------------------
---------------------------------------
1. Bī 2. Maṅgalitvā.

[SL Page 017] [\x 17/]

10. Saraṇattheravatthumhi atthuppatti

Sāvatthiyā mahānagare sumanaseṭṭhi nāma ahosi. Tassa mātugāmo sujampati nāma ahosi. Tesaṃ eko putto ekā dhītā ca ahesuṃ. Etesaṃ pana mātāpitaro kālaṃkaronto kaṇiṭṭhabhaginiṃ jeṭṭhabhātu hatthe ṭhapetvā kālamakaṃsu tato kālantarena bhātā paṭhamaṃ kaṇiṭṭhikāya āvāhaṃ katvā pacchā sayampi āvāhamakāsi. So kulaputto mātu pilandhanapasādhanaṃ sabbaṃ bhaginiyā va ruciyā bhogaṃ dāsaṃ-dāsiṃ niyyādesi. Sā nacirasseva gabbhinī hutvā attano sāmikaṃ āmantetvā "sāmi, mama bhātikassa santike vasissāmī"ti nānappakārena sāmikaṃ yāci sāmiko nipīḷito nivāretuṃ asakkonto upakaraṇāni sajjetvā yānaṃ sajjetvā mātugāmaṃ yāne nisīdāpetvā bhātikassa gehaṃ gacchanto dvārantare satthāraṃ nagaraṃ pavisantaṃ disvā vandiṃsu. Satthā tesaṃ upanissayaṃ disvā saraṇesu patiṭṭhāpetvā pañcasīlaṃ datvā "tumhākaṃ dukkhassa uppannakāle maṃ anussareyyāthā"ti āha. Sāmiko bhariyaṃ ādāya bhātu santikaṃ gantvā bhātuno paṭiyādetvā "sammā mama bhariyāya jīvitārakkhaṃ karothā"ti vatvā sayaṃ attano gehaṃ agamāsi. So bhaginiyā pādaparicārikaṃ pariyesanto aññaṃ adisvā bhariyaṃ pakkosāpetvā "bhadde amma, bhaginiyā veyyāvaccaṃ karohī"ti vatvā niyyādesi. Etassa pana bhariyā tassa kaṇiṭṭhikāya veyyāvaccaṃ karontī etissā alaṃkārapasādhanaṃ disvā lobhaṃ uppādetvā āhārupacchedaṃ katvā gilānā viya sayi. Tassā sāmiko "kiṃ tuyhaṃ sarīre aphāsukaṃ? Kiṃ kātuṃ yutta"nti? Paṭipucchi. Tava kaṇiṭṭhikāya pilandhane āsaṃ katvā pañcamadhuramaṃsaṃ patthemīti āha. Tassā sāmiko attano kaṇiṭṭhikāya pañcamadhuramaṃsaṃ attano bhariyāya adātukāmo hutvā attano bhariyaṃ āha. "Bhadde, manussamāraṇaṃ nāma bhāriyaṃ" ti vatvā

[SL Page 018] [\x 18/]

Anekapariyāyena taṃ tato nivattetuṃ nāsakkhi.Soattano mātugāmassa antare kāmena bandhitvā attano kaṇiṭṭhikaṃ māretukāmo hutvā"ehi ubhopi mātāpitūnaṃ dinnaṃ iṇaṃ gaṇhāma, tuyhañca mayhañca passitvā iṇāyikā iṇaṃ dassantī"ti taṃ sukhayānake nisīdāpetvā nagarāsanne dūraṃ gantvā yānaṃ maggato okkamāpetvā vanagahaṇaṃ pavisitvā kaṇiṭṭhikaṃ māretukāmo hutvā kaṇiṭṭhikaṃ jīvantameva makule gahetvā sīsaṃ bhinditvā māressāmī ti cintetvā māretukāmo hutvā bhūmiyaṃ pātesi. Tasmiṃ samaye kammajavātā caliṃsu. Sā bhātaraṃ yācantī taṃ apanetuṃ asakkontī bhātaraṃ(muñcissāmi?) Mama puttassa mukhaṃ oloketvā tava bhāgiṇeyyassa sinehena pi maṃ mā mārehī ti yācantiyā pi makule gagetvā ākaḍḍhanto avidūre ṭhāne nigrodhamūle sīsaṃ ṭhapetvā sīsaṃ bhindituṃ ārabhi. Sā cintesi. Sacāhaṃ saddaṃ muñceyyaṃ, attano saddena añño āgantvā mama bhātuno ayaṃ coro ti vatvā (aññaṃ vanaṃ gantvā?) Anayaṃ karissatī ti cintetvā mama jīvitaṃ cajitvā mama bhātuno anayaṃ na karomī ti cintetvā attanā gahita-saraṇaṃ āvajjamānā avissajjetvā nipajji. Tassā evaṃ sayitvā1 bhātuno antare attano mettānubhāvena tasmiṃ nigrodhe adhivatthā devatā "evarūpe mātugāme imasmiṃ rukkhamūle mārite devasamāgamaṃ pavisituṃ na labhissāmī"ti cintetvā etāya sāmiko viya hutvā taṃ tajjetvā palāpetvā taṃ yāne nisīdāpetvā dārakena saddhiṃ taṃ divasameva sāvatthiṃ gantvā antonagare ekissāya sālāya taṃ nipajjāpetvā sayaṃ antaradhāyi. Etissā pana sāmiko nagarato nikkhamanto etaṃ disvā "tvaṃ kena saddhiṃ āgatāsī"ti paṭipucchi. Sā "tvayā saddhiṃ āgatāmhi"ti āha. So tuyhaṃ diṭṭhakālaṃ upādāya ajja cattāro māsā atikkantā, ettakaṃ kālaṃ mayā tvaṃ na diṭṭhapubbā. Tayā saddhiṃ nagarato
----------------------------------------------- ------------
1. Sayitāya iti yuttataraṃ

[SL Page 019] [\x 19/]

Nāgatomhī ti āha. Sā etassa kathaṃ sutvā tena hi imaṃ kāraṇaṃ mātāpitunañca aññesañca mā kathehi, appamatto hotī ti vatvā sabbaṃ attano pavattiṃ sāmikassa ārocesi. Sāmiko taṃ kathaṃ sutvā bhayapatto hutvā taṃ gahetvā attano gehaṃ gantvā punadivase satthāraṃ nimantetvā mahādānaṃ datvā satthu santike gahitasaraṇānubhāvena jīvitassa laddhabhāvaṃ kathetvā dārakassa saraṇo ti nāmaṃ akaṃsu. Satthā tesaṃ ajjhāsayaṃ ñatvā dhammaṃ desesi. Ubhopi sotāpannā ahesuṃ. Putto pi vīsativassakāle buddhasāsane pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patto saraṇatthero nāma ahosī ti.

Saraṇattheravatthu dasamaṃ

Vaggo paṭhamo. ---------

[SL Page 020] [\x 20/]

11. Vessāmittāya1 vatthumhi atthuppatti.

Kosambiyanagare rañño mātugāmo vessāmittā nāma raññā saddhiṃ kosambiyavihāraṃ gantvā dhammaṃ sutvā saraṇesu patiṭṭhāya buddhamāmikā hutvā viharati. So aparabhāge kosambiyarājā saṃgāmatthāya gacchanto attano mātugāmena saddhiṃ gantvā mātugāmaṃ khandhāvāre ṭhapetvā saṅgāmatthāya gacchanto "rattapatākaṃ2 ussāpemi, tena saññānena mamantarāye sati tvaṃ palāyitvā kosambiyaṃ gacchāhī"ti vatvā sayaṃ saṃgāmaṃ pāvisi.3 Tasmiṃ khaṇe patitassa rañño mātugāmo rattadhajaṃ disvā palāyamānā aññassa rañño manussā taṃ addasaṃsu te taṃ disvā attano rañño dassesuṃ. Rājā taṃ disvā "abhisekaṃ karohī"ti āha sā taṃ na icchi. "Kasmā na icchasī"ti? Pucchi. Sā "ekassa rañño abhisekā hutvā tassa viyogadukkhena ativiya dukkhitā, puna aññassa matakāle evaṃ me bhavissatī ti abhisekaṃ na icchāmī"ti āha. Rājā" sace abhisekaṃ na gaṇhāsi, aggimhi taṃ pakkhipāpemī"ti vatvā mahantaṃ dārucitakaṃ kārāpetvā aggiṃ ekapajjotakaṃ hutvā jalite tattha pavisāhī ti āha. Sā aggiṃ na pavisati. Sā rājānaṃ yācati, mā mahārāja maṃ evaṃ karohīti4 taṃ yācamānampi aggimhi pātesi. Sā patite aññaṃ mama saraṇaṃ natthīti tisaraṇameva saraṇaṃ karomī ti cintetvā saraṇattayamanussarantī aggimhi nisīdi. Tassā ratanattayānubhāvena appamattakampi uṇhākāraṃ nāhosi. Padumagabbhaṃ paviṭṭhā viya ahosi. Rājā taṃ acchariyaṃ disvā saṃvegappatto hutvā vegena gantvā urena nipajjitvā "mama accayaṃ khamāhi, ajja paṭṭhāya mama mātuṭṭhāne ṭhatvā
----------------------------------------------- -----------------
1. Rä. Bī 2. Upāsikā - mittāya, kē. Upāsikāvessāmittāya. 2 Bī 1 rattadhajapatāka. 3. Bī 2. Rä. Kē. Pavisitvā. 4. Kē. Rä. Kārehī ti.

3
[SL Page 021] [\x 21/]

Mama atthaṃ karohī"ti vatvā mahantaṃ sakkārasammānaṃ akāsi. Taṃ pāṭihāriyaṃ disvā rājā ca bahu manussā ca saraṇesu ca sīlesu ca patiṭṭhāya dānādīni puññakammāni katvā yathā kammaṃ gatāti.

Vessāmittāya vatthu paṭhamaṃ.
------------------

12. Brāhmaṇaputtassa sirināgassa vatthumhi atthuppattī

Sīhaḷadīpe sirināgo anurādhapure rājā bhavissāmī ti cintetvā dhanaṃ pariyesanto dakkhiṇavihāre cetiye bahudhanaṃ atthī ti sutvā cetiyaṃ bhindathā ti āha. Rājapurisā cetiyasandhiṃ apassitvā na passāmāti āhaṃsu. Imasmiṃ cetiye sandhiṃ ko nāma jānātī ti? Āha. Goḷiyagāme caṇḍālaputto nāma jānātī ti āhaṃsu. Rājā taṃ pakkosāpetvā "imasmiṃ cetiye tvaṃ sandhiṃ jānāsī ti1 vadanti. Sandhiṃ ñatvā2 imaṃ cetiyaṃ bhindā"ti āha. "Ahaṃ mahārāja saraṇagato upāsako, nāhaṃ satthuno cetiyaṃ bhindāmī"ti āha. Rājā tassa kujjhitvā etaṃ jīvasūle uttāsethāti3 āha. Tassa caṇḍālassa satta puttā atthi, tepi pakkosāpetvā "cetiyaṃ bhindathā"ti āha. Tepi satthuno cetiyaṃ na bhindāmāti āhaṃsu. Tepi jīvasūle uttāsethāti3 āha. Imesaṃ saggasampattīnaṃ4 dassanatthaṃ devatā devalokato rathe ānetvā sabbesaṃ passantānaṃyeva sabbe tusitapuraṃ nayiṃsu. Taṃ disvā rājā ca rājapurisā ca acchariyā ahesuṃ: amho cetiyaṃ abhindāpetvā nisinna - jane devalokaṃ nayiṃsū ti. Tato pācīnapassaṃ gantvā gaṅgārājiyaṃ madhupiṭṭhigāmakamhi madhupiṭṭhicetiyaṃ bhindāpetvā dhanaṃ gaṇhāpetvā dhanena
----------------------------------------------- -----------------
1. Bī 1. Rä. Jānātī ti. 2. Bī 2. Ṭhatvā. 3. (Sabbesu) uttāpethāti. 4. Bī 1. Bī 2. Sabbasampattīnaṃ (sabbesu)

[SL Page 022] [\x 22/]

Rajjaṃ gaṇhitvā pacchā dhanaṃ saṅkaḍḍhitvā sayaṃ sakaṭena āharāpetvā tasmiṃ cetiye patiṭṭhāpetvā cetiyaṃ kārāpesi. Atha so rājā aparabhāge kucchirogena upahato kucchiṃ phāletvā kālakiriyaṃ katvā mahāniraye nibbatti.

Brāhmaṇaputtassa sirināgassa vatthu dutiyaṃ.
---------------------------

13. Saddhātissavatthumhi atthuppatti

Cūlavaḍḍhitissāmacco1 nāma senāgamanaṃ gacchanto anurādhapuraṃ gantvā saddhātissamahārañño upaṭṭhānaṃ katvā attano nivesanagehaṃ gacchanto ekaṃ sālacatukkamhi sudassana-pidhāna-gāmavāsiṃ2 piṇḍapātiyatissattheraṃ disvā therassa hatthato pattaṃ gahetvā attano gehe bhattaṃ alabhitvā attano hatthe aṭṭha kahāpaṇe datvā therassa piṇḍapātaṃ adāsi. Thero arahattaṃ patvā pacchā piṇḍapātaṃ paribhuñji. Raññe chatte adhivattā devatā sādhukāramadāsi. Rājā etaṃ pakkosāpetvā etassa mātāpitūnañca pakkosāpetvā vaḍḍhamāna - nagaraṃ nāma adāsi. Atha aparabhāge piṭṭhivālamhi nāma khandhāvāraṃ bandhanakāle udakaṃ dullabhaṃ ahosi. Tasmiṃ kāle devatā tassa jātassaraṃ dassesuṃ. Tato pānīyaṃ ghaṭena āhaṭakāle kālaṃ ghosāpetvā āgatānaṃ tiṃsasahassabhikkhūnaṃ pānīyaṃ adāsi. Rañño chatte adhivattā devatā puna sādhukāramadāsi. Tadā taṃ pakkosāpetvā rājā atikoṭṭhadvāre3 antaragaṅgaṃ nāma adāsi. Atha antaragaṅgaṃ gacchanto kaṇḍadvāraṃ4 āgatakāle amacco madhuramaṃsaṃ5 khāditukāmo ahosi. Parivāramanussā
----------------------------------------------- -------------
1. Kē. Cūlavaḍḍha. Rasavāhiniyaṃ "cūlarajje saddhātissāmacco"ti dissati. Saṅammālaṃkāre sīhaḷapotthake "sulunnaru nam gama" iti dissati. 2. Rasa. Tālacatukkamhi sudassanapadhānasālāya vasantaṃ. 3. Rasa. Koṭṭhadvāre. 4. Bī 2. Kaṇhādvāraṃ. 5. Rasa. Mayūramaṃsaṃ.

[SL Page 023] [\x 23/]

Madhuramaṃsaṃ5 pucchitvā aññamaññaṃ codetvā madhuramaṃsaṃ5 na labhiṃsu. Tadā devatā devasaṃghena saddhiṃ bahuṃ madhuramaṃsaṃ5 āharitvā tassa adaṃsu. Etampi bhikkhusaṅghassa datvā paribhuñji. Puna chatte adhivatthā devatā sādhukāramadāsi. Athassa aparabhāge rājā cetiyapabbate ambatthale mahāthūpe manosilāvilepanaṃ gaṇhāpetukāmo hutvā tena amaccena saddhiṃ cetiyapabbatavihāraṃ gantvā attano manorathaṃ pūretvā sakalacetiye manosilāvilepanaṃ akāsi. Tadā so amacco dvādasasahassānaṃ bhikkhūnaṃ ticīvaramadāsi. Bhikkhū tena dinnaṃ manosilāvaṇṇaṃ cīvaraṃ pārupitvā dvādasasahassabhikkhū manorathaṃ pūretvā manosilāvilepanena vicittaṃ cetiyaṃ padakkhiṇaṃ katvā otaranti. Tesaṃ otarantānaṃ rājā ca amacco ca disvā sotāpannā ahesuṃ. Te tato paṭṭhāya dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ katvā tidasapuraṃ pūresūnti.

Saddhātissavatthu tatiyaṃ.
--------------

14. Sīvalīttherassa vatthumhi atthuppatti.

Ayampana sīvalītthero atīte satasahassānaṃ kappānaṃ matthake padumuttarabuddhakāle mahallakabrāhmaṇo hutvā attano jagganaṭṭhāne nihitaṃ dhanaṃ disvā taṃ vissajjetvā mahādānaṃ datvā arahattaṃ patthetvā aparabhāge tato cavitvā bārāṇasiyaṃ seṭṭhiputto hutvā paccekabuddhānaṃ catupaccayaṃ datvā yāvajīvaṃ paṭijaggitvā aparabhāge vipassīsammāsambuddhakāle bandhumatī nāma nagare aññatarasmiṃ kulagehe nibbattitvā senagutto nāma parassa kammakaro ahosi. Tadā upāsakagaṇo satthāraṃ nimantetvā mahādānaṃ datvā satthussa mahāpariveṇaṃ kārāpetvā pariveṇe yeva mahādānaṃ dadantā dānagge avijjamānaṃ khajjakaṃ upadhārentā ambiladadhiñca
----------------------------------------------- --
5. Rasa. Mayūramaṃsaṃ.

[SL Page 024] [\x 24/]

Daṇḍenāhatamadhuñca1 adisvā sahassaṃ datvā etaṃ pariyesathāti payojesuṃ. Te sahassaṃ gahetvā dadhiñca madhuñca upadhārentā vicariṃsu. Tadā ayaṃ senagutto attano sāmikassa dadhiñca madhuñca ādāya āgacchanto dvārantare dadhimadhukatthāya ṭhitā manussā taṃ passitvā ekakahāpaṇaṃ ādiṃ katvā yāva sahassenāpi yācantānaṃ "kimatthāya gaṇhathā"ti? Vatvā satthu dānatthāyāti vutte "ahameva dassāmī"ti jīrakamaricādīhi saddhiṃ sakkhara-madhu-phāṇitehi payojetvā satthāraṃ pamukhaṃ katvā aṭṭhasaṭṭhisatasahassabhikkhusaṃghassa (bhattaṃ)2 adāsi. Aparabhāge amhākaṃ satthuno uppannakāle koliyanagare nibbatti. Tassa pitā mahālī licchavī nāma, mātā suppavāsā3 nāma, sayaṃ sīvalī nāma ahosi. So sattasaṃvacchara-sattamāsa-sattadivase mātukucchimhi vasi. Sattadivase mūḷhagabbho ahosi. Evaṃ mahāpuññassa sattassa sattamāsa-sattadivase dukkhānubhavanaṃ kasmā ahosī ti ce? Attano kata-kammānubhāvena, atīte kira ayaṃ rājā hutvā attano sampattarajjena saddhiṃ saṃgāmantānaṃ palāpetvā nagaraṃ parikkhipitvā gaṇhi. Athassa mātā nagaradvāraṃpi parirundhāhī ti āha. So tassā vacanena tathā akāsi. Tena kammena mātāputtānaṃ evarūpaṃ dukkhaṃ ahosī ti vadanti. Sā mūḷhagabbhā sattadivase mahādukkhaṃ anubhavanti satthāraṃ anussaritvā sukhena bhārā muñcitvā sattadivasaṃ buddhapamukhassa bhikkhusaṃghassa mahādānaṃ adāsi. Putto sattame divase bhikkhusaṃghena saddhiṃ satthāraṃ nimantetvā pabbaji. Kumārassa sāriputtatthero ācariyo ahosi. Mahāmoggallānatthero upajjhāyo ahosi. So tasmiṃ yeva divase vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Pubbe attano kammanissandena puññavā ahosi. Atha satthā aparabhāge revatattheraṃ
----------------------------------------------- ------------------
1. Rasa. "Navadadhiṃ ca paṭalamadhuṃ ca." Saddhammālaṃkāre "alut dī hā käṭīm näti bava däka." 2 "Ta" iti yuttataraṃ. 3. Bī 2 suppavāsī.

[SL Page 025] [\x 25/]
Passītuṃ gacchanto vīsatisahassabhikkhusaṃghaṃ gahetvā tiṃsayojanikena amanussāvāsakantārena gacchanto devatāhi sivalīttherassa māpitavihāre vasanto devatānaṃ sajjitamahādānaṃ paribhuñjanto agamāsī ti.

Sīvalīttherassa vatthu catutthaṃ.
------------------

Samaṇagāmapabbatavatthumhi1 atthuppatti

Cetiyapabbatavāsino dvādasa bhikkhū tasmiṃ tasmiṃ ṭhāne cetiyaṃ vanditvā anupubbena samaṇagāmapabbataṃ agamaṃsu. Tasmiṃ kāle suriye atthaṅgamite ratti ahosi. Te aññattha gantuṃ asakkontā tasmiṃ pabbatapāde mātularukkhamūle sayiṃsu etesaṃ antare eko bhikkhusatārahagāthaṃ vatvā devatānaṃ pattiṃ adāsi. Tasmiṃ rukkhe adhivatvā devatā dhammaṃ sutvā pasannā punadivase therānaṃ gamanakāle devaputto āgantvā "bhante imasmiṃ pabbatapāde rukkhamūle nisīdatha, ahaṃ vo piṇḍapātaṃ dassāmī"ti āha. Bhikkhū adhivāsesuṃ. Imassa pana devaputtassa aññaṃ kiñci natthi, ekaṃ badālatāpaṇṇameva2 nibbatti. So devaputto therānaṃ dibbojapuṇṇabadālatāpaṇṇameva adāsi. Bhikkhū bhattakiccāni katvā ukkaṇṭhissanti (?) Amhe gacchāmāti devaputtassa āhaṃsu. Devaputto cintesi: ayyā ajja amhākaṃ santike lūkhapaṇṇameva3 paribhuñjittha, sve mama sahāyo devaputto ekadivasantarenāgantvā dibbabhojanaṃ paribhuñjissati, sve etassā'gamanadivasaṃ, ayyā sve bhattakiccaṃ katvā gacchantūti vatvā nimantesi. Punadivase etassa sahāyo devaputto
----------------------------------------------- ---------------
1. Bī 2 samaṇagāmapabbate. 2. Bī 2. Padalatāpaṇṇameva.
3. Bī 1. Bī 2. Sukhapaṇṇameva.

[SL Page 026] [\x 26/]

Etassa santikaṃ āgato, tassa pana yāgubhājanameva tigāvutaṭṭhāne ṭhapīyati4. So devaputto therānaṃ yāguṃ datvā sayampi paribhogamakāsi. Tathā antarakhajjakaṃ gahetvā tigāvutaṭṭhāne aṭṭhaṃsu. Tathā nānāvidhabyañjanasahitaṃ dibbabhojanaṃ gahetvā tigāvutaṭṭhāne aṭṭhaṃsu. Devaputto antarakhajjakaṃ datvā dibbabhojanaṃ adāsi. Mahāthero devaputtassa sampattiṃ oloketvā manussapathe ṭhatvā kiṃ kammaṃ nāma akāsī ti pucchi. Devaputto tassa kathaṃ sutvā ahaṃ bhante atītabhave cetiyapabbate samaṇo hutvā mayhaṃ vassaggena bhattaṃ gaṇhanto uṭṭhitabhattapiṇḍapātato5 upaḍḍhaṃ saṃghassatthāya datvā upaḍḍhaṃ aggahesiṃ. Ahaṃ tena kammena bhummadevaputto hutvā nibbattiṃ. Nibbattakālato paṭṭhāya tigāvutaṭṭhāne dibbannapānabhojanaṃ gahetvā tiṭṭhāmī ti āha. Bhikkhū devaputtassa kathaṃ sutvā attano gatagataṭṭhāne devaputtassa kathitaṃ vatvā bahū manusse dānasīlabhāvanāmayapuññakammesu niyojesunti.

Samaṇagāmavatthu pañcamaṃ
--------------

16. Nandimittassa1 vatthumhi atthuppatti

Nandimitto atītakāle koṇāgamanasatthukāle aññatarasmiṃ kulagehe nibbatti. So buddhasāsane dānaṃ dadantānaṃ disvā mayāpi dānaṃ dātuṃ vaṭṭatī ti cintetvā ekassa bhikkhuno subhojanaṃ dātukāmo ahosi. So tīṇi kahāpaṇāni vissajjetvā migamaṃsaṃ gahetvā nānaggarasaṃ katvā tivassikagandhasālitataṇḍulena bhattaṃ pacāpetvā nānāggarasena tassa satthussa sāvakassa
----------------------------------------------- ----
4. Bī 1. Bī 2. Ṭhapissati. 5 "Upaṭṭhitabhatta -" iti maññāmi. 1 Kē. Naddhimittassa.

[SL Page 027] [\x 27/]

Virocananāmakhīṇāsavattherassa adāsi. Etassa dānassa nissandena devamanussasampattiṃ anubhavamāno kassapasammāsambuddhakāle vīsati-vassasahassāni saṅghe rasakhīra-salākabhattaṃ datvā devalokesu manussalokesu ca sirisampattiṃ anubhavamāno amhākaṃ satthuno parinibbutakāle sīhaḷadīpe duṭṭhagāmaṇiabhayamahārājassa kāle tasmiṃ mahāgāme vasante kukudhanāmagāme divase divase sahassuppādana-kulagehe nibbatti. Tassa paripākamanvāya janitassa nāmagahaṇadivase mittoti nāmaṃ akaṃsu. Tassa padasā gamanakāle mātāpitaro bahi gacchanto imaṃ santappetvā tosetvā nisīdāpetuṃ asakkonto kaṭimhi cammayottena bandhitvā mahante pāsāṇe bandhiṃsu. Nisadāyapi taṃ bandhanti. So taṃ ākaḍḍhanto tattha tattha parisappitvā yottaṃ chindati. Athassa mātāpitaro mahantaṃ cammanandiṃ2 kaṭimhi bandhitvā mahante pāsāṇe bandhiṃsu. So mātāpitūnaṃ gamanakāle roditvā tehi saddhiṃ gantukāmo ito cito ca parisappento nandiṃ2 chinditvā tesaṃ santikaṃ agamāsi. Nandiṃ2 chinditattā nandimittoti3 nāmaṃ akaṃsu. Tassa mātāpitaro ekasmiṃ divase araññaṃ gacchantā imaṃ nisīdāpetuṃ asakkonto gahetvāva agamaṃsu. Te araññaṃ gantvā ekasmiṃ veḷugumbasamīpe taṃ nisīdāpetvā attano kammaṃ karonti. So roditvā tesaṃ santikaṃ gantvā pādantaraṃ pavisitvā mattahatthī viya ito citoca parisappanto4 tesaṃ kammaṃ kātuṃ okāsaṃ na deti. Te tassa kaṭiyā mahantena nandiyottena bandhitvā mahāveḷugumbe bandhiṃsu. So mātāpitaro gacchante disvā roditvā samūlaṃ veḷugumbaṃ ādāya agamāsi, tassa veḷugumbassa pamāṇaṃ5 saṭṭhisakaṭamattaṃ ahosi. So anupubbena vaḍḍhitvā mahallako
----------------------------------------------- --------

2 Kē. Cammanaddhiṃ (sabbattha) 3 kē naddhimitto (sabbattha)
4 Bī 2. Parisampanno 5. Potthakesu natthi.

[SL Page 028] [\x 28/]

Ahosi, thāmuttamarūpasampanno ahosi. Imassa balasampattiṃ duṭṭhagāmaṇī mahārāja sutvā tassa satasahassa-kahāpaṇaṃ datvā gantvā etaṃ ānethāti rājapurise pesesi. Dūtā gantvā mātāpitūnaṃ satasahassaṃ datvā etaṃ gahetvā rañño kammārasālāya nisīdāpetvā asimajjanakāle āgantvā rañño vanditvā aṭṭhaṃsu. Rājā tassa mātāpitaro sakkaritvā tassa ca mahantaṃ sakkāraṃ katvā asidhāraṃ ṭhapehīti āha. Nandimitto asipattaṃ gahetvā aparāparaṃ pāsāṇe ghaṃsitvā asidhārā ṭhapesi. Taṃ mahantaṃ vajirapabbataṃ vijjhanakhaggena kadali viya chindasamatthaṃ ahosi. Rājā imassa mahāvīthiyā gehaṃ datvā divase divase sahassaṃ paribbayaṃ datvā mahantaṃ sakkāraṃ katvā mahāgāme vasāpetvā paṭijaggi. Aparabhāge duṭṭhagāmiṇī rājā dvattiṃsa damiḷarāje gahetvā ekarajjaṃ kāretukāmo hutvā tena saddhiṃ tasmiṃ tasmiṃ ṭhāne saṅgāmaṃ karonto bahusaṅgāmaṃ katvā vajirapuranagaragahaṇadivase6 kaṇḍulahatthinā vahitena ayadvārena apavisitukāmo hutvā vāmabāhunā paharitvā lohadvāraṃ ugghāṭetvā hatthena catuhatthaṃ khaggaratanaṃ7 gahetvā ākāse aṭṭhārasahatthaṃ uggantvā antonagaraṃ pavisitvā damiḷe ghātetvā8 rañño rajjaṃ gahetvā adāsi. Atha aparabhāge rājā anurādhapure chattaṃ ussāpetvā nandimittassa mahantaṃ yasaṃ adāsi. Jajjaranadito paṭṭhāya paratīraṃ bhattagāmabhogaṃ9 katvā adāsi. Nandimitto attano bhogagāmaṃ gacchanto jajjaranadiyā tīre mittavihāraṃ nāma kārāpesi. Raññā saddhiṃ sahāyo hutvā dānādīni puññakammāni karonto āyupariyosāne sagge nibbattīti.

Nandimittassa vatthu chaṭṭhaṃ.
----------------
-----------------------------------------
6. Mahāvaṃsādisu "vijitapura" iti dissati 7. Rasavāhiniyaṃ "mahantaṃ sakaṭapañjaraṃ paggayhā" ti dissati. Mahāvaṃsepi "mitto sakaṭapañjaraṃ"ti dissati. 8. Bī 2. Rä.Kē gahetvā 9. Bī 1 bī 2 rä. Bhuttagāmabhogaṃ.

[SL Page 029] [\x 29/]

17. Mandhātumahārājassa vatthumhi atthuppatti

Ayaṃ pana mandhātumahārājā ito ekanavutikappamatthake vipassīsammāsambuddhakāle tunnavāyakaro hutvā dānakammikassa rattikāle tunnavāyakammaṃ katvā laddhaparibbayena ekassa bhikkhuno dānaṃ dātukāmo hutvā okāsaṃ alabhitvā rājamāse sedetvā1 caṅgoṭakena gahetvā ekassa bhikkhuno samīpe ṭhatvā māse ākāse khipi: taṃ hatthato patantaṃ ekabhikkhussapi patte patissatīti somanassajāto ahosi taṃ pana patamānaṃ parivāradevatānañca dasabalassa ca ānubhāvena satthāraṃ ādiṃ katvā sabbesaṃ sāvakānaṃ pattesu patiṭṭhāsi. So imaṃ kāraṇaṃ disvā atirekena pasīditvā "iminā kammena mayhaṃ nibbatta-nibbatta-attabhāve ratanavassaṃ vassatū"ti patthesi. Tato paṭṭhāya dīghamaddhāne devamanussesu sampattiṃ anubhavamāno imasmiṃ bhaddakappe navamo rājā hutvā nibbatti. Nāmena mahāmandhātu nāma ahosi.

Attano puññānubhāvena catusu dīpesu issariyaṃ paribhuñjamāno ahosi. So mama puññato varataro añño uttamo rājā natthi maññe ti cintetvā amaccānaṃ santikā puna catumahārājikadevalokañca tāvatiṃsabhavanañca atthīti sutvā sayameva catumahārājikadevaloke ca tāvatiṃsabhavane ca upaḍḍharajjaṃ katvā vasante2 yeva chattiṃsa sakkadevarājāno caviṃsu. Aparāparaṃ sakkasampattiṃ anubhavamāno taṃ sakkaṃ māretvā paripuṇṇaṃ rajjaṃ kāretukāmo hutvā taṇhaṃ uppādesi. Tato akusalacetanāvegena manussaloke attano uyyāne silāpaṭṭe nisīdi. Tassa
----------------------------------------------- -----
1. Bī 1. Potthake natthi. 2. Bī 1 rä vasanto.

[SL Page 030] [\x 30/]

Puññānubhāvena jeṭṭhaputto āgantvā "mahārāja, tava accayena kiṃ karomā"ti āha. Rājā tassa vacanaṃ sutvā "putta, ahaṃ kāmena atitto yeva kālaṃ karomi, taṃ pavattiṃ mahājanassa kathehī"ti vatvā yathākammaṃ agamāsīti.

Mandhātuvatthu sattamaṃ.
-------------

18 Abhayattherassa vatthumhi atthuppatti.

Pacchimapasse pupphavāsavihāre bhikkhācāra-devagāme devo nāma amacco ahosi. So attano veyyāvaccakārakānaṃ "chātomhi bhuñjissāmī"ti āha. Te tassa bhattaṃ vaḍḍesuṃ. Bhattavaḍḍhitakāle chātasunakho kampamāno etassa vaḍḍhitabhattaṃ olokayamāno tassa santikaṃ āgacchati. Amaccassa pana culūpaṭṭhāko sunakhaṃ palāpessāmīti muggaraṃ ādāya upadhāvi. Amacco taṃ nivāretvā sunakhassa kāruññena nānaggarasena bhattapiṇḍaṃ sunakhassa adāsi. Sunakho bhuñjitvā gato. Amacco cittaṃ pasādetvā pacchaṃ kālakiriyaṃ katvā ekasmiṃ gāme mahantakulagehe nibbatti. Anukkamena vaḍḍhitvā mahallakakāle pupphavāsavihāre samaṇo ahosi. Nāmena mahāabhayatthero nāma ahosi. Atha kālantarena brāhmaṇatissa - corabhayaṃ ahosi.

Imasmiṃ vihārāsanne manussā videsaṃ gantvā jīvissāmāti therassa āhaṃsu. Thero "cetiyañca bodhiñca pahāya gantuṃ na sakkomī"ti āha. Thero dve divase chinnāhāro ahosi. Thero tatiyadivase cetiyaṅgaṇañca bodhiyaṅgaṇañca sammajjitvā vattaṃ katvā vitakkamālake aṭṭhāsi. Tasmiṃ karañjarukkhe1 adhivattho devaputto
------------------------------------
1. Kē. Kārarukkhe

4
[SL Page 031] [\x 31/]

Theraṃ oloketvā attano bhariyaṃ āha: "eso thero cetiyañca bodhiñca pahāya na gacchāmīti vatvā evarūpe chātakabhaye katthaci agantvā vattaṃ karoti, chinnabhatto ca ahosi. Thero āhāraṃ na labhi. Ajjato paṭṭhāya tayo divase chinnabhatto ahosi. Tasmā ajja therassa bhikkhāhāraṃ dadāmī"ti. Devadhītā attano sāmikassa evamāha: "raso thero atītesu bhavesu caranto parassa kiñci dānaṃ atthī"ti? Devaputto anantare attabhāve sunakhassa bhattapiṇḍaṃ dinnaṃ addasa. So etaṃ kāraṇaṃ disvā attabhāvaṃ vijahitvā aññataramanussavesenā'gantvā therassa dibbāhāraṃ datvā "evarūpameva bhikkhāhāraṃ yāvajīvaṃ tumhākaṃ dassāmi, tumhe katthaci agantvā appamattā hutvā samaṇadhammaṃ karothā"ti āha. Devaputto evaṃ vatvā attano vimānameva agamāsi. Tato paṭṭhāya satata meva therassa dibbāhāraṃ adaṃsu. Atha aparena samayena taṃ vihāraṃ manussamaṃsakhādakacorā āgantvā theraṃ dibbabhojanena vaḍḍhitasarīraṃ passitvā imaṃ māretvā khādissāmāti cintetvā therassa cetiyaṅgaṇā2 nikkhantakāle corā mahāsaddaṃ katvā samantato parikkhipitvā aṭṭhaṃsu. Therassa purimattabhāve sunakhassa daṇḍena paharite vāritabalena pabbataṃ vivaramadāsi. Thero antopabbataṃ paviṭṭho, corā arahanto samaṇo ayaṃti palāyiṃsu. Thero devatānaṃ dinnabhattaṃ bhuñjanto yeva dvādasa vassāni vītināmetvā pacchā vipassanaṃ vaḍḍhetvā arahattaṃ patto. Devaputto therassa catuvīsati vassāni dibbahāraṃ adāsi. Thero etasmiṃ vihāre yeva parinibbutoti.

Abhayattherassa vatthu aṭṭhamaṃ.
------------------
-----------------------------------------
2. Bī 1. Bī 2. Kē. Cetiyaṅgaṇe.

[SL Page 032] [\x 32/]

19. Nāgāya vatthumhi atthuppatti.

Saṭṭhimattā bhikkhū nāgadīpe rājāyatanacetiyaṃ vanditukāmā hutvā nāgadīpaṃ gantvā rājāyatanacetiyaṃ vanditvā attano bhikkhācārakāle nāgagāmaṃ bhikkhāya pavisitvā sakalagāmamhi bhikkhāya caritvā kiñci alabhitvā yathā dhoteneva pattena nikkhamiṃsu. Tadā nāgagāme kulagehe saṭṭhikahāpaṇena dāsī hutvā vasamānā mātugāmā(?) Nāmena nāgā nāma ahosi. Sā udakaghaṭaṃ gahetvā udakatthāya gacchantī gāmadvāre ete bhikkhū disvā tesaṃ santikaṃ gantvā vanditvā "kiṃ ayyā bhikkhāhāraṃ labhiṃsū"ti? Āha. Upāsike purebhattamevāti āhaṃsu.

Sā pana mātugāmā etesaṃ bhikkhūnaṃ kiñci aladdhabhāvaṃ ñatvā domanassā hutvā "kena nāma upāyena imesaṃ ayyānaṃ āhāraṃ dadeyyāmī"ti cintesi. Puna aññasmiṃ1 saṭṭhikahāpaṇena rattikammakārikā hutvā ayyānaṃ bhikkhaṃ dassāmīti cintetvā attano ghaṭaṃ therānaṃ santike ṭhapetvā "bhante, imaṃ ghaṭaṃ dvephalaṃ vaṭṭatī ti2 vatvā yāva mamāgamanā tāva imaṃ ghaṭaṃ olokeyyāthā"ti vatvā attano vasanaṭṭhāne kulassa santikaṃ gantvā "aññaṃ saṭṭhikahāpaṇaṃ dehi ayyā"ti āha. So tassā kathaṃ sutvā "amma paresaṃ gehadāsī hutvā vasamānā thokena thokena iṇaṃ appakaṃ karonti, tvaṃ pana punappunaṃ vaḍḍhetvā dhanaṃ gaṇhāsī"ti āha. Sā evamāha: tumhe etassatthāya mā cintayittha, rattidāsī hutvā kammakaraṇatthāya rattiiṇāyikā hutvā saṭṭhikahāpaṇaṃ gaṇhāmi ayyāti. So sādhūti vatvā paṇṇe likhitvā saṭṭhikahāpaṇaṃ adāsi. Sā taṃ gahetvā ekekaṃ kahāpaṇaṃ ekekasmiṃ kule datvā ekekassa bhikkhuno ekekakahāpaṇagghikaṃ piṇḍapātaṃ datvā attanā katādhikāraṃ bhikkhunaṃ vatvā ghaṭaṃ gahetvā udakatthāya agamāsi. Bhikkhū tassā kathaṃ sutvā
----------------------------------------------- -------------
1. Aññenāti bhavitabbaṃ. 2. Bī 1. Bī 2. Devabalaṃ vaṭṭatīti.

[SL Page 033] [\x 33/]

Saṃvegappattā hutvā patte gahetvā mahāsare mucalindavanaṃ pavisitvā patte ṭhapetvā "puthujjanena imaṃ bhattaṃ bhuñjituṃ na yuttaṃ"ti vatvā vipassanaṃ vaḍḍhetvā sabbe arahattaṃ patvā bhattaṃ bhuñjiṃsu. Atha taṃ kāraṇaṃ disvā rañño chattapiṇḍe adhivatthā devatā sādhukāramadāsi: "sādhu sādhu mātugāme, tayā dinnadānaṃ khettagatanti" rājā taṃ sutvā "devate, amhākaṃ tuṭṭhāsī"ti āha. "Ahaṃ tumhākaṃ sādhukāraṃ na demi, nāgadīpe ekā mātugāmā aññassa gehe saṭṭhikahāpaṇena dāsī hutvā vasamānā saṭṭhimatte ayyo bhikkhāya caritvā kiñci alabhitvā nikkhamante disvā puna saṭṭhikahāpaṇāya rattikammakārī dāsī hutvā kahāpaṇe gahetvā ayyānaṃ bhattamadāsi. Ayyā taṃ bhattaṃ dinnāya adhikāraṃ sutvā vipassanaṃ vaḍḍhetvā sabbe arahattaṃ patvā āhāraṃ paribhuñjiṃsu, tassā ahaṃ sādhukāraṃ adāsiṃ"ti āha. Tassā kathaṃ sutvā rājā tussitvā taṃ adāsiṃ katvā yena kahāpaṇaṃ dinnaṃ ahosi, tassa kulassa kahāpaṇe manusse dāpesi. Te taṃ kulañca taṃ ca gahetvā āgacchiṃsu. Rājā taṃ passitvā mahantaṃ sakkāra - sammānaṃ katvā nāgadīpaṃ tassā yeva adāsi. Imassa pana gāmassa nāgānāma mātugāmassa dinnattā nāgagāmaṃ nāma ahosi. Sā tato paṭṭhāya bahuṃ kusalaṃ katvā jīvita pariyosāne sagge nibbattī ti.

Nāgāya vatthu navamaṃ.
--------------

20. Vatthuleyyapabbata vatthumhi atthuppatti.

Brāhmaṇatissanagaravāsino1 hi corabhayehi āvudhabhayehi rogabhayehi chātakabhayehīti imehi catūhi bhayehi laṅkādīpe manussā bhayatajjitā attano attano vasanaṭṭhānato nikkhamitvā taṃ vatthuleyyapabbataṃ paṭi-
----------------------------------------------- -------
1. Bī 1. Nagaravāsiko

[SL Page 034] [\x 34/]

Saraṇaṃ katvā sabbe āgamiṃsu. Tasmiṃ samaye tasmiṃ pabbatasamīpe gāmavāsī manusso attano mātugāmena saddhiṃ pabbataṃ abhiruhitvā etasmiṃ pabbate viharissāmīti cintetvā pabbataṃ abhiruhi. Pabbatamatthake kāragacchaṃ disvā taṃ upanissāya vihāsi. Tasmiṃ pana kārarukkhe tayo sākhā ahesuṃ. So manusso kārarukkhe dvīsu sākhāsu paṇṇaṃ aññesaṃ āgantukānaṃ āgatakāle tesaṃ hotūti cintetvā tato agahetvā ekasākhāyameva paṇṇaṃ pacitvā satataṃ khādiṃsu. Athekadivasaṃ eko samaṇo attano bhikkhācāraṃ gavesanto tesaṃ gehe dhūmaṃ disvā tesaṃ gehadvāraṃ agamāsi. So manusso theraṃ disvā attano paribhuñjanasākhāya paṇṇaṃ pacitvā dassāmīti cintetvā therassa hatthato pattaṃ gahetvā taṃ nisīdāpetvā so upāsako paṇṇaṃ āharissāmīti cintetvā kāragacchassa samīpaṃ agamāsi. Tasmiṃ divase tassā sākhāya paṇṇaṃ ādiṃ katvā makulapallavampi uddharitvā pāṇakā khādiṃsu. So manusso imaṃ oloketvā dukkhī dummano hutvā nivattitvā sakaṃ gharaṃ agamāsi. Āgatassa mātugāmo taṃ kiñci agahetvā āgataṃ2 disvā kiṃ ayyāti paṭipucchi.

Tassā so sabbaṃ kathesi. Sā "idāni kiṃ karoma? Theraṃ dāni nisīdāpetvā appamattakampi dānaṃ amhākaṃ adātuṃ ayutta"nti vatvā sā attano maṃsaṃ dātukāmā hutvā gabbhaṃ pavisitvā attano maṃsaṃ ukkantitukāmā ahosi. Tassā sāmiko gabbhaṃ paviṭṭhaṃ disvā sayampi gantvā kiṃ karosīti pucchi. "Mama sarīramaṃsaṃ pacitvā theraṃ ajānāpetvā ajja therassa dassāmī"ti āha. Tassā sāmiko imissā kathaṃ sutvā mātugāmā nāma appabuddhino bhīrukajātino bhavanti. Ahaṃ attano maṃsaṃ va ajja pacitvā theraṃ ajānāpetvā dassāmīti cintesi. Bhariyā maṃsaṃ dātuṃ icchati, purisopi attano maṃsaṃ dātuṃ icchati.
----------------------------------------------- -------------
2. Rä. Kē. Āgacchantaṃ.

[SL Page 035] [\x 35/]

Tesaṃ aññamaññaṃ dātuṃ cintentānaṃ sakkassa devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko devarājā tesaṃ dvinnaṃ ajjhāsayaṃ parisuddhaṃ ajjhattikadānaṃ disvā salitaṇḍulañca loṇañca maṃsañca dadhighaṭañca telaghaṭañca gahetvā āgantvā gehadvāre ṭhatvā gehasamantato anuvicaramāno "imasmiṃ gehe manussā kuhiṃ gatā"ti āha. Antogeheti āhaṃsu. Tesaṃ saddaṃ sutvā ayyānaṃ dānaṃ kiñci atthīti pucchi. "Kathaṃ labhāma? Sādhu sace kiñci labheyyāma, ayyassa demā"ti vadiṃsu. Tena hi imaṃ taṇḍulañca loṇañca telañca dadhiñca gahetvā bhattaṃ sampādetvā therassa dānaṃ datvā sesaṃ mayhañca bhavissatīti vatvā taṃ akkhayaṃ katvā adhiṭṭhāya "sace ahaṃ nā'gamissāmi, tumhe ca bhuñjatha, yathāruciṃ aññe ca dassathā"ti vatvā devalokameva agamāsi. Te pana bhattaṃ sampādetvā therassa dānaṃ datvā sayañca bhuñjiṃsu. Ukkhaliyaṃ pana ekassa paṭiviṃsaṃ gahitamattaṭṭhānaṃ paññāyati. Te pana manussā imaṃ acchariyaṃ disvā somanassā hutvā tato paṭṭhāya bahubhikkhusaṅghassa ca pabbatāsanne bahumanussehi ca saddhiṃ niccaṃ dibbāhārameva paribhuñjiṃsu, sabbesañca mahādānaṃ adaṃsu. Tato paṭṭhāya dānaṃ dadantā sīlaṃ samādiyantā uposathaṃ upavasantā yāvajīvaṃ ṭhatvā āyupariyosāne devaloke nibbattiṃsūti.

Vatthuleyyapabbatavatthu dasamaṃ.

Vaggo dutiyo.
---------

[SL Page 036] [\x 36/]

21. Dānadinta - duggatassa vatthumhi atthuppatti.

Ekasmiṃ samaye laṃkādīpavāsino saṭṭhimattā bhikkhū mahābodhiṃ vanditukāmā mahātitthena nāvaṃ abhiruyha jambudīpaṃ gantvā pāṭaliputtanagare piṇḍāya cariṃsu. Atha te bhikkhū eko duggatamanusso disvā attano mātugāmassa saddaṃ katvā taṃ pakkosāpetvā "bhadde imseṃ ayyānaṃ dānaṃ dātukāmo, kiñci deyyadhammaṃ atthī"ti? Āha. Sā pana attano sāmikassa vacanaṃ sutvā aññaṃ kiñci dātabbaṃ natthīti ñatvā "sāmi aññaṃ dātabbaṃyuttakaṃ natthi, mama puttaṃ māretvā dānaṃ dātuṃ sakkomī"ti āha. So pana upāsako tassā kathaṃ sutvā "mama puttaṃ māretvā kīdisaṃ nāma dānaṃ dassasī"ti āha. Sā "kiṃ na jānāsi sāmi, mama putte mārite amhākaṃ ñātakā manussā amhākaṃ santikaṃ āgacchantā kiñci paṇṇākāraṃ gahetvā āgacchissanti, tehi ābhatehi dānaṃ dassāmā"ti āha. So upāsako "sādhu bhadde, sīghaṃ naṃ mārehī"ti āha. Sā "ahaṃ mama puttaṃ māretuṃ na sakkomi, tvaṃ mārehi sāmī"ti āha. Upāsako ahampi māretuṃ na sakkomi, tava puttaṃ tvameva mārehīti āha. Te dārakassa māraṇupāyaṃ1 gavesamānā pacchimagehe vammikamhi mahanto sappo atthi. So sappo taṃ ḍasitvā māressatīti mantetvā āhaṃsu. Te ubhopi sādhūti vatvā puttaṃ āliṃgitvā cumbitvā puññaniyameva hatthe ca'ssa bheṇḍukaṃ2 ṭhapetvā 'pacchimagehe vammikamhi kīlāhi puttā"ti vadiṃsu. Tehi pesito dārako gantvā bheṇḍukena kīḷanto vammikamhi bheṇḍukaṃ pātesi. So bheṇḍukaṃ gaṇhissāmīti vammikachiddamhi hatthe pavesayi.3 Sappo kujjhitvā
----------------------------------------------- --------------
1. Bī 2. Maraṇūpāyaṃ. 2. Kē. Geṇḍukaṃ (sabbattha) 3. Kē. Pavesesi.

[SL Page 037] [\x 37/]

Sūsūmāyanto4 uṭṭhāya phaṇaṃ katvā aṭṭhāsi. So dārake ajānitvā gantvā sappassa gīvāya gaṇhi. So tassa gaṇhantasseva mātāpitūnaṃ saddhābalena cintīta-cintita-(mani)dhanāharaṃ (?) Dhanadāyakaṃ anagghaṃ aṭṭhaṃ-samaṇiratanaṃ adāsi. Tassa mātāpitaro gharadvāraṃ nissāya dārakassa kiriyaṃ olokayamānā ghoravisassa sappassa gīvāya gaṇhantaṃ addasaṃsu. Te tassa hatthe obhāsantaṃ maṇiratanaṃ disvā sīghaṃ gantvā dārakaṃ ukkhipitvā gaṇhitvā hatthena maṇiratanaṃ gaṇhitvā gehadvāre mahantaṃ maṇḍapaṃ katvā āsanaṃ paññāpetvā te saṭṭhibhikkhū nisīdāpetvā mahādānaṃ datvā attano katakiriyaṃ nagaravāsīnaṃ kathetvā maṇiratanaṃ dānatthāya patiṭṭhāpesuṃ. Te yāvajīvaṃ bahudānaṃ datvā sīlaṃ rakkhitvā āyupariyosāne devaloke nibbattiṃsūti.
Duggatassa vatthu paṭhamaṃ.
--------------

22. Uttaroliyavatthumhi1 atthuppatti.

Eko gopālako gopālagāme yāguṃ pivitvā gorūpe rakkhaṇatthāya gacchati. Gacchantakāle tassa mātuupāsikā2 (tava santikaṃ āgato bhaveyya vā mā vāti vatvā)? Araññe khādeyyāsīti vatvā kandakhaṇḍaṃ3 adāsi. Dārako kandakhaṇḍakaṃ3 gahetvā gacchanto antarāmagge paṃsukūlikattheraṃ disvā cittaṃ pasādetvā kandakhaṇḍakaṃ3 therassa adāsi. Thero taṃ gahetvā etassa dinnāhāraṃ paccavekkhitvā kandakhaṇḍe vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇitvā pacchā paribhogamakāsi. So gāmadārako pacchā kālakiriyaṃ katvā tasmiṃ yeva gāme ekassa mātugāmassa kucchimhi paṭisandhiṃ gaṇhi.
----------------------------------------------- ------------------
4. "Sūsūyanto"ti bhavitabbaṃ. 1. Bī 2. Uttaronāliyā
2. Kē mātā upāsikā. 3 Bī 1. Bī 2. Kaṇḍakhaṇḍaṃ

[SL Page 038] [\x 38/]

Tasmiṃ gāme antovāpiyaṃ nidhikumbho sabbesaṃ dissamāno yeva pavaṭṭamāno sañcarati. Ekā pana itthi taṃ disvā vegena gantvā āliṅgitvā aggahesi, tasmiṃ ṭhane pariggahitadevatā tassā hatthagahitaṃ mocesi. Sā punappunaṃ gantvā gaṇhi. Devatā tassa ekaṃ hatthaṃ kumbhiyaṃ alliyāpesi. Sā bhitatasitā hutvā attano pasādhanañca nivatthasāṭakañca ādiṃ katvā ghaṭe pakkhipitvā tato taṃ gaṇhanacitte nivārite tato hatthamuttamatte nidhikumbho paṭhaviṃ pāvisi. Sā mātugāmā4 gehaṃ agamāsi. Nidhikumbhasañcaraṇabhāvo ca5 sakalagāme pākaṭo ahosi. Kandakhaṇḍadinna-dārakassa mātā etassa kucchigate yeva tathārūpena kammena ciraratta6 agamāsi. Tadā nidhikumbho uggantvā paṭhavitale sayameva vaṭṭamāno sañcarati. Tadā gāmadārakassa mātā nidhikumbhaṃ disvā "sace mama puññena uppannosi, mama santikaṃ āgacchāhī"ti āha. So tassā evaṃ vutte nidhikumbho dūraṃ agamāsi. Dārakassa mātā hatthena dārakaṃ dassetvā "sace mama kucchigatassa imassa puññānubhāvena uppannosi, mama santikaṃ āgacchāhi"ti āha. Evaṃ nidhikumbho tassā santikaṃ agamāsi. Evaṃ sante tava ṭhānaṃ tvameva jānāhīti āha. Evaṃ vutte so nidhikumbho sayameva tassā mātugāmassa gehaṃ gantvā sayameva paṭicchannaṭṭhāne aṭṭhāsi. Dārakassa anicchāya aññassa paribhogaṃ nāhosi. Aparabhāge imassa dārakassa mātukucchito nikkhantakāle sikkhāpada-gaṇhanamaṅgale dārakassa mātā nidhicāṭito vatthaṃ gahetvā nivāsesi. Vatthasāmikā mātugāmo sañjānitvā mama vatthanti aggahesi. Imissā kathaṃ sutvā sā vatthasāmikassa dārakassa laddhākāraṃ vitthāretvā kathesi. Taṃ sutvā manussā "imissā itthiyā nidhikumbho atthī"ti rañño kathesuṃ.
----------------------------------------------- ------------------
4. Kē.Bī 2. Mātugāmo. 5. Kē.Bī 2. Potthakesu natthi.
6. Rä.Ciraratthaṃ. Kē. Cirarattaṃ. ('Vicarantā'ti maññāmi.)

[SL Page 039] [\x 39/]

Rājā dhanaṃ gaṇhanatthāya manusse pesesi. Gatamanussā gahetuṃ asakkontā "dhanasāmikassa anicchāya gahetuṃ na sakkomā"ti vatvā rañño sāsanaṃ pesayiṃsu.7 Rājā etesañca gāhāpetvā āgacchantū ti paṭisāsanaṃ pesesi. Nidhikumbhisāmiko "raññe dhanaṃ dehī"ti vatvā udakena siñcitvā dhanaṃ uddharitvā gehaṃ paripūresi. Tato dhanaṃ sakaṭe8 pūretvā rañño pāhesuṃ. Tato paṭṭhāya gāmo uttaroliyagāmo9 nāma ahosi. Rājā tesaṃ tussitvā mahantaṃ yasaṃ datvā tena dhanena dānaṃ datvā tesaṃ tameva janapadaṃ datvā pesesi. Te tato paṭṭhāya dānādīni puññāni katvā puttadārehi saddhiṃ saggamaggaṃ pūrayamānā agamaṃsūti.

Uttaroliyavatthu dutiyaṃ
----------------

23 Mahāsenarañño vatthumhi atthuppatti

Pāṭaliputtanagare mahāsenarājā nāma ekadivase1 dvisahassānaṃ bhikkhūnaṃ niccadānaṃ deti. Athekadivasaṃ rājā evaṃ āṇāya dinnadānato attano sahatthena kammaṃkatvā dinnadānaṃ mahapphalanti cintetvā attano kaṇiṭṭhakaṃ ādāya aññesaṃ ajānāpetvā aññātakavesena nagarā nikkhamitvā uttaramadhuraṃ nāma nagaraṃ agamāsi. Tasmiṃ nagare seṭṭhissa gehe tīṇi vassāni bhatiyā kammaṃ akāsi. Seṭṭhiputto tesaṃ kammaṃ disvā "tumhe dvepi sukhumālarūpā, tumhākaṃ imasmiṃ gehe bhatiyā kammakaraṇaṃ tīṇi vassāni ahosi. Evaṃ bhatiyā kammaṃ karontānaṃ appamattampi anācāraṃ natthi. Amhehipi tumhākaṃ dinnayāgubhattaṃ ṭhapetvā aññaṃ kiñci natthi tumhākaṃ yaṃ atthi, taṃ vadethā"ti
----------------------------------------------- -----------------
7. Bī 1 bī 2. Pesesiṃsu 8. Bī 2 kē. Rä. Sakaṭena.
9. Bī rä. Kē. Uttaronāḷiya gāmo. 1. Bī 2. Ekadivasaṃ.

[SL Page 040] [\x 40/]

Paṭipucchi. Te seṭṭhino kathaṃ sutvā imasmiṃ janapade sāliyo manāpāti vadanti, sāliatthāya āgatambhāti āhaṃsu. Seṭṭhi tesaṃ kathaṃ sutvā tussitvā sakaṭasahassamattaṃ rattasāliṃ adāsi te taṃ sāliṃ labhitvā "amhākaṃ nagaraṃ imaṃ sāliṃ pāpethā"ti āhaṃsu. So sādhūti vatvā bahū sakaṭe sālissa2 pūretvā2 imesaṃ pesesi. Ete3 attano nagaraṃ gantvā sāliṃ rājagehe ṭhapetvā seṭṭhissa nānāvaṇṇadhanena4 sakaṭe pūretvā pesesi. Tato paṭṭhāya te dve bhātu-kaṇiṭṭhakā sayameva koṭṭetvā papphoṭetvā5 taṇḍularāsiṃ katvā pañcannaṃ bhikkhusatānaṃ nānāggarasena ambilabhattaṃ sampādetvā mahārahaṃ āsanaṃ paññāpetvā rājagahe yeva ṭhapetvā kālaṃ ghosāpesuṃ pañcabhikkhusatāni ākāsenā'gamiṃsu. Piyaṃgudīpavāsī pana8 mahāsīvatthero nāma piyaṅgudīpasaṅghathero tatthāgantvā ambilabhattaṃ gahetvā "ete maṃ passantū"ti adhiṭṭhāya ākāsaṃ laṅghitvā piyaṅgudīpameva agamāsi. Rājā ca kaṇiṭṭhako ca pañcasatānaṃ bhikkhūnaṃ paribhogaṃ karontānaṃ disvā cittaṃ pasādetvā dinnadānaṃ anussarantā ubhopi sotāpannā ahesunti.

Mahāsenarañño vatthu tatiyaṃ
---------------------

24. Tambasumanattherassa vatthumhi atthuppatti.

Saddhātissa - mahārañño kāle eko rājapuriso rājakammena koṭṭhasālagāmaṃ1 agamāsi. Tassa purisassa divābhojanakāle taṃ balibhattaṃ katvā ānesuṃ. Tadā eko samaṇo bhikkhāya caranto taṃ ṭhānaṃ sampāpuṇi.
----------------------------------------------- -----------------
2. Rä.Bī 2.Sālī pūretvā. 3.Rä. Etena. 4.Bī 2. Rä kē. Nānāvaṇṇadhanassa. 5. Rä.Kē. Potthakesu natthi. 6. Rā̆ - dīpavāsīnaṃ. 1.Bī 1. Koṭṭalayālagāmaṃ.
Kē. Koṭṭalasālagāmaṃ

5
[SL Page 041] [\x 41/]

So puriso theraṃ passitvā attano laddhabhattaṃ dānaṃ dāpetvā sarittaghaṭaṃ dāpesi. So puriso attano katakammaṃ niṭṭhāpetvā nagaraṃ gato. So aparabhāge kālakiriyaṃ katvā mālānāmagāme3 uppajji, nāmena sumano nāma ahosi. So sampattiṃ pahāya brāhmaṇārāmavihāre bhikkhū ahosi. So nāmena tambasumanatthero nāma ahosi. So aparena samayena vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tassa pana therassa dvādasavassakāle brāhmaṇatissabhayaṃ uppajji. So thero attanā sahacarake pañcasate bhikkhū āha: "āvuso jambudīpaṃ gacchāmā"ti, tasmiṃ vihāre mahātimbarurukkhe nibbatta - devaputto niccameva therassa upaṭṭhānaṃ karoti. Thero devaputtassa āgatakāle "sīhaḷadīpe mahantaṃ chātakabhayaṃ uppannaṃ, amhākaṃ santike pañcabhikkhusatāni vasanti, te bhikkhāya kilamanti, te bhikkhū ādāya jambudīpaṃ gacchāma devaputtā"ti āha. Devaputto tassa kathaṃ sutvā mayhaṃ ayyassa bhikkhāhārañca ārakkhañca mama bhāroti vatvā "tumhe katthaci agantvā ettheva vasathā"ti āha. Tato paṭṭhāya devaputto therassa dibbabhattañca dibbacīvarañca deti. Therassa uppannabhattaṃ pañcannaṃ bhikkhusatānaṃ sabbesaṃ pahonakaṃ ahosi. Dvādasavassāni4 bhaye vūpasanto tato nikkhamitvā pañcasatehi bhikkhūhi saddhiṃ cārikaṃ caramāno anupubbena ekaṃ kaṇḍarājagāmaṃ5 sampāpuṇitvā bhikkhāya caritvā bhattaṃ labhitvā bhuñjanatthāya nisīdiṃsu. Meghapaṭalasañjanne vaddalibhūte6 ākāse suriyo na paññāyati. Bhikkhū kukkuccaṃ katvā abhuñjitvā nisīdiṃsu. Thero ekaṃ pāsāṇakhaṇḍaṃ gahetvā ākāse khipi. Suriyo ca obhāsaṃ muñcanto ākāse aṭṭhāsi.
----------------------------------------------- --------------
2. Rasa. Ghatasahita bhattaṃ. "Parittaghataṃ"ti maññāmi. 3. Bī 2 mālāgāme. Rasa. Vallavahagāme. Saddhammālaṃkāre "valagama" 4. "Vassehī"ti bhavitabbaṃ. 5. Rasa. Kaṇḍarājikaṃ nāma mahāgāmaṃ. Saddhammālaṃkāre "rajaraṭa kaḍaroda nam mahagamaṭa" 6. Bī 1 bī 2. Kē. Vaṭṭalibhūte.

[SL Page 042] [\x 42/]

Tasmiṃ kāle bhikkhū bhuñjiṃsu. Tato paṭṭhāya taṃ ṭhānaṃ "maṇisūriyaṃ" nāma ahosi. Thero tato nikkhamitvā gaṅgāya samīpe cūlakaṃ nāma gāme7 bhikkhāya caritvā bhattaṃ gahetvā gaṅgāya tīre nisīditvā bhuñjati. Bhattassa lūkhattā bhikkhū bhuñjituṃ na sakkonti. Thero bhikkhū oloketvā "bhattaṃ sugandhasappinā bhuñjathā"ti? Āha. Bhikkhū "evaṃ karissāma bhante" ti āhaṃsu thero tasmiṃ kāle attano purimattabhāve ekassa bhikkhuno dinnaparittaghataṃ8 āvajjetvā gaṅgaṃ olokesi mālagāmavihāratitthato paṭṭhāya yāva bhattakatatitthaṃ etthantare dviyojanamattake ṭhāne udakaṃ parivattitvā sugandhaghatameva ahosi. Taṃ pavattiṃ sutvā mahājano kumbhaghaṭabhājanādīhi sakaṭe9 pūretvā attano attano icchitabbapamāṇaṃ gahetvā agamaṃsūti vadanti.

Tambasumanattherassa vatthu catutthaṃ.
--------------------

25. Pūvapabbatavāsī - tissattherassa vatthumhi atthuppatti.

Kassapasatthukāle rakkhāvuṇavāṇijo janapadagāmaṃ gantvā rakkhāvuṇe1 vikkiṇanto gāme vicarati. Ekā yobbanitthi gāmavāsī vāṇijassa hatthato rakkhāvuṇo1 gaṇhantī vāṇijassa "chātomhi ammā"ti vadantassa vacanaṃ sutvā sālitaṇḍulena bhattaṃ pacitvā madhuramaṃsarasena sugandhaghatena saddhiṃ bhattaṃ vaḍḍhesi. Tadā chātakasunakho pavedhamāno vāṇijassa santikaṃ āgato. So vāṇijo etaṃ sunakhaṃ olokento tassa kāruññena telena ca rasena ca missetvā ekaṃ bhattapiṇḍaṃ adāsi. So taṃ
----------------------------------------------- -----------------
7. Rasa. Cullatavāmagāme. Saddhammālaṃkāre. "Mahaväligaṃ samīpayehi suluväsara nam gama" 8. Sarittaghaṭaṃ (sabbesu vinā rasavāhiniṃ.) 9. Bī 1. Bī 2. Ghaṭe. 1. Rasa. Manosilācuṇṇaṃ.

[SL Page 043] [\x 43/]

Kammaṃ katvā jīvitapariyosāne devaloke nibbatti. So dīghamaddhānaṃ dibbasampattiṃ anubhavitvā pacchā cavitvā sīhaḷadīpe gaṅgātīre pūvagālakagāme2 nibbatti so anukkameva mātukucchito nikkhamitvā tisso nāma ahosi pacchā pūvagālakavihāre pabbajitvā nacireneva arahattaṃ pāpuṇi. So thero puññavā ahosi tassa pana therassa pattaṃ aḍḍho vā daliddo vā gaṇhāti, sāli taṇḍulabhattena saddhiṃ ekaṃ madhuramaṃsapiṇḍañca3 sugandhasappināḷiñca aladdhaṭṭhānaṃ nāma natthīti vadanti. Therassa etenupāyena dānaṃ dente yeva saṭṭhisaṃvaccharaṃ atikkami. Athekadivasaṃ eko amacco imassa therassa ye keci bhattaṃ nimantenti, te tassa sālibhattañca madhuramaṃsapiṇḍañca3 sugandhasappināḷiñca dentīti vadanti. Taṃ vīmaṃsissāmīti cintetvā amacco paccūsasamaye attano mātugāmaṃ evamāha. "Pūvagālavihāre tissattheraṃ ajja nimantessāmi, therassa āgatakāle paṭipucchitvā ajja missakataṇḍulena missakapaṇṇaṃ pacitvā yāguṃ datvā divā evarūpena paṇṇasūpena missakabhattameva pacitvā dehī"ti vatvā vihāraṃ gantvā theraṃ nimantetvā sayaṃ aññattha agamāsi. Amaccassa gehe vasanadevatā etassa kathaṃ sutvā "na jānāti maññe imassa therassa bhavantare katakamma"nti cintetvā so devaputto tassa amaccassa gehe mahallakapuriso viya hutvā sālitaṇḍulañca ekaṃ madhuramaṃsapiṇḍañca3 sappighaṭañca gahetvā gehaṃ gantvā amaccassa bhariyāya adāsi. Tāya "idaṃ kuhiṃ ābhata"nti vutte amaccena dinnabhāvaṃ kathesi. "Ajja pūvagālaka - vihāravāsī-tissattherassa bhattaṃ nimantesiṃ, idaṃ sabbaṃ gahetvā therassa bhattaṃ dehī"ti vatvā sayaṃ antaradhāyi. Mātugāmo taṃ sabbaṃ gahetvā therassa bhattaṃ adāsi. Amacco therassa bhattakiccapariniṭṭhitakāle āgantvā kena pakārena bhattaṃ adāsīti mātugāmaṃ paṭipucchi. Tadā ----------------------------------------------- ----------------
2. Rasa. Pūvagallakagāme. 3. Rasa. Mayūramaṃsa -

[SL Page 044] [\x 44/]

Sabbaṃ attanā4 laddhabhāvaṃ kathesi. Amacco "kuto tayā laddha"nti āha. Sā me tumhehi sabbaṃ pesitanti vatvā eko manusso mayhaṃ adāsīti āha. Thero taṃ kāraṇaṃ ñatvā dinnadāne ānisaṃsaṃ jānāpessāmīti vatvā vihāraṃ gantvā bheriṃ paharāpetvā bhikkhusaṃghaṃ sannipātāpetvā attano parinibbānabhāvaṃ kathesi. Bhikkhusaṃgho "bhante tumhe mahāpuññavanto katarakammassa nissandena ayaṃ lābho bhavatī"ti pucchiṃsu. Tesaṃ kathaṃ sutvā thero kassapabuddhakāle attanā katakammaṃ kathetvā tasseva5 kammanissandena pañcajātisatehi dibbāhāraṃ labhatīti vatvā sayaṃ parinibbāyi. Etesaṃ kathaṃ sutvā mahājano dānādīnī puññāni katvā saggapuraṃ pūretvā agamāsīti.

Pūvagālakatissattherassa vatthu pañcamaṃ.
-------------------------

26. Pānīyadinna - buddhavamma - vāṇijassa1 vatthumhi atthuppatti.

Pāṭaliputtanagare buddhavammo nāma vāṇijo sakaṭasatthavāhe gahetvā vāṇijakammatthāya janapade vicaranto satthari bahubhikkhusaṃghena parivāretvā janapadacārikaṃ carante disvā satthu santikaṃ gantvā satthāraṃ nimantesi. Satthā evarūpaṃ vikālabhojanaṃ na vaṭṭatīti āha. Vāṇijo satthussa kathaṃ sutvā evaṃ sante vikāle kiṃ kappatīti āha. Aṭṭhannaṃ pānānaṃ2 vaṭṭanabhāvaṃ kathesi vāṇijo muddikapānaṃ khaṇḍasakkharaṃ3 madditvā pānakaṃ katvā buddhapamukhassa bhikkhusaṅghassa adāsi. Satthā vāṇijassa anupubbikadhammadesanaṃ desetvā janapadacārikaṃ pakkāmi. So pana ----------------------------------------------- ------------
4 Rä. Kē. Attano 5.Bī 1. Bī 2. Tassetaṃ.
1 Bī 2. Rä.Pānadinna - buddhadhamma vāṇijakassa.
2.Bī 2. Pānakānaṃ 3. Rasa. Saha sakkharārasehi muddikapānaṃ katvā.

[SL Page 045] [\x 45/]

Vāṇijo tasmiṃ tasmiṃ janapade vāṇijjāya cārikaṃ caramāno pacchā mahāvaṭṭavanakhaṇḍaṃ4 sampāpuṇi. Etena gahitapānīyaṃ sabbaṃ sakaṭesu parikkhayaṃ agamāsi. Ayañca buddhavammavāṇijo pānīyapipāsena pipāsito ahosi. Sakaṭesu sabbacāṭīsu pānīyaṃ olokento ekasmiṃ cāṭiyaṃ uḷuṃkamattaṃ pānīyaṃ atthīti vadiṃsu. Vāṇijo sīghaṃ āharathāti āha. Vāṇijassa pānīyaṃ pivanakāle muddhikapānarasasadisaṃ ahosi. Vāṇijo somanasso hutvā satthuno dinnapānakanissandena evarūpaṃ pānīyaṃ uppannanti cintetvā sayameva koṭṭhakaṃ gahetvā cāṭissa pidhānaṃ vivari. Sakalacāṭiyo muddikapānena paripuṇṇā addasa. So somanasso hutvā sabbe manusse ca sabbe goṇe ca muddikapānaṃ pāyesi. Anekesaṃ pivantānaṃ gatagataṭṭhāne akkhayaṃ hutvā nibbatti. Vāṇijo attano kattabbakammaṃ niṭṭhāpetvā satthāraṃ passitvā'va gehaṃ gamissāmīti cintetvā sīghaṃ vedvavanavihāraṃ gantvā satthāraṃ addasa. Satthā vāṇijena saddhiṃ paṭisanthāraṃ katvā kuhiṃ gantvā āgatosīti āha. "Bhagavā paṭihāriyaṃ disvā tumhākaṃ vanditvā gamissāmīti āgatomhī sabbaññūti āha. Satthā tena hi kathehīti āha. Vāṇijo sabbaṃ vitthāretvā "taṃ pānakaṃ pivitvā aññaāhārena kiccaṃ natthi. Taṃ pānakaṃ evarūpaṃ rasasampannaṃ ahosī"ti kathesi. Satthaṃ taṃ sutvā tassa dhammakathaṃ kathesi. Dhammaṃ sutvā so vāṇijo satthāraṃ nimantetvā punadivase mahā dānaṃ datvā attano gehaṃ gantvā dānādīni puññāni karonto aparabhāge cavitvā, devaloke nibbatti. Aṭṭhapānakaṃ avijahitameva hoti, taṃ pānakaṃ evarūpaṃ rasasampannaṃ ahosīti.

Buddhavammavāṇijakassa vatthu chaṭṭhaṃ.
---------------------
----------------------------------------------- -------------
4. Rasa: mahāvattaniyaṃ nāma kantāraṃ.

[SL Page 046] [\x 46/]

27. Suvaṇṇatilakāya vatthumhi atthuppatti.

Ekā nagaravāsī mātugāmo attano dhītaraṃ gahetvā ārāmaṃ gantvā abhayasundaramahāthūpe1 pupphaṃ pūjetuṃ gantvā attano dhītu hatthe pupphacaṅgoṭakaṃ ṭhapetvā ghaṭaṃ gahetvā pokkharaṇiṃ agamāsi. Sā gāmadārikā mātari udakaṃ gahetvā anāgate yeva adhotāsane satthu guṇaṃ anussaritvā pupphamuṭṭhiṃ pūjesi. Tassā mātā āgantvā "caṇḍālī, kasmā adhotāsane mālaṃ pūjesīti āha. Sā mātaraṃ kujjhitvā "tvaṃ caṇḍālīsī"ti āha. Tassa vacanassa nissandena sakattabhāvā cavitvā uttara-madhuranagare gandhabbabrāhmaṇacaṇḍālassa dhītā ahosi. Sā uttamarūpadharā ahosi. Dvinnaṃ thanānamantare suvaṇṇavaṇṇaṃ tilakaṃ2 ahosi. Tassā pana pabhā ukkāmukhe vijjullatāobhāsanakālo viya ahosi. Samantā catuhatthaṃ andhakāraṃ vidhamati. Mukhato uppalagandho ca kāyato candanagandho ca pacāyati. Ye keci taṃ passanti, te manussā ummattā viya kāmamadena3 visaññībhūtā bhavanti. Imissā manussā caṇḍālassa dhītubhāvena āvāhaṃ karontā natthi, tasmiṃ yeva nagare jeṭṭhabrāhmaṇacaṇḍālassa putto tassā atthāya paṇṇākāraṃ pesesi. Sā pana caṇḍāladhītā samānajātike caṇḍāle4 na rocati. So pana caṇḍālabrāhmaṇaputto rañño kathesi. "Ayya mahārāja, samānajātikānaṃ pesitapaṇṇākāraṃ na gaṇhāti, na rocetī"ti āha. Rājā tassa pitaraṃ pakkosāpetvā tava dhītā samānajātikānaṃ pesitaṃ payutta-paṇṇākāraṃ kasmā na gaṇhātī ti? Āha. So brāhmaṇacaṇḍālo "mahārāja, mama dhītā jātisampanna-issarakulassa puttaṃ
----------------------------------------------- ------------
1. Rasa. "Abhayuttaracetiye. 2 Kē. Suvaṇṇatilakaṃ. 3. Kāmamattena (sabbesu).
4. Samānajātikena caṇḍālena (sabbesu.)

[SL Page 047] [\x 47/]

Kāmetī"ti āha. Evaṃ sante pañcamadhuranagare uddālabrāhmaṇo5 nāma jātisampanno atthi, so pana mātugāmānaṃ jegucchapaṭikkūlanti vatvā mātugāmena saddhiṃ saṃvāsaṃ na karoti. So rājagehato āgacchanto ca rājagehaṃ gacchanto ca seḷasaghaṭakhīrodakena magge siñcāpento gacchati. Sace tava dhītā sakkoti, etena saddhiṃ saṃvāsaṃ karotūti, taṃ tassā kathehīti āha. Tassā pitā gantvā raññā kathitaniyāmeneva sabbaṃ kathesi. Sā evamāha: "ahaṃ pana raññā vuttaṭṭhāne vasissāmīti cintemi6. Evaṃ sante pātova gacchāmi, ahaṃ pana (na) sakkomi ujjālabrāhmaṇena saddhiṃ vasitu"nti āha. So pana dhītu vacanaṃ sutvā sahassagghanikaṃ kambalakañcukaṃ pārupāpetvā sayaṃ attano vīṇādituriyabhaṇḍaṃ ādāya pañcamadhuranagaraṃ gacchanto antarāmagge ekassa rañño gandhabbaṃ karonto dhītaraṃ attano piṭṭhipasse nisīdāpetvā gandhabbaṃ akāsi sā raññā olokente7 attano sarīre kañcukaṃ apanetvā pabhaṃ saññāpesi. Rājā taṃ disvā rūpamatto hutvā visaññī ahosi. Sassāmikassāmikabhāvaṃ paṭipucchante brāhmaṇo caṇḍāladhītubhāvaṃ kathesi. Rājā evarūpaṃ vaṇṇapokkharasampannaitthiyā dassanakālato paṭṭhāya jīvitena kiccaṃ natthīti asiṃ gahetvā attano sīsaṃ chinditvā kālamakāsi. Evameva antarāmagge pañcarājāno kālamakaṃsu. Sā anukkamena pañcamadhuranagaraṃ gantvā attano āgatabhāvaṃ kathāpetvā rājānaṃ addasa. Tadā uddālabrāhmaṇo rañño pana hatthapasse kambalabhaddapīṭhe nisinno ahosi. Suvaṇṇatilakā attano pitu piṭṭhipasse nisinnā "uddālabrāhmaṇo nāma katamo"ti āha. Esa kambalapīṭhe nisinno uddālabrāhmaṇoti āhaṃsu. Sā brāhmaṇassa
----------------------------------------------- -----
5 (Sabbesu, ujjāla - (sabbattha). 6. Cintesi (sabbesu)
7 Rañño olokenti (sabbesu)

[SL Page 048] [\x 48/]

Iṅghanaṃ (?) Olokentassa itthikuttaṃ dassetvā attano kañcukaṃ apanetvā pabhaṃ vissajjāpesi4 brāhmaṇo taṃ oloketvā nisinnāsane yeva ummatto hutvā sarīre taṃ taṃ paharitvā dukkhaṃ uppādesi. So rogappatto viya hutvā attano gehaṃ gantvā tassā santikaṃ attano suhajje sassāmikassāmikabhāvaṃ jānatthāya pesetvā taṃ jānāpetvā attano gehaṃ āharāpesi. Imissā attano gehaṃ āgatakālato paṭṭhāya cattāro māse rañño upaṭṭhānaṃ nāgamāsi. Antevāsikānaṃ pañcasatarājūnaṃ sippañca na kathesi. Tassa antevāsikā ca rājāno ca taṃ kāraṇaṃ ñatvā "etissā jīvamānāya amhākaṃ sajjhāyanaṭṭhānaṃ vā sippuṭṭhānaṃ5 vā kiñci natthi, imaṃ dārikaṃ māremā"ti vatvā hatthiṃ mattaṃ kārāpetvā sabbe rājaṅgaṇe nisīditvā brāhmaṇaṃ pakkosāpetvā "amhākaṃ ācariyabrāhmaṇiṃ passitukāmamhā"ti āhaṃsu. Brāhmaṇo taṃ sutvā āgamanatthāya pesesi. Rājāno ca brāhmaṇiyā āgamanabhāvaṃ ñatvā hatthiṃ vissajjāpesuṃ. Hatthi āgantvā sopi tassā rūpamatto hutvā soṇḍāya taṃ gahetvā attano kumbhe nisīdāpetvā rājūnaṃ santike ṭhapesi. Te rājāno etena nayena māretuṃ asakkonto puna divase aññesaṃ payojetvā mārāpesuṃ. Brāhmaṇo evarūpaṃ mātugāmaṃ aladdhakālato paṭṭhāya jīvitena kiccaṃ natthīti rājaṅgaṇe dārucitakaṃ kārāpetvā aggiṃ pavisitvā matoti vadantī ti.

Suvaṇṇatilakāya vatthu.
--------------
----------------------------------------
4. Kē. Vissajjesi 5. Bī 2. Potthake natthi.

[SL Page 049] [\x 49/]

28. Culūpaṭṭhāka-tissavatthumhi atthuppatti.

Rohaṇajanapade duṭṭhagāmaṇiabhayamahārājakāle kaṇḍulahatthi palāyitvā pācīnapassaṃ gantvā tasmiṃ tasmiṃ ṭhāne vicaranto mahānijjharavihāre1 paṃsukūlikabhikkhū disvā te upaṭṭhānaṃ karonto tattheva vibhāsi. Duṭṭhagāmaṇī mahārājā pana hatthiṃ oloketuṃ cattāro amacce catuddisaṃ pesesi. Pācīnapassaṃ culūpaṭṭhākatissaṃ pesesi. So pana amacco anupubbena vicaranto taṃ vihāraṃ agamāsi. Tasmiṃ samaye ca kārapaṇṇaṃ bahukaṃ ahosi. So pana hatthi kārapaṇṇañca kārasākhañca bhinditvā bhikkhūnaṃ deti. Amacco taṃ disvā evarūpā tiracchānagatā pana tesaṃ veyyāvaccaṃ karonti. Ime pana attano samaṇakiccaṃ matthakaṃ pāpetvā vasantīti cintesi. So nivattitvā rañño santikaṃ āgantvā hatthissa diṭṭhabhāvaṃ kathesi. Rājā tvameva gantvā gahetvā āgacchāhīti āha. So amacco bahusakkhare gāhāpetvā nijjharavihāraṃ2 gantvā kārapaṇṇaṃ sakkharena saddhiṃ madditvā pānakaṃ katvā tesaṃ bhikkhūnaṃ datvā hatthiṃ gahetvā agamāsi. Taṃ pānaka dinnanissandena pacchā kālakiriyaṃ katvā uttarapasse ambaratitthanāmagāme3 mahākulassa gehe nibbattitvā vayappatto nāmena tisso nāma ahosi: pañca-chavassikakāle gharāvāse ukkaṇṭhitvā pabbajitvā aparabhāge bodhivandanatthāya nāvaṃ abhiruhitvā4 mahāsamudde gamanakāle ayaṃ tissadaharo pānīyapipāsito ahosi. So pānīyaṃ āharāpento alabhitvā pattaṃ gahetvā samuddodakaṃ pātuṃ aggahesi. Taṃ udakaṃ parivattitvā madhupānīyaṃ ahosi. Sabbanāvāya manussā pānakaṃ piviṃsu
----------------------------------------------- ---------------
1. (Sabbesu) mahānimbaravihāre. 2. (Sabbesu) nimbaravihāraṃ. 3. Rasa. Ambaviṭṭhināmagāme. 4. Bī 2. Abhiruyhitvā.

[SL Page 050] [\x 50/]

Sabbesaṃ pahonakaṃ pānakaṃ hutvā akkhayaṃ ahosi. Mahābodhiṃ vandanatthāya gamanakāle ca āgamanakāle ca sakkharapānīyaṃ ahosi. Pacchā kālakiriyaṃ katvā so devaloke dvādasayojanike kanakavimāne nibbattitvā accharāsahassaparivuto mahantaṃ dibbasampattiṃ anubhavati. Aṭṭhavidhapānaṃ niccaṃ avijahitameva ahosi. Tato tato āgatā devaputtā tasmiṃ pānake rasaṃ jānitvā attano attano vimānaṃ ānenti. Taṃ pānakaṃ evarūpaṃ rasasampannaṃ ahosīti.

Culūpaṭṭhāka-tissassa vatthu aṭṭhamaṃ.
---------------------

29. Tissāya vatthumhi atthuppatti.

Rohaṇajanapade ambatitthagāme1 ekassa kulassa gehe muṇḍagutto nāma,2 imassa bhariyā tissā nāma. Ime dvepi janā saṭṭhikahāpaṇena dāsā hutvā vasanti. Te gāmavāsino dānaṃ dente disvā mayampi dānaṃ dassāmāti cintetvā te jayampatikā saṃsanditvā dānaṃ dātukāmā hutvā sāmiko bhariyaṃ āha: "imasmiṃ gāme manussā dānaṃ dentā macchamaṃsena khīradadhinā3 ca denti mayaṃ kiṃ gahetvā demā"ti, tassā bhariyā ahaṃ bhatiyā laddhena yena kenaci dassāmīti vatvā puna divase missakataṇḍulena bhattaṃ pacitvā kārapaṇṇaṃ sedetvā mattikāpattaṃ pūretvā bhattaṃ gahetvā āsanasālaṃ gantvā vassaggena laddassa mahallakakāle pabbajitassa muddhadhātukassa4 bhikkhussa patte odahi. So mahallako domanassappatto hutvā taṃ bhattaṃ gahetvā pacchā sunakhadoṇiyaṃ pakkhipi. Sā upāsikā taṃ disvā
----------------------------------------------- -----
1. Rä. Rasa tissambatitthagāme. 2. Rasa. Nāma eko duggato ahosi.
3. (Sabbesu) khīradadhinaṃ. 4. (Sabbesu) laddha dhātukassa.

6
[SL Page 051] [\x 51/]
Domanassappattā hutvā attano gehaṃ gantvā nipajji. Sāmiko araññato āgantvā tassā santikaṃ gantvā "kiṃ aphāsuka"nti paṭipucchi. Sā imasmiṃ vārente6 yeva mayā dānaṃ dinnanti cintetvā tassa paṭivacanaṃ na deti so punappunaṃ nibandhitvā6 paṭipucchi. Sā sabbaṃ attano sāmikassa kathesi. So tassā vacanaṃ sutvā evarūpaṃ buddhuppādaṃ labhitvā dānaṃ dātuṃ vaṭṭatīti cintetvā attano puttassa agghāpetvā aṭṭhakahāpaṇaṃ aggahesuṃ. Te jayampatikā aṭṭhakahāpaṇaṃ puttassa mulaṃ labhitvā ekaṃ dhenuṃ kiṇanti. Sā dhenu ca taṃ divasameva vijāyitvā vacchakaṃ labhi. Puna divase khīraṃ duhanakāle etesaṃ dānasaddhaṃ7 āgamma dvenāḷimattameva telaṃ adāsi. Te gahetvā bhikkhūnaṃ adaṃsu. Tato paṭṭhāya niccaṃ aṭṭhanāḷimattaṃ sugandhaṃ sappimeva deti. Pātova laddhā catasso nāḷiyo gahetvā bhikkhūnaṃ sappimeva denti. Pacchābhatte catunāḷīhi dīpañca pūjenti, bhikkhūnaṃ pivanatthāya denti, pādatelañca karonti. Tasmiṃ gāme vasanto eko rājapuriso etesaṃ etena niyāmena sappilabhanabhāvaṃ sutvā tesaṃ santikaṃ sappiatthāya pesesi. Te tassa kathaṃ sutvā "na mayaṃ taṃ paribhogaṃ karoma, sabbaṃ laddhaniyāmena bhikkhusaṅghassa demā"ti vatvā tassa purisassa na kiñci adaṃsu. So rājapuriso te tajjetvā rañño kathessāmīti vatvā bhāyāpesi. Te tassa bhayena dānassa antarāyo mā hotūti cintetvā niccaṃ aḍḍhanāḷikaṃ telaṃ tassa denti. Atha aparena samayena rājapuriso saddhātissamahārājassa upaṭṭhānaṃ agamāsi. Tato paṭṭhāya te tassa telaṃ nādaṃsu. Rājapuriso rājupaṭṭhānaṃ āgantvā bhariyāya attano bhatte vaḍḍhite sappimāharāti āha. Sā tassa gatakālato paṭṭhāya sappiṃ na dentiti āha. So rañño santikaṃ gantvā evarūpaṃ rājabhaṇḍaṃ passāmīti āha. Rājā etassa kathaṃ sutvā ekameva dhenuṃ ----------------------------------------------- ----------------
5. (Sabbesu) dharante. 6. Bī 1. Bī 2. Nibaddhaṃ vatvā kē. Nibandhaṃ vatvā. 7. (Sabbesu) dānasuddhaṃ*

[SL Page 052] [\x 52/]

Ānetuṃ ayuttanti cintetvā dhenusataṃ kapilagāvī gahetvā ānehīti āha. Atha so rājapuriso gantvā attanā kathitadhenuyā saddhiṃ dhenusataṃ kapilagāvī gahetvā āgantvā rañño kathesi. Dhenusāmikopi dhenuyā saddhiṃ agamāsi. Rājā dhenuṃ attano santikaṃ āharāpetvā attano deviyā sabbālaṅkārena alaṅkaritvā telaṃ dhovāti āha. Deviyā telaṃ dhovanakāle ekabindumattampi kiñci nāhosi. Rājā sīghaṃ dhenusāmīniṃ pakkosāpetvā etaṃ sabbālaṅkārena alaṅkaritvā telaṃ dhovāti āha. Sā rañño kathaṃ sutvā "sāmi, mama dhenuyā adhotaṃ bahudivasaṃ, etesu divasesu citatelampi8 dhovāmi, dve tayo cāṭiyo āharathā"ti āha. Cāṭiyo āharāpetvā rājaṅgaṇe ṭhapesi. Atha so9 mātugāmo attano saddhaṃ āvajjetvā dhenuṃ thane aggahesi. Atha sā cāṭiyo pūretvā telaṃ dhovi. Rājā telaṃ oloketvā "dhenuladdhakālato paṭṭhāya atītadivasesu telaṃ kassa ādāsī"ti āha. Sā niccameva ayyassa bhikkhusaṅghassa demīti vatvā attano katavidhānaṃ vitthārena kathesi. Rājā taṃ sutvā evaṃ sante amhākaṃ valañjetuṃ na sakkāti vatvā bheriṃ paharāpetvā10 pañcāvāse bhikkhusaṃghaṃ sannipātāpetvā taṃ pavattiṃ kathetvā telaṃ saṅghassa dāpesi. Rājā tassā mātugāmassa tameva janapadaṃ sakalameva datvāna bhedakārakaṃ rājapurisaṃ dāsaṃ katvā adāsi. Te yāvajīvaṃ kusalaṃ katvā saggapathaṃ pūrayamānā agamaṃsūti.

Duggata - tissāya vatthu navamaṃ.
-------------------
----------------------------------------------- ------
8. Bī 1. Cittatelampi. 9. Bī 2. Kē. Sā. 10. Bī 2. Carāpetvā.

[SL Page 053] [\x 53/]

30. Ariyagāla - mahātissatissa vatthumhi atthuppatti.

Rohaṇajanapade chagāmadvāre chagāmakule bodhiaṅgaṇaṃ nāma ahosi. Tasmiṃ kāle eko manusso bodhiaṅgaṇe vālukaṃ okiritvā puññaṃ katvā aparabhāge cavitvā mahāgāme maṅgalavīthiyā mahādhanadevaṃ nāma paṭicca tassa bhariyāya kucchimhi paṭisandhiṃ gaṇhi. So gabbhaparipākamanvāya mātukucchito nikkhamitvā nāmena tisso nāma ahosi. Tassa pana pañcavassika-kāleniccaṃ kīḷanasīlatāya "kīḷiyadhuttatisso"ti nāmaṃ akaṃsu. So aparabhāge pabbajitvā pañcavassikakāle ukkaṇṭhitvā gihī bhavissāmīti cintetvā cīvaraṃ dhovitvā pattacīvaraṃ chavikāya sādhukaṃ ṭhapetvā sayaṃ naggo hutvā gaṅgaṃ patitvā udakena gacchanto dārukkhandhaṃ gahetvā udakaṃ taritvā heṭṭhāgaṅgaṃ gacchati. Heṭṭhimatitthe ṭhitā dve mātugāmā taṃ gaṅgodakena vuyhamānaṃ disvā ekā "etaṃ dārukkhandhaṃ mayha"nti āha. Ekā "etasmiṃ1 vijjamānaṃ mayha"nti āha. Tā dvepi gantvā rukkhakkhandhena saddhiṃ taṃ gaṅgātiramāhariṃsu. Tasmiṃ vijjamānaṃ mayhanti vutto mātugāmo etassa sāṭakaṃ āharissāmīti vatvā attano gehaṃ agamāsi. Aparo mātugāmo attano nivatthasāṭakaṃ majjhe chinditvā sāṭakakhaṇḍaṃ tassa datvā attano mātāpitunaṃ gehaṃ gahetvā agamāsi. Ayampana mātugāmo nāmena sumanā nāma ahosi. Etassa pana gaṅgāya āgatattā "gaṅgātisso"ti nāmaṃ akaṃsu. Ayampana tisso yaṃ kiñci kammaṃ akatvā divasabhāgaṃ tattha tattha vicarati. Tasmā etassa nikkammakattā "nikkammatisso"ti nāmaṃ akaṃsu. Sumanāya bhātu - bhaginiyādayo imaṃ pana tissaṃ kammaṃ akarontaṃ disvā mātāpitūnaṃ kalahaṃ karonti. Sumanāya mātāpitaro ete kalahaṃ karonte disvā attano puttadhītūnaṃ
--------------------------------------
1. Bī 2. Tasmiṃ.

[SL Page 054] [\x 54/]

Saññāpanatthāya tissassa bahigatakāle tassa bhariyaṃ sumanaṃ nāḷimattaṃ taṇḍulaṃ datvā aññaṃ upakaraṇañca datvā "tumhe ajja paṭṭhāya paccekaṃ hutvā aññasmiṃ gehe vasathā"ti vatvā etesaṃ paccekamakaṃsu. Ayaṃ pana sumanā attano aruciyā paccekaṃ akaṃsūti rodamānā nisīdi. Ayaṃ pana nikkammatisso gataṭṭhānā āgantvā attano bhariyaṃ sumanaṃ rodamānaṃ disvā "kasmā rodasī"ti pucchi. Mama mātāpitaro tumhākaṃ nikkammasīlāti vatvā amhākaṃ paccekaṃ karontīti āha. Tisso amhākaṃ paccekaṃ karontā kiṃ datvā akaṃsūti āha. Sā mātāpitūnaṃ (?) Dinnabhāvaṃ kathesi. Tisso "tvaṃ mā cintayi, mā rodi, amhe yena kenaci jīvāma. Amhākaṃ paccekaṃ kata-kālato paṭṭhāya bhikkhusaṅghassa adatvā na paribhuñjāmā"ti vatvā mahāvihāraṃ gantvā salākabhattaṃ chindāpetvā āgantvā attano bhariyāya "mama gamanakkhaṇe salākabhattaṃ yena kenaci upāyena appamattā hutvā dadeyyāsī"ti vatvā sayaṃ bhatiyā lāyanakammaṃ gavesanto agamāsi. Tasmiṃ yeva divase etassa pituno mahādhanadevassa sahāyo raṭṭhiko candasuriyo nāma, tassa khettaṃ hi1 pañcasatakarīsamattaṃ ahosi. Ayampi tisso bhatiyā kammaṃ gavesanto vicarati. Tassa tattha raṭṭhikassa khettalāyanabhāvaṃ kathesuṃ. So gantvā raṭṭhikaṃ vandi. So raṭṭhiko taṃ disvā "kiṃ kammena āgatosī"ti āha. So tisso lāvanakammaṃ gavesanto āgatomhīti āha. Raṭṭhiko "tvā sahatthā kammaṃ akatapubbo, idāni kiṃ karissasi? Tuyhaṃ viriyaṃ na jānāmī"ti āha. Tisso mama viriyaṃ passathāti vatvā lāvanadāttaṃ gahetvā khettaṃ otaritvā pure pātarāsameva pañcakarīsamattaṃ lācitvā niṭṭhāpesi. Taṃ disvā raṭṭhiko tassa tusitvā attano2 ābhatabhattañca āgatadāsadāsiyo ca adāsi. Ayampana tisso sabbaṃ khettaṃ sayameva rāsiṃ katvā sayameva
--------------------------------------
1. Bī 2. Khettampi. 2. Attanā (?)

[SL Page 055] [\x 55/]

Madditvā palālaṃ uddharitvā sayameva pothetvā mahantaṃ vīhirāsiṃ akāsi. Atha raṭṭhiko etassa purisākāraṃ passitvā acchariyappatto hutvā etena kammakatakhette sabbaṃ dhaññaṃ tasseva adāsi. So tato paṭṭhāya aṭṭhannaṃ bhikkhūnaṃ salākabhattaṃ dadanto udakaloṇiyena4 deti. Tasmā etaṃ "udakaloṇiyatisso"ti nāmaṃ akaṃsu. Enaṃ pana bhattaṃ gahetvā mahallakakāle pabbajita - bhikkhuno adāsi. So bhikkhu taṃ bhattaṃ gahetvā sunakhadoṇiyaṃ khipi. Taṃ disvā tisso ito paṭṭhāya soḷasannaṃ bhikkhūnaṃ soḷasakhīrasalākabhattaṃ adāsi. Tena taṃ "khīrasalākabhattatisso"ti nāmaṃ akaṃsu. Atha bhikkhūnaṃ khīrapivanakāleyeva khīrena bhuñjantānaṃ khīraṃ na ruccati. Taṃ jānitvā tisso saddhaṃ āvajjetvā dhenūnaṃ thanaṃ aggahesi. Tassa saddhāvegena dhenūnaṃ thanā sugandhasappimeva pagghari. Tato paṭṭhāya soḷasannaṃ bhikkhūnaṃ kalyāṇabhattamadāsi. Tato paṭṭhāya taṃ "kaḷyāṇabhattatisso"ti nāmaṃ akaṃsu. So anupubbena vaḍḍhetvā pañcannaṃ bhikkhusatānaṃ niccaṃ telodakadānaṃ5 adāsi. So ekadivasaṃ bhikkhusaṅghassa kandamūladānaṃ dassāmīti vatvā bahumanusse gahetvā kubbalapabbataṃ6 gantvā ayaṃ kalyāṇabhattatisso kandaṃ khaṇanto saṭṭhinidhikumbhiyo labhitvā sabbe attano gehe ṭhapesi. Atha aparāparaṃ dānaṃ dadanto dānagge bhikkhū appatarāti cintesi. Tassa evaṃ cintitadivase yeva anurādhapurato pañcasatabhikkhu cetiyabodhipaṭimādini vandanatthāya samantato janapadacārikaṃ carantā mahāgāmaṃ agamaṃsu. Ayaṃ kalyāṇabhattatisso te bhikkhū disvā nimantetvā bhojetvā bhuttānumodane kate kuto āgatattha ayyāti āha. Te attanānupubbena anurādhapurato āgatabhāvaṃ kathayiṃsu upāsako bhante bahubhikkhusaṅgho kattha vihāratīti āha "upāsaka, cetiyambavihāre
--------------------------------------------
4. Rasa. Udakaloṇamattena. 5. Rasa telullopakaṃ tāma.
6. Rä. Kubbapepabbataṃ. Rasa. Kumbulapabbataṃ.

[SL Page 056] [\x 56/]

Anurādhapure nāgadīpeti imesu tīsu ṭhānesu bahubhikkhu saṅghoti āhaṃsu. Tisso taṃ sāsanaṃ sutvā somanasso hutvā mayā tattha tattha gantvā dānaṃ dātuṃ vaṭṭatīti. Cintetvā attano sāmirañño anurādhapuraṃ gantvā dānaṃ dātukāmoti jānāpetvā anuññāto bahusakaṭesu dānavatthuṃ āropetvā attano upakaraṇaṃ kārāpetvā tato nikkhamitvā cetiyambavihāre dānaṃ datvā tato anurādhapuraṃ gantvā pañcamahāvāse bhikkhusaṅghassa mahādānaṃ datvā rañño paṇṇākāraṃ pesetvā tato nāgadīpaṃ gantvā nāgadīpe bhikkhusaṅghassa dānaṃ datvā tato ariyagālatitthe vasati. So attano mātugāmaṃ bhikkhusaṅghassa appamattā hutvā dānaṃ dehīti vatvā sayaṃ ariyagālatitthe manussānaṃ oraṃ pāpemīti7 tasmiṃ āgami. Tassa ariyagāle vasitattā ariyagālatissoti nāmaṃ akaṃsu.

Tadā sakko devarājā tissassa saddhabhāvaṃ jānitvā taṃ vimaṃsitukāmo āgantvā mahājeṭṭhakavaṇṇaṃ8 gahetvā nāvāya nisīditvā nāvaṃ paratīrasamīpaṃ pattakāle "attano kattarayaṭṭhiṃ na saritomhi ayyā"ti āha. Puna nivattitvā kattarayaṭṭhiṃ gahetvā āgatakāle puna taṃ abbhañjanatelanāḷiṃ na saritanti āha. Eteneva nayena cattāri pañca vāre aparāparaṃ gantvā taṃ vīmaṃsitvā etassa saddhāya niccalabhāvaṃ ñatvā sakkavilāsaṃ dassetvā ariyagālatitthasamīpe sayaṃjātasaresu sāliṃ bahuṃ māpetvā dhanena gehaṃ pūretvā bahudānaṃ9 dātabbanti ovaditvā devalokameva agamāsi. Taṃ divasameva piyaṅgudīpe bhikkhusaṃṅghā ca kattha nu kho saddhāvanto puggalāti kathaṃ vaḍḍhesuṃ. Tesaṃ bhikkhūnaṃ antare satisambodhithero nāma sīhaladīpavāsino saddhāvantoti āha. Yonakarājaputto mahābuddharakkhita-
----------------------------------------------- --
7. Kē. Oramāpemīti. 8. Rasa. Mahallakabrāhmaṇavaṇṇaṃ sīhaḷa vatthu. Bhikkhuvesaṃ.
9. Bahudhanaṃ (sabṭabasu.)

[SL Page 057] [\x 57/]

Tthero nāma10 yonakanagarameva agamāsi. Taṃ divasameva piyaṅgudipavāsino saddhāvantoti āha. Atha te bhikkhū sādhu te vimaṃsissāmāti vatvā caturaṅgulaṃ purebhattakāle oloketvā dānaṃ dātuṃ na sakkāti ayaṃ buddharakkhitatthero yonakalokaṃ agamāsi. Tadā satisambodhitthero ariyagālatissassa gehadvāraṃ agamāsi. Tasmiṃ divase ariyagālatissassa bhariyā sumanā dvādasannaṃ bhikkhusaṃghasahassānaṃ dvādasavāre dānaṃ datvā attano saddhaṃ āvajjamānā attano icchiticchitapuññaṃ parigayhamānā nisīdi. Sā theraṃ passitvā taṃ kālaṃ oloketvā apacitvā dānaṃ dātuṃ na sakkātī cintetvā kulesu dinnabhāvaṃ11 sutvā aṭṭhanāḷiyaṃ (?) Uddhane āropetvā sugandhasappiṃ pakkhipitvā ambilayāguyā sitthaṃ parissāvetvā yāgusitthaṃ telena bhajjitvā catumadhuraṃ pakkhipitvā dibbabhojanasadisaṃ katvā pattaṃ pūretvā ekaṃ vatthaṃ cumbaṭakaṃ katvā therassa adāsi. Thero ākāse taṃ pattaṃ vissajjehīti āha. Sā "na vissajjemi ayyāti"ti āha. Thero tava saddhaṃ āvajjetvā vissajjehīti āha. Sā attano saddhaṃ āvajjetvā ākāse pattaṃ vissajjesi. Thero mama bhattavissaggaṃ karontaṃ maṃ passatūti adhiṭṭhāya gato. Ayaṃ pana upāsikā sumanā saddhaṃ uppādetvā olokentī aṭṭhāsi. Bhikkhūnaṃ bhattakiccapariyosāne attano gehaṃ pavisitvā upāsakassa āgatakāle attano therānaṃ katavidhānañca sabbaṃ kathesi. Te tato paṭṭhāya atirekena pasīditvā bahupuññaṃ katvā aparabhāge ariyagālakamahātissassa maraṇamañce nipannakāle chadevalokato devatā charathe gahetvā attano attano devalokaṃ vaṇṇesuṃ.
----------------------------------------------- -------
10. Ettha ūnatā dissati rasavāhiniyampana "mahābuddharakkhitatthero yotakaraṭṭhavāsino saddhāvantāti āha. Taṃ sutvā bhikkhusaṃgho ajjevaṃ taṃ kāraṇaṃ vimaṃsissāmāti te there yeva taṃ taṃ raṭṭhaṃ pesesuṃ- tesu buddharakkhitatthero."
11. Kē. Kusale sudinnabhāvaṃ.

[SL Page 058] [\x 58/]

Upāsako devatānaṃ kathaṃ sutvā tusitapurato āgatarathaṃ ṭhapetvā avasesarathe gahetvā gacchathāti āha, sumanā pana attano sāmikassa vacanaṃ sutdvā "kiṃ tissa. Maraṇāsanne vippalāpakammaṃ12 akāsī"ti āha. Tisso attano bhariyāya kathaṃ sutvā "ahaṃ vipallāsaṃ na karomi, devalokato devatā charathe ānesuṃ. Tāhi devatāhi saddhiṃ kathemī"ti āha. "Taṃ na passāmi, kuhi"nti vutte pupphadāmaṃ āharāpetvā ākāse khipāpesi. Taṃ pupphadāmaṃ rathasīse olambamānaṃ disvā sā gabbhaṃ pavisitvā sayena sayitvā nāsikāvātaṃ saṃnirujjhitvā13 cavitvā rathe pāturahosi. Attano sāmikassa sāsanaṃ pesesi "ahaṃ pana paṭhamaṃ āgatomhī, tvaṃ kasmā cirāyasī"ti. Te ubhopi rathe ṭhatvā sabbesaṃ olokentānaṃ yeva tusitapure agamiṃsūti.

Ariyagālatissassa vatthuṃ dasamaṃ

Vaggo tatiyo
----------
-------------------------------------------
12. Rā̆. Bī 2 vippalāsakammaṃ 83 "sannirumbhitvā"ti yuttataraṃ

[SL Page 059] [\x 59/]

31. Rūpadeviyā vatthumhi atthuppatti. *

Gilānabhattaṃ datvāna samaṇekassa dārikā
Bhavesu tena kammena taṇḍulānakkhayaṃ labhī ti.

Taṃ yathānusūyate:-

Ito bhaddakappato ekanavutikappe vipassī sammāsambuddhakāle ekā gāmadārikā vihāraṃ gantvā gilānabhikkhuṃ passitvā tassa bhesajjaṃ karomīti taṃ pavāretvā gehaṃ gantvā taṃ pavattiṃ mātāpitūnaṃ kathesi. Puna divase so bhikkhāya caranto tassā gehaṃ agamāsi. Sā theraṃ disvā nānaggarasapiṇḍapātaṃ therassa bhesajjatthāya adāsi. Tassā saddhābalena tassa bhikkhuno āhāre paribhutte yeva rogo vūpasamati. Puna divase sā gāmadārikā vihāraṃ gantvā "kasmā bhante bhesajjatthāya nāgamitthā"ti āha. Amhākaṃ rogo vūpasamati, tasmā nāgamimhāti. Sā gāmadārikā etassa bhikkhussa ekāhameva sālirasapiṇḍapātaṃ gilānabhattaṃ katvā (ekāhameva) datvā tassa kammassa nissandena pacchā kālakiriyaṃ katvā devaloke nibbattitvā tattha bahukaṃ mahantaṃ dibbasampattiṃ anubhavitvā pacchā jambudīpe devaputtanagare nāgabrāhmaṇassa nāma dhītā hutvā nibbatti. Sā gabbhaparipākamanvāya mātukucchito pasūtikā1 ahosi. Taṃ nāmena rūpavatīti nāmaṃ akaṃsu. Tassā mātukucchito pasūtikālato paṭṭhāya ekekadivasaṃ aṭṭhanāḷimattaṃ sālitaṇḍulaṃ nibbattameva ahosi. Imissā pana gāmadārikāya taṇḍulanāḷiṃ gahetvā pacituṃ āraddhakāle 2 icchitaicchitamacchamaṃsañca kadalipanasādi-phalañca vatthuleyyakādipaṇṇañca sappi-navanīta-dadhi-madhu-guḷa-khīrādi ca jīrakamaricādikaṃ ca sabbaṃ bhājanaṃ
----------------------------------------------- -----------------
* Ito paṭṭhāya nibandhe visadisatā dissati. 1. 'Pasūtā'ti bhavitabbaṃ.
2. Aladdhabhāvena (sabbesu)

[SL Page 060] [\x 60/]

Pūritameva nibbattati. Tassā hatthena gahitaṃ kiñci khādanīyaṃ vā bhojanīyaṃ vā pūtibhāvaṃ na gacchati.3 Ayaṃ pana gāmadārikā niccaṃ pañcasate bhikkhū gehe nisīdāpetvā bhojeti. Tassā ekaṃ bhattukkhalikaṃ4 gahetvā sakalanagaravāsīnaṃ bhuñjantānampi ekassa paṭiviṃsaṃ gahitamattameva paññāyati, paripuṇṇameva tiṭṭhati. Evarūpena patiṭṭhānubhāvena5 samannāgatāti sakaladevaputtanagare pākaṭā ahosi. Imissā dinnadānaṃ gaṇhantānaṃ bhikkhūnamantare eko arahā mahāsaṅgharakkhitatthero nāma imissā puññānubhāvaṃ disvā ayaṃ gāmadārikā purimattabhāve kiṃ kammaṃ katvā imaṃ sampattiṃ paṭiladdhāti olokento vipassissa satthuno kāle katakammaṃ disvā punadivase imissā dānagge bhattakiccaṃ katvā dānānumodanamaṅgalaṃ vaḍḍhetvā tassā purimattabhāve evarūpaṃ sampattidāyakaṃ katapuññaṃ jānāsīti āha. "Na jānāmi ayyā"ti āha. Thero tassā purimattabhāve katakammaṃ sabbaṃ vitthārena kathetvā "evarūpaṃ appakakammaphalaṃ nāma evarūpaṃ mahantaṃ sampattiṃ deti. Idāni puññakamme appamattā hohī"ti vatvā dānasīlādisu ānisaṃsaṃ kathesi. Sā pana therassa kathaṃ sutvā somanassajātā hutvā niccaṃ mahādānaṃ datvā sīlaṃ rakkhitvā teneva somanassena sotāpannā ariyasāvikā ahosīti. Tena vuttaṃ
Gilānabhattaṃ datvāna samaṇekassa dārikā bhavesu tena kammena taṇḍulānakkhayaṃ labhīti.

Rūpadeviyā vatthu paṭhamaṃ.
------------------
----------------------------------------------- -----
3. Pūritabhāvaṃ gacchati, (sabbesu) 4. Bī 2 attukkhalikaṃ 5. Puññānubhāvena (?)

[SL Page 061] [\x 61/]

32. Kāmadārikāya vatthumhi atthuppatti

Pipāsitassa bhikkhussa pānīyaṃ gāmadārikā
Datvā tasmiṃ yeva dine pānīyamakkhayaṃ labhīti-

Taṃ kathanti ce ?

Dakkhiṇapasse eko brāhmaṇacolagāmo nāma ahosi. Tasmiṃ gāme manussā piṭṭhiyaṅgaṇe māsaṃ luñcanti. Tadā eko gamiko bhikkhu pānīyapipāsito tesaṃ manussānaṃ santikaṃ gato. Tadā ekā gāmadārikā taṃ bhikkhuṃ passitvā tassa kilantākāraṃ passitvā ghaṭe ṭhapitapānīyaṃ gahetvā māsaṃ luñcantānaṃ manussānaṃ ajānāpetvā etassa bhikkhuno datvā cittaṃ pasādetvā vanditvā nisīdi. Atha pacchā manussā ghaṭe pānīyaṃ adisvā kena gahitanti pucchiṃsu. Sā gāmadārikā mayā ekassa bhikkhuno dinnanti āha. Manussā "ativiya saddhāvantā ayaṃ dārikā, amhākaṃ ātapena sussitvā māsaṃ luñcantānaṃ atthāya ābhatapānīyaṃ samaṇassa adāsi. Sīghaṃ amhākaṃ pānīyaṃ āharā"ti tāya saddhiṃ bhaṇiṃsu. Sā gāmadārikā tesaṃ kathaṃ sutvā attano dinnapānīyaṃ āvajjetvā piṭṭhiyaṅgaṇaṃ olokesi. Mahantaṃ udakadhāraṃ paṭhaviṃ bhinditvā uṭṭhahi. Sā gāmadārikā pānīyaṃ disvā nahāyitvā ca pivitvā ca pānīyaghaṭamādāya gantvā manussānaṃ adāsi. Taṃ pānīyaṃ aññe na passanti. Sā gāmadārikā punappunaṃ tattha gantvā nahāyitvā ca pivitvā ca āgacchati. Manussā taṃ gāmadārikaṃ tathā karontaṃ disvā "kattha nahāyasi? Kuto pānīyaṃ āharasi? Amhākampi dassehī"ti āhaṃsu. Sā tesaṃ kathaṃ sutvā "sace mama puññena uppannaṃ, sabbesaṃ pākaṭaṃ hotū"ti adhiṭṭhāsi. Tato paṭṭhāya manussā taṃ pānīyaṃ disvā acchariyabbhutacittā jātā1 aho pānīyadānassa ānisaṃsanti sakkaccaṃ pānīyadānaṃ
----------------------------------------------- ------------
1. Janā (sabbesu.)

[SL Page 062] [\x 62/]

Adaṃsu. Taṃ nissāya tattha gāmaṃ patiṭṭhāpesuṃ. Taṃ māsaluñcanapiṭṭhimhi sadā ṭhitabhāvena māsapiṭṭhiyo nāma ahosi. Tasmiṃ yeva ṭhāne pacchā vihāraṃ patiṭṭhāpesuṃ, taṃ udakaṃ vihāre bhikkhūnañca gāmavāsīmanussānañca pahonakaṃ ahosi. Sā yāvatāyukaṃ puññaṃ katvā devaloke nibbatti.2 Tattha devalokepi sabbaṃ devasampattiñca uyyāna-vimāna-kapparukkhā ca ākāsaṅgaṇe pokkharaṇiyādīni ca nibbattiṃsu. Imissā pana dibbodakapuṇṇaṃ ekaṃ suvaṇṇakumbhaṃ tassā gatagataṭṭhānaṃ gacchati. Sabbaudakakiccaṃ teneva karontā dvīsu devalokesu paribhuñjantesu akkhayaṃ ahosīti. Tena vuttā:-

Pipāsitassa bhikkhussa, pānīyaṃ gāmadārikā
Datvā tasmiṃ yeva dine, pānīyamakkhayaṃ labhīti.

Gāmadārikāya vatthu dutiyaṃ
------------------

33. Duggatitthiyā vatthumhi atthuppatti.

Duggatā kapaṇā itthi saṅghe datvāna sāṭakaṃ
Tasmiṃ yeva bhave rañño dhītuṭṭhāne ṭhitā ahūti.

Taṃ kathanti ce ? Yathā dhammāya vatthu, tathā jānitabbaṃ.

Lajjitissamahārājassa1 kāle rohaṇajanapade giritimbalatissapabbatamahāvihāre2 bhikkhācāre sīvagāme kapaṇā mātugāmā dhammā nāma ahosi. Sā aparabhāge bhatiṃ katvā jīvantī vassāvāsaṃ upagatakāle attanā dukkhena uppāditaṃ vatthaṃ āsanasālaṃ gantvā ekaṃ bhikkhuṃ upasaṅkamitvā "imaṃ vatthaṃ gahetvā giritimbalatissapabbate
----------------------------------------------- ------------------
2. Nibbattitvā (sabbesu). 1. Bī 2. Lajjatissa rä.Lañjatissa. 2. Bī 2. Giritimipala

[SL Page 063] [\x 63/]

Bhikkhusaṅghassa etassa vatthassa mayhaṃ dukkhena uppāditabhāvaṃ kathetvā vassāvāsikaṃ tatvā dethā"ti vatvā bhikkhusaṅghassa datvā cittaṃ pasādetvā somanassā hutvā agamāsi. So pana bhikkhu vatthaṃ gahetvā vihāraṃ gantvā giritimbalatissapabbate bhikkhusaṅghassa vassūpanāyikamālake taṃ mātugāmakathitaṃ kathetvā "imaṃ gaṇhituṃ samatthassa bhikkhussa dethā"ti vatvā bhikkhusaṅghassa adāsi. Taṃ sutvā eko bhikkhu "mayhaṃ tayo māse detha, ahaṃ gaṇhāmī"ti āha. Aparo bhikkhu dve māse dethāti āha. Aparo ekamāsaṃ dethāti āha. Etenupāyena hāpetvā ekaṃ divasaṃ dethāti āha. Saṅgho tassa adāsi. So pana bhikkhu taṃ vatthaṃ gahetvā dasaṃ chinditvā sibbetvā bindukammaṃ3 katvā pārupitvā caṃkamanamāruyha sattapadavītihāraṃ gantvā arahattaṃ patvā taṃ cīvaraṃ dhovitvā punadivase bhikkhusaṅghassa adāsi. Aparo bhikkhu taṃ gahetvā caṃkamaṃ āruyha nisīditvā arahattaṃ pāpuṇi. Etenūpāyena ekaṃ kapaṇasāṭakaṃ nissāya tasmiṃ yeva antovasse arahattaṃ pattā pañcabhikkhusatāni ahesuṃ. Tasmiṃ kāle lajjitissamahārājā pavāraṇauposathadivase vihāraṃ sajjethāti vatvā bahuvatthuṃ nānāvaṇṇavitāna - dhajapatākādīni karothāti vatvā vihāraṃ pesesi. Bhikkhusaṃgho sakalavihāre alaṅkaronto taṃ kapaṇasāṭakaṃ bahūnaṃ bhikkhūnaṃ kilesanāsanāya paccayaṃ ahosīti vatvā dhajaṃ katvā mālakadvāre ussāpesi. Rājā vihāraṃ gantvā mālakadvāre ariyadhajaṃ katvā ussāpitaṃ disvā "mayā nānāvaṇṇaṃ bahuvatthaṃ pesitaṃ, mālakadvāre dhajaṃ na ussāpitaṃ, iminā kapaṇasāṭakena kasmā dhajaṃ ussāpita"nti ? Jeṭṭhārāmikaṃ pakkosāpetvā pucchi. Ārāmiko rañño kathaṃ sutvā "ayyānaṃ upakāravatthanti ussāpesu"nti āha. Rājā taṃ kathaṃ sutvā "kiṃ upakāro'sī"ti pucchi. Ārāmiko "ahaṃ na jānāmi, ayyā"ti āha. Rājā bhikkhusaṅghassa
----------------------------------------------- --
2. Bī 2. Giritimipala - 3. Bī.1.Bī 2. Bandhukammaṃ. 4. Bī 1.Bī 2.Rä.Sammajjethāti.

[SL Page 064] [\x 64/]

Santikaṃ gantvā "imaṃ vatthaṃ bahubhikkhusaṅghassa upakārako ahosīti vadanti, kiṃ kāraṇa ayyā"ti pucchi. Tadā bhikkhusaṅgho "mahārāja, etaṃ vatthaṃ nissāya imasmiṃ antovasse pañcabhikkhusatāni arahattaṃ pattā"ti āha. Rājā taṃ sutvā "imaṃ vatthaṃ kena dinna"nti āha. Bhikkhusaṅgho "mahārāja, etaṃ vatthaṃ sīvagāme daliddā mātugāmā dhammā nāma atthi, etissā dukkhena uppādetvā dinnavatthaṃ mahārājā"ti āha. Taṃ sutvā rājā taṃ mātugāmaṃ pakkosāpetvā bahudhanaṃ datvā sīvagāma meva etissā bhuttagāmaṃ katvā adāsi. Etissā dinnabhāvena dhammasīvagāmo nāma ahosi. Rājā taṃ mātugāmaṃ dhītuṭṭhāne ṭhapetvā mahantaṃ yasasampattiṃ adāsi. Sā tato paṭṭhāya dānaṃ datvā sagge nibbatti. Tena vuttaṃ.

Duggatā kapaṇā itthi saṅghe datvāna sāṭakaṃ
Tasmiṃ yeva bhave rañño dhītuṭṭhāne ṭhitā ahūti.

Dhammāya vatthu tatiyaṃ.
-------------

34. Kapaṇāya vatthumhi atthuppatti.

Kapaṇā mātugāmekā mahābodhimhi vatthakaṃ
Pūjetvā kapparukkhe ca devattañca tato labhīti.

Taṃ kathanti ce ?

Ekasmiṃ samaye bhikkhū bodhiṃ vandissāmāti āgantvā etasmiṃ yeva gāme bhikkhācāraṃ caritvā āsanasālāya nisidiṃsu. Tasmiṃ gāme ekā duggatitthi tesaṃ bhikkhūnaṃ santikaṃ gantvā vanditvā ekamantaṃ ṭhitā kuhiṃ ayyā gamissantīti āha. Tassā kathaṃ sutvā te bhikkhū itthiṃ

[SL Page 065] [\x 65/]

Etadavocuṃ: "tathāgatānaṃ ajjhatta - bāhirūpaddavanivārentaṃ guṇādhiṭṭhānakabhūtaṃ rukkhamahābodhivaraṃ vandanatthāya pūjanatthāya mayaṃ sabbe gamissāma sabbesaṃ sotthidāyaka"nti. Evaṃ vutte sā itthi te bhikkhū etadavoca: "ahaṃ ayyā parakulānaṃ gehe kammaṃ katvā bhatiyā jīvāmi. Imaṃ mayhaṃ nivatthasāṭakaṃ mahābodhimhi dhajaṃ karitvā pūjethā"ti. Sā kiliṭṭhasāṭakaṃ dhovitvā attano nivatthasāṭakaṃ adāsi. Te bhikkhū mahābodhīpūjanatthāya taṃ vatthaṃ gahetvā agamaṃsu sā itthi tassā yeva rattiyā satthakavātena upahatā kālaṃ katvā antarāmagge tesaṃ bhikkhūnaṃ nivāsanaṭṭhāne ekasmiṃ vanasaṇḍe bhummadevatā hutvā nibbatti. Athassā puññānubhāvena samantā tiyojanikaṭṭhāne dibbakapparukkhā pāturahesuṃ. Samantā devatā vicittadhajapatākā ca dibbāni nānāpaṇṇakārāni ca gahetvā samantā taṃ pūjayanti. Te bhikkhū sāyaṃ hutvā vanasaṇḍaṃ patvā idheva vasitvā sve gamissāmāti tattha vāsaṃ upagamiṃsu.

Te rattibhāge tassā devatāya mahantaṃ devānubhāvañca samantā devatānaṃ2 karontaṃ sakkārasammānañca samantā tiyojanaṭṭhāne kapparukkhe ca nānāvaṇṇadhajapatāni nānāpaṇṇākāre ca disvā taṃ devataṃ pucchiṃsu. "Kena kammena idha nibbattāsī"ti sā tesaṃ kathaṃ sutvā "maṃ na jānātha ayyā"ti? Katheti attānaṃ kiñci puṭṭhā ca "ahaṃ bhante bhiyyo āsanasālāya mahābodhipūjanatthāya vatthaṃ dinnā kapaṇā itthi, sā ahaṃ tassa vatthadānassa nissandena kālaṃkatvā idhūpapannā evarūpaṃ sampattiṃ paṭilabhāmī"ti āha. Taṃ sutvā bhikkhū sabbe acchariyabbhutacittaṃ jātā ahesuṃ. Sā devatā tassā rattiyā3 accayena te bhikkhū nimantetvā paṇītaṃ khādanīyabhojanīyaṃ paṭiyādāpetvā te bhikkhū santappetvā
----------------------------------------------- -----------------
1. Kē tiyojanaṭṭhāne 2. Bī 1. Bī 2. Rä. Devatā.
3. Bī 2. Rattiyāti natthi.

[SL Page 066] [\x 66/]

Tehi bhikkhūhi saddhiṃ magge dānaṃ dadamānā gantvā mahābodhimhi4 dhajapatākādinānāvaṇṇapupphagandhadhūpehi pūjetvā sabbe bhikkhū dibbannapānavatthādīhi pūjetvā tato cutā tāvatiṃsakāyaṃ paripūresi. Tena vuttaṃ

Kapaṇā mātugāmekā mahābodhimhi vatthakaṃ
Pūjetvā kapparukkhe ca devattañca tato labhī'ti

Kapaṇāya vatthu catutthaṃ.
--------------

35. Kuṇḍisaṅghassa1 vatthumhi atthuppatti.

Kuṇḍisaṅghe1kabhikkhussa bhattaṃ vatthaṃ nivatthakaṃ
Datvāna puññatejena rohaṇādhipati ahūti.

Taṃ kathanti ce ?

Ekasmiṃ samaye anurādhapuravāsī mahāsaṅgho nāma amacco ahosi. Rājā tassa mahāgāmaṃ adāsi. So mahāgāme vasati. Tassa pana kaṇiṭṭho kuṇḍikasaṅgho3 nāma amacco ahosi. So rājapādamūle upaṭṭhānaṃ karoti. Mahāsaṅghaamaccassa pana ekā dhītā atthi. Sā nāmena kuṇḍisaṅghā4 nāma uttamarūpadharā ahosi. Taṃ pana kumārikaṃ mātāpitaro sūpapūrena5 vuttanayena anekappakāraṃ6 pacanakammaṃ uggaṇhāpesuṃ. Tāya pana paṭhamapakkaṃ upakaraṇaṃ mayaṃ na khādāma, bhikkhusaṅghassa demāti saṅghassa adaṃsu. Te saṃghupaṭṭhākacittatāya saṅghupaṭṭhākā ahesuṃ. So pana mahāsaṅghaamacco nānāppakārena jānapadānaṃ ulloḷaṃ karoti. Etassa pana ulloḷakaraṇaṃ7 rañño
----------------------------------------------- ------------------
4. Kē. Mahābodhimpi.
1. Rasa. Kiñcisaṅaghāya. 2. Rasa. Saṅgho nāma mahāmacco. 3. Rasa. Cullasaṅgha.
4. Rasa. Kiñcisaṅghā. 5. Sūpapurāṇe (?) 6. (Sabbesu) anekappakārānaṃ.
7. (Sabbesu) ullolakāraṇaṃ.

[SL Page 067] [\x 67/]

Kathesuṃ. Rājā taṃ sutvā etassa kaniṭṭhaṃ kuṇḍisaṅghaamaccaṃ8 pakkosāpetvā "tava bhātiko janapadānaṃ tāva saṃgaṇhanatthāya pesito, janapadānaṃ anekappakārena pīḷaṃ katvā ulloḷaṃ karoti kira. Etaṃ tvaṃ jānāsī"ti? Amacco rañño kathaṃ sutvā attano bhātikassa sāsanaṃ pesesi: "tumhākaṃ gataraṭṭhe rohaṇajanapade manussānaṃ pīḷaṃ karotīti rājā mayhaṃ kathesi. Tumhe rājā nāma dīghahatthabhāvaṃ na jānātha. Amhākampi oloketvā appamattā hutvā vasathā"ti so sāsanaṃ sutvā mama kaṇiṭṭho rañño cittaṃ ñatvā sāsanaṃ pesesi. Rañño kuddhakālato paṭṭhāya idha vasituṃ na sakkāti attano bhariyañca dhītarañca hatthasārañca gahetvā palāyanto anupubbena nigrodhasālakhaṇḍaṃ pāpuṇi. So pana amacco tasmiṃ ṭhāne evaṃ cintesi: "ahaṃ rañño bhayena palāyāmi, rañño pana santikaṃ gantuṃ na sakkā"ti cintetvā attano mātugāmena saddhiṃ evaṃ mantesi: anurādhapuraṃ agantvā sagharaṃ8 gantvā jīvāmāti tassa mātugāmo evaṃ karomāti āha. Amacco pana dhītuyā rūpasampattiṃ oloketvā "amhākaṃ bhayaṃ uppajjamānaṃ imissā vasena uppajjissatī"ti cintetvā attano mātugāmaṃ āha: "mayhaṃ dhītā ativiya rūpasampannā, tassā vasena amhākaṃ paṭicchannā hutvā vasituṃ na sakkā, tasmā mama dhītaraṃ pahāya palāyāmā"ti. Mātugāmo "ahaṃ tumhākaṃ adhiṭṭhāmi, evaṃ karothā"ti āha. So sādhūti vatvā dhītaraṃ āmantetvā "amma, antogāmaṃ pavisitvā āhāraṃ gahetvā āgacchāma, tvaṃ idha tiṭṭhāhī"ti vatvā dhītaraṃ pahāya palāyiṃsu. Taṃ kumārikaṃ maggena āgacchantā manussā ṭhitaṃ disvā "idha kasmā ṭhitāsi ? Ehi gacchāmā"ti vadanti. Sā tesaṃ kathaṃ sutvā mātāpitūnaṃ vacanaṃ na bhindāmīti tasmiṃ yeva ṭhāne aṭṭhāsi. Tassā tasmiṃ yeva ṭhāne ṭhitāya sattadivasā atikkantā. Tassā
----------------------------------------------- --------
8. Rasa. Cullasaṅgha 9. Rasa. Malayaṃ

[SL Page 068] [\x 68/]

Dhammatejena sakkassa bhavanaṃ uṇhākāraṃ ahosi. Tadā sakko devarājā rūpasampannena māṇavavaṇṇena etissā santike pākaṭo hutvā evaṃ kathesi: "ehi mama bhariyā hutvā mama santike vasāhī"ti sā kumārikā taṃ sutvā mātāpitūnaṃ vuttaṭṭhāne vasituṃ sakkā. Te antogāmaṃ āhāratthāya paviṭṭhā tesaṃ āgatakāle jānissāmīti āha. Sakko etissā kathaṃ sutvā "tena hi ativiya chātāsi, imaṃ bhattaṃ bhuñjāhī"ti bhattapuṭaṃ datvā agamāsi sā taṃ bhattaṃ gahetvā kālaṃ oloketvā purebhattanti ñatvā ayyānaṃ datvā bhuñjissāmīti cintetvā kālaṃ ghosesi. Tassā kālaṃ ghositakkhaṇe9 yeva dhammajīvitatthero10 cittalapabbatavihārato ākāsenāgantvā tassā avidūre ṭhāne eko khīṇāsavo pāturahosi. Sā theraṃ disvā vanditvā somanassā hutvā therassa hatthato pattaṃ gahetvā bhattena pattaṃ pūretvā cittaṃ pasādetvā "thokaṃ tiṭṭha ayyā"ti vatvā turitaturitaṃ gacchantaraṃ pavisitvā sākhaṃ nivāsetvā attano nivatthasāṭakaṃ mocetvā dhovitvā therassa adāsi. So tasmiṃ yeva sāṭake pattaṃ ṭhapetvā "ayaṃ maṃ passatū"ti adhiṭṭhāya taṃ passantasseva ākāsaṃ laṅghitvā attano vihārameva agamāsi. Sā theraṃ vanditvā attano dinnadānaṃ āvajjamānā sesabhattaṃ bhuñjitvā gacchantare nisīdi. Tadā rañño chatte adhivatthā devatā tassā dinnadāne somanassā hutvā sādhukāramadāsi.

"Sādhu sādhu kumārike, saddhāsi dhammajīvinī,
Tvaṃ hi dānaṃ dadamānā, sādhupūjā sadā bhavāti āha. Rājā11 tassā kiṃ tuṭṭhāsīti āha. Sā mahāgāme dāyakassa dhītā kuṇḍisaṅghānāma. Sā nigrodhasālakhaṇḍe
----------------------------------------------- ----------------
9. Bī 8. Taṃkhaṇe 10. Rasa. Eko khīṇāsavo. 11. Rasa. Rājā taṃ sutvā kasasa bho sādhukāraṃ dadāsīti pucchi. Sā mahārājā mahāgāme saṃghāmaccassa dhītā kiñcisaṅghā nāma nigrodhasālakaṇḍamhi dānaṃ adāsi, tassāhaṃ sādhukāraṃ adāsiṃti. 12. Rasa. Sakaṭayogge.

[SL Page 069] [\x 69/]

Dānaṃ adāsi. Tassā sādhukāraṃ adāsiṃti āha. Rājā taṃ sutvā etaṃ gahetvā ānetuṃ yoggasāṭake12 datvā pesesi. Tadā sā sesabhattaṃ bhuñjitvā gacchantareva nisinnā ahosi. Rājadūtā olokentā taṃ disvā "amhākaṃ rājā tuyhaṃ ānayanatthāya amhe pesesi. Ehi gacchāmā"ti āhaṃsu. Sā sādhūti gantvā udake attano sākhaṃ pahāya nahāyitvā uṭṭhāya ṭhitā nivāsanaṃ āharathāti āha. Tadā rañño sāṭakaṃ āharitvā adaṃsu. Sā taṃ sāṭakaṃ oloketvā idaṃ amanāpaṃ, aññaṃ āharathāti āha. Manussā etissāya saddhiṃ keḷiṃ kurumānā "sākhaṃ nivāsetvā nisinnāya sākhato idaṃ sāṭakaṃ amanāpa"nti āhaṃsu. Tadā sakko devarājā pañcasāṭake gahetvā etissā pesesi. Sā tato ekaṃ sāṭakaṃ gahetvā nivāsetvā yoggaṃ āruyha mahiyaṅgaṇavihāraṃ gantvā bahūnaṃ ariyasaṅghānaṃ dibbaṃ vatthaṃ datvā attano parivārassa dibbavatthameva adāsi sā anupubbena anurādhapuraṃ gantvā rājānaṃ addasa. Rājā tassā tussitvā mahantaṃ sampattiṃ adāsi. Sā bhikkhusaṅghassa rañño ādiṃ katvā sakalanagaravāsīnañca dibbavatthameva adāsi. Sabbesaṃyeva dadantepi sakkena dinnāni pañcavatthāni akkhayāni ahesuṃ. Rājā etaṃ attano puttaṭṭhāne ṭhitassa amaccassa datvā etissā sakalarohaṇajanapadaṃ bhuttagāmaṃ katvā adāsi. Sā tattha vasamānā bahuṃ puññaṃ katvā āyupariyosāne devalokaṃ agamāsi. Tena vuttaṃ

Kuṇḍisaṅghekabhikkhussa bhattaṃ vatthaṃ nivatthakaṃ
Datvāna puññatejena rohaṇādhipatī ahū'ti

Kuṇḍisaṅghavatthu pañcamaṃ
--------------
----------------------------------------------- ------
15 Rasa. Sakaṭayogge

[SL Page 070] [\x 70/]

36. Susaddhāsumanāya vatthumhi atthuppatti.

Susaddhā sumanā bhattaṃ datvā vatthaṃ nivatthakaṃ
Dibbabhattañca vatthañca rañño devittamalabhīti

Ekasmiṃ samaye anurādhapure vālukavīthiyā ekā mātugāmā susaddhā sumanā nāma. Tassā mātā gāmavāsīmanussehi saddhiṃ vivāhaṃ katvā mahāgāmaṃ gantvā niccaṃ aṭṭhannaṃ bhikkhūnaṃ salākabhattaṃ deti. Sā ekadivasaṃ āsanasālaṃ gantvā bhikkhūnaṃ vattaṃ kurumānā āsanasālāyameva ahosi. Athassā sāmiko gehaṃ āgantvā etissā kujjhitvā gehato nīhari. Sā pana mātugāmā sattadivasamattaṃ ekabhittiyagehe vasamānā attano ārocanakaṃ adisvā anurādhapure attano mātāpitūnaṃ sandhāya nikkhamitvā antarāmagge tasmiṃ tasmiṃ ṭhāne cetiyañca bodhiñca vandamānā anupubbena nigrodhasālakhaṇḍadvāraṃ sampāpuṇi. Imassa pana mātugāmassa āhārakilantaṃ sattadivasaṃ hoti. Tadā sakko devānamindo bhattapuṭaṃ gahetvā mahallakavaṇṇena tassā santike pākaṭo ahosi. Atha sakko devarājā "kattha gacchasi ayyo"ti āha sā anurādhapuraṃ gacchāmīti āha. Sakko "atichātarūpāsi, imaṃ bhattaṃ bhuñjāhī"ti bhattapuṭaṃ adāsi. Sā bhattaṃ gahetvā ahaṃ pana bhattaṃ bhuñjāmi, udakaṃ pana natthīti āha tadā sakko devarājā avidūre ṭhāne pañcapaduma sañchannaṃ pokkharaṇiṃ dassesi. Sā pokkharaṇiṃ gantvā pokkharaṇiyaṃ hatthe dhovitvā kālaṃ oloketvā purebhattanti ñatvā kālaṃ ghosesi. Etissā kālaghositasamanantarameva goḷakasamuddapabbatavāsī1 mahādhammadinnatthero aṭṭhasamāpattiṃ samāpajjitvā sattame divase uṭṭhito taṃ saddaṃ sutvā pattacīvaraṃ gahetvā avidūre ṭhāne pākaṭo ahosi.
----------------------------------------------- ---------
1. Rasa. Talaṃgarasamuddapabbatavāsī.

8
[SL Page 071] [\x 71/]

Sā theraṃ disvā hatthato pattaṃ gahetvā bhattaṃ pūretvā pattaṃ gahetvā "muhuttaṃ tiṭṭha ayyā"ti vatvā paṭicchannaṭṭhānaṃ pavisitvā attano nivattha - sāṭakaṃ dhovitvā therassa pattacumbaṭakaṃ katvā adāsi. Atha pana thero "mātugāmo attānaṃ passatū"ti adhiṭṭhāya ākāse pakkhanditvā agamāsi. Mātugāmo theraṃ disvā somanassaṃ uppādetvā olokenti aṭṭhāsi, there adassanaṃ gate cittaṃ pasādetvā vanditvā bhattaṃ bhuñjitvā maggapaṭipannakāle nigrodharukkhe nibbattadevatā ekasmiṃ pasibbake aṭṭha dibbavatthe2 ṭhapetvā ekasmiṃ passe dibbabhattañca dibbaguḷapūvake ca pūretvā ekaṃ khuddakasakaṭaṃ āruyha etissā avidūre ṭhāne pākaṭo hutvā "kuhiṃ gacchasi ammā"ti āha. Sā "nagaraṃ gacchāmi ayyā"ti āha. Tena hi āgaccha imasmiṃ sakaṭe nisīda, amahpi nagaraṃ gacchāmī ti āha. Sā sādhu gacchāmī ti sākhaṃ nivāsetvā sakaṭe nisīdituṃ na sakkāti āha. Tadā ekaṃ sāṭakaṃ tassā adāsi. Tena hi imaṃ nivāsetvā sakaṭe nisīdāhīti āha. Sā pana mātugāmā sāṭakaṃ nivāsetvā sakaṭaṃ āruyha ti muhuttameva cetiyagirisamīpaṃ āgacchi. Tadā devaputto (guḷapūvatintiṇismiṃ sakaṭaṃ3 ṭhapetvā ito paṭṭhāya amhākaṃ nagaraṃ gantuṃ na sakkāti vatvā etissā bhattañca guḷapūvañca vatthañca nikkhittapasibbakaṃ datvā sayaṃ antaradhāyi. (Tadā guḷapūvakanti dinnakāle nibbatta - devatā3 imissā bhattapacchiṃ gahetvā gacchantiṃ disvā imissā veyyāvaccaṃ5 kathetvā5 imissā hatthato bhattapacchiyādīni gahetvā nagaraṃ āgacchanto mahāpāḷimhi bhikkhūnaṃ osaraṇakāle āgacchi. Sāpi mahābhikkhusaṅghassa mahāpālimhi dibbapūve ca dibbasāṭake ca adāsi. Tadā rājā bahinagaraṃ gantvā mahāpāḷimhi bhikkhūnaṃ bhattañca
----------------------------------------------- ------------------
2. (Sabbesu) aṭṭhadibbavatthaṃ. 3. (Sabbesu) guḷapūvakaṃti ekasmiṃ. 4. Rasa. Tadā tattha nibbattā tintiṇikadevatā. 5. Rasa. Veyyāvaccakarohutvā.

[SL Page 072] [\x 72/]

Guḷapūvañca ṭhapitaṃ disvā kena ṭhapitanti āha. Tadā rañño tassā dānaṃ dinnabhāvaṃ kathesuṃ. Rājā taṃ sutvā etaṃ pakkosāpetvā dānadinnappakāraṃ paṭipucchi. Sā attano dānadinnappakāraṃ vitthāretvā kathesi. Rājā tussitvā tassābhisekaṃ adāsi. Sā rājānaṃ ādiṃ katvā sakalanagaravāsīnaṃ dibbavatthameva adāsi. Bhikkhunīvāse bhikkhūnīnañca adāsi. Sā tato paṭṭhāya dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ katvā tato cavitvā devaloke nibbatti. Tena vuttaṃ

Susaddhā sumanā bhattaṃ datvā vatthaṃ nivatthakaṃ
Dibbabhattañca vatthañca rañño devittamalabhī ti.

Susaddhāsumanāya vatthu chaṭṭhaṃ.
------------------

37. Nandirājavatthumhi atthuppatti.

Datvā paccekabuddhānaṃ nandirājānuvātakaṃ
Catusaṭṭhikapparukkhe bhavabhogañca so labhī'ti.

Padumuttarabuddhakāle haṃsāvatīnagare vedeho nāma asītikoṭivibhavo eko kuṭumbiko satthāraṃ nimantetvā buddhapamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Eko dhutaṅgadharānaṃ aggo mahākassapatthero nāma bhikkhāya1 dvāre patiṭṭhite kuṭumbikena "antogehaṃ pavisatha bhante"ti vuttepi apavisitvā agamāsīti kuṭimbikena vuttaṃ sutvā satthā anekappakārena tassa bhikkhuno vaṇṇaṃ kathesi. Upāsako taṃ sutvā dhutaṅgadharānaṃ aggabhāvaṃ patthesi. Bhagavā tatiyasāvakabhāvassa vyākaraṇaṃ adāsi so yāvatāyukaṃ puññaṃ katvā devaloke nibbattitvā devamanussesu sampattiṃ anubhavamāno mahā vipassībuddhakāle ekasāṭako nāma brāhmaṇo hutvā
----------------------------------------------- ------------------1. Rä. Bhikkhatthāya.

[SL Page 073] [\x 73/]

Mahādānaṃ datvā kassapasammāsambuddhassa parinibbānakāle seṭṭhiputto hutvā nīyānikaṃ vata buddhasāsananti pasiditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena parikkhipitvā tattha piṭṭhe cakkappamāṇehi suvaṇṇapaduma pupphehi alaṅkari tesaṃ dvādasahatthā olambakā honti. So tattha dānādīni puññāni katvā tato cavitvā sagge nibbattitvā saggato cavitvā magadharaṭṭhe aññatarasmiṃ kule uppajjitvā aññatarapaccekabuddhassa anuvātakaṃ datvā puna sagge nibbattitvā tattha ciraṃ vasitvā tato cavitvā magadharaṭṭhe aññatarasmiṃ kulagehe nibbattitvā vayappatto nandiyoti nāmaṃ kariṃsu. Tassa sattabhātaro honti. Nandiyassa akammasīlabhāvena bhātaro kujjhiṃsu.

Mātāpitaro nandiyaṃ āmantetvā tava bhātaro ujjhāyanti, kasmā tvaṃ attano kattabbakammaṃ na karosīti āhaṃsu nandiyo "attano ananurūpakammaṃ purisā na karontī"ti āha. Mātāpitaro anekavārena vatvāpi taṃ kammaṃ kārāpetuṃ asakkonto sesā sattabhātaro kalahaṃ karonte nandiyassa kujjhitvā taṃ gehato nīhariṃsu. So yattha katthaci gantvā jīvissāmīti gacchanto aññatarasmiṃ gāme nivāsaṃ aggahesi tasmiṃ gāme so senaguttassa gehe kammaṃ karonto vicaranto ekadivasaṃ kammaṃ katvā aggabhattaṃ bhuñjitvā kammakāramanussehi saddhiṃ nisīditvā aññamaññaṃ sallapanto nisīditvā niddāyanto supinaṃ addasa. Tassa evarūpaṃ supinaṃ ahosi. Tassa mukhena antaṃ nikkhamitvā sakalajambudīpe pattharitvā attano kucchimeva pāvisi. So taṃ disvā bhīto mahāsaddaṃ akāsi. Taṃ sutvā senagutto "kasmā evaṃ saddaṃ akāsī"ti āha. Senaguttena ekamantaṃ netvā supinaṃ puṭṭho attano diṭṭhaniyāmaṃ kathesi. Senagutto taṃ sutvā kassaci nārocehīti āha tassa pana senaguttassa kulūpakā ekā paribbājikā

[SL Page 074] [\x 74/]

Atthi. So paribbājikāya santikaṃ gantvā "ayyo, mātugāmo vā puriso vā evarūpaṃ supinaṃ passati, taṃ kissa hetū"ti pucchi. Paribbājikā senaguttassa kathaṃ sutvā tasmiṃ supinanidānaṃ kathentī "sace itthī passati, raññena sattadivasabbhantarena abhisekaṃ hoti. Atha puriso passati, sattadivasena rājā hotī"ti āha. Senagutto paribbājikāya kathaṃ sutvā imassa dārakassa mayhaṃ ñātakaṃ kātuṃ vaṭṭatīti cintetvā gehaṃ gantvā sabbe manusse nānākammena niyojāpesi. Lahukaṃ kammaṃ katvā āgacchathāti vutte nandiyo sabbesaṃ paṭhamaṃ yeva āgacchati, tato aññe āgamiṃsu. Senagutto tassa tussitvā "tuṭṭhānaṃ kiṃ karontī"ti āha. Sabbe manussā "tumhe jānāthā"ti āhaṃsu. Tassa pana senaguttassa sattadhītaro honti. So sabbā āmantetvā anupubbena imassa santike vasathāti āha. Sabbā "mayaṃ tassa jātigottaṃ na jānāma, daliddo eso, tassa gehe na vasissāmā"ti āhaṃsu kaṇiṭṭhikā pana "ahaṃ mātāpitūnaṃ dinnaṭṭhāne2 vassissāmī"ti āha. Senagutto nandiyassa taṃ datvā attano bhāgineyyaṃ akāsi. Mahantaṃ tassa sampattiṃ adāsi nandiyo pana sattadivasaccayena uyyānaṃ pavisissāmīti gantvā maṅgalasilāpaṭṭe sayitvā sīsato paṭṭhāya paṭaṃ pārupitvā niddaṃ okkami. Atha bārāṇasīrañño mataṃ sattadivasaṃ hoti. Taṃ divasaṃ pana rājānucchavikaṃ purisaṃ oloketuṃ phussarathaṃ vissajjesuṃ sindhavā pana phussarathaṃ gahetvā uyyānaṃ gantvā nandiyassa ārohanayoggaṃ katvā aṭṭhaṃsu tadā purohitabrāhmaṇo pādato vatthaṃ ukkhipitvā lakkhaṇaṃ oloketvā rājānucchavikabhāvaṃ jānitvā nandiyassa dhitibhāvajānanatthaṃ turiyasahassaṃ vādāpetvā dhīrasampattiṃ oloketvā pabuddhakāle amaccāpi taṃ upagantvā "sāmi tumhākaṃ rajjaṃ pāpuṇātī"ti āhaṃsu. Tadā nandiyo uṭṭhāya nisīditvā, rajjaṃ karomīti āha.
---------------------------------------
2. Bī 2. Kē diṭṭhaṭṭhāne

[SL Page 075] [\x 75/]

Tadā rājapurisā mahantena parivārena taṃ nahāpesuṃ. Tadā nahātalittassa taṃ vatthaṃ upanesuṃ. Nandiyo tadā "aññaṃ uttamavatthaṃ upanethā"ti āha. Etassa kathaṃ sutvā aññaṃ uttamavatthaṃ natthibhāvaṃ kathesuṃ. Tadā nandiyarājā valañjana daṇḍaṃ gahetvā "nandiyarājassa āṇā"ti vatvā paṭhaviyaṃ pahari paṭhavito catusaṭṭhikapparukkhā uṭṭhahiṃsu. Tato attano rucitaṃ gahetvā nivāsetvā nagaraṃ pavisanto "ye keci nandirājassa kapparukkhā uṭṭhitāni sutvā maṃ passituṃ āgatā, te tato vatthāni nivāsentū"ti. Tasmiṃ ṭhāne cattāro kapparukkhe ṭhapesi. Nagare catusu dvāresu cattāro kapparukkhe ṭhapesi. Avasesakapparukkhe nagaramajjhe ṭhapesi tato janapadato āgatamanussā nandiyarājassa kapparukkhā nibbattāti sutvā nānājanapadato bahumanussā āgatā honti. Atha nandiyarājā etesaṃ saddaṃ sutvā valañjanadaṇḍaṃ gahetvā "tasmiṃ tasmiṃ janapade tesaṃ tesaṃ kulānaṃ gharadvāre sabbesu ṭhānesu kapparukkhā uṭṭhahantū"ti adhiṭṭhāsi. Sabbattha kapparukkhā uṭṭhahiṃsu. Nandiyarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti evaṃ bheriṃ carāpesi. Nandiyarājā yāvajīvaṃ pañcasatapaccekabuddhānaṃ upaṭṭhahitvā tato cavitvā sagge nibbatti. Saggato cavitvā manussaloke rājā hutvā aṭṭhannaṃ paccekabuddhānaṃ maṇiādhārake ṭhapetvā yāvajīvaṃ mahādānaṃ datvā amhākaṃ satthuno kāle brāhmaṇakule uppajjitvā buddhasāsane pabbajitvā kassapo nāma mahāsāvako ahosi. Tena vuttaṃ.

Datvā paccekabuddhānaṃ nandirājā'nuvātakaṃ
Catusaṭṭhīkapparukkhe bhavabhogañca so labhīti.

Nandirājassa vatthu sattamaṃ.
-----------------

[SL Page 076] [\x 76/]
38. Corassa vatthumhi atthuppatti.

Corassa vatthaṃ datvāna devo hutvāna1 so labhī
Tiyojanakapparukkhe vimānaṃ dvādasayojananti.

Taṃ kathanti ce ?

Ekasmiṃ samaye eko manusso dve sāṭake nivāsetvā mahantā aṭaviṃ pāpuṇi. Eko coro tassa vatthaṃ gaṇhissāmīti anubandhi. So manusso corena anubandhito evaṃ cintesi: "ayaṃ coro mayhaṃ gaṇhituṃ anubandhati. Etassa anicchāya gaṇhantassa puññatthāya dassāmī"ti cintetvā cittaṃ pasādetvā "imaṃ vatthaṃ mama bhavesu sukhatthāya2 bhavatū"ti vatvā tassa vatthaṃ datvā araññena jaṅghamaggena gacchanto āsivisena daṭṭho cavitvā himavantapadese dvādasayojanike kanakavimāne nibbatti. Vimānaṃ parivāretvā tiyojanikaṭṭhāne kapparukkhā nibbattiṃsu tasmiṃ vimāne accharāsahassehi parivāretvā dibbasampattiṃ anubhavatīti.

Coravatthu aṭṭhamaṃ.
------------

39. Kākavaṇṇatissa - mahārājassa vatthumhi atthuppatti.

Milakkho1 paccekabuddhassa dānaṃ datvā panasaphalaṃ
Thūpapūjaṃ karitvāna kākavaṇṇābhayo ahūti.

Kākavaṇṇatissamahārājā pana amhākaṃ satthuno uppannapubbabhāge ekasmiṃ milakkhajanapade2 milakkhamanusso2 hutvā nibbatti. Nibaddhaṃ paccekabuddhassa catupaccaye datvā paṭijaggi. So pana milakkhamanusso2
----------------------------------------------- ---------------
1. Bī 1 sutvāna. 2. Bī 1. Bī 2. Sukhumatthāya 1. Bī 2. Milakkhu.
2. Bī 2 rä. Milakkhu -

[SL Page 077] [\x 77/]

Attano gehassa pacchābhāge ekaṃ panasarukkhaṃ ropesi. So anupubbena vaḍḍhitvā mahantacāṭippamāṇaphalabharito3 ahosi. Athekadivasaṃ milakkhamanusso2 sākhimhi yeva paripakkapanasaphalaṃ gahetvā ito cito ca sañcāletvā avassayaṃ luñci (tvā). Avassayaṃ4 luñciyamāne madhurayūsaṃ5 paripūretvā ṭhapesi. So taṃ disvā imaṃ yūsaṃ6 aññesaṃ nānucchavikaṃta cintetvā taṃ yūsaṃ6 sādhukaṃ ṭhapetvā paccekabuddhaṃ āgataṃ disvā pañcapatiṭṭhitena vanditvā hatthato pattaṃ gahetvā yūsaṃ6 pūretvā paccekabuddhassa datvā cittaṃ pasādetvā sattuṭṭho ahosi. Paccekabuddho yūsaṃ6 paribhogaṃ katvā attano vasanaṭṭhānameva agamāsi. Paccekabuddho tasseva ghare bhikkhaṃ gaṇhāti. Athekadivasaṃ so janapadamanusso sayaṃ araññaṃ gacchanto attano bhariyaṃ āmantetvā amhākaṃ ayyassa āgatakāle bhikkhaṃ dadeyyāsīti vatvā araññaṃ agamāsi paccekabuddhopi kālaṃ oloketvā āgantvā gehadvāre aṭṭhāsi. Taṃ disvāva mātugāmo tassa hatthato pattaṃ gahetvā gehaṃ pavesetvā āsane nisīdāpetvā piṇḍapātena parivisitvā bhattakiccaṃ niṭṭhāpetvā nisinne sā paccekabuddhe lobhacittaṃ uppādetvā itthikuttamāyaṃ dassetvā mayhaṃ manorathaṃ pūrehīti āha. Paccekabuddho etissā kathaṃ sutvā aṭṭhikaṃkalūpamā kāmāti ādinā nayena sabbattha vividhādīnavaṃ dassetvā uṭṭhāyāsanā pakkāmi. So pana luddamanusso araññato āgantvā attano bhariyaṃ āmantetvā kiṃ amhākaṃ ayyo āgatoti āha. Āma āgato, etassa kathaṃ mamaṃ mā paṭipucchīti āha. Kathehi kiṃ akāsīti āha. Attanā saddhiṃ ananuyuttaṃ lokācāraṃ karohīti āha. Ahaṃ pana attano piyatarabhāvena etassa kathitaṃ na akāsi. So pana attano rucitaṃ na karotīti
----------------------------------------------- -------------
3. Bī 2. Kē. Rā̆. Phalasārato. 4. Bī 2. Apassayaṃ. 5. (Sabbesu) madhusūpaṃ.
6. (Sabbesu) sūpaṃ.

[SL Page 078] [\x 78/]

Mayhaṃ kese luñcitvā nakhena koṭṭetvā maṃ dubbalaṃkatvā bhinditvā gatoti āha. So pana milakkha malayavāsī8 manusso etissā kathaṃ sutvā ahaṃ ettakaṃ kālaṃ paṭijagganto mama mātugāmassa evarūpaṃ kātuṃ paṭijaggitoti kujjhitvā milakkhamanusso8 dhanuṃ gahetvā paccekabuddhaṃ māressāmīti agamāsi.

Tadā tassā'gamanato paṭhamameva āgatamagge pokkharaṇiṃ māpetvā ākāse cīvarakuṭiṃ katvā kāyabandhanaṃ pasāretvā tassūpari nivāsanaṃ ṭhapetvā cīvaragabbhato pokkharaṇiṃ ogāhetvā nahāyitvā ākāse ṭhatvā cīvaraṃ pārupitvā agamāsi. Milakkhamanusso8 taṃ kiriyaṃ disvā "evarūpā nāma evarūpaṃ kammaṃ na karonti, sā pana aññāṇatāya attano cittaṃ na pūrantīti9 kujjhitvā evaṃ kathesī"ti cintetvā dhanuṃ gacchantare ṭhapetvā paccekabuddhassa nahāyitvā ārāmaṃ gatakāle upasaṅkamitvā pādamūle urena sayitvā "mayhaṃ khamatha ayyā"ti āha. "Kasmā evaṃ vadesi upāsakā"ti āha. "Bhante ahaṃ aññāṇatāya mayhaṃ mātugāmassa kathaṃ gahetvā tumhākaṃ māretuṃ āgatomhī"ti āha. Paccekabuddho "tayā cintitakmamaṃ kasmā na karosī"ti āha. Tumhākaṃ nahānaṭṭhāne katakammaṃ passitvā evarūpā ayyā nāma evarūpaṃ ayuttaṃ na karonti, mātugāmo pana ayyassa attano icchitaṃ akarontassa kujjhitvā kathitaṃ bhavissatīti cintemi bhanteti āha. Paccekabuddho etassa kathitaṃ sutvā "saccameva upāsaka, sā pana amhākaṃ evarūpaṃ kathesī"ti āha. So pana milakkhamanusso paccekabuddhassa kathaṃ sutvā "ajja etissā kattabbaṃ karissāmī"ti āha. So pana mātugāmassa kujjhitvā gehaṃ gantumārabhi. Tadā paccekabuddho milakkhamanussaṃ āmantetvā mātugāmā nāma evarūpā ti āha.
----------------------------------------------- -----------
8. (Sabbesu). Milakkhu -. 9. "Na pūretīti" bhavitabbaṃ.

[SL Page 079] [\x 79/]

Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā
Evaṃ lokitthiyo nāma, velā tāsaṃ na vijjati,
Evaṃ vuttanayena nadīādisadisā.

Sabbānadī vaṅkagatā, sabbe kaṭṭhamayā vanā,
Sabbatthiyo kare pāpaṃ labhamānā nivātaketi.
Evaṃ vuttanayena sabbā asaṃvarā.

Asā lokitthiyo nāma, velā tāsaṃ na vijjati.
Sārattā ca pagabbhā ca, sikhīva sabbaghāsano10
Taṃ hitvā pabbajissāmi, vivekamanubrūhayaṃti
Vuttaṭṭhāne viya aggisadisā.

Māyā cesā marīcī ca, soko rogo cupaddavo
Kharā ca bandhanā11 esā, maccupāso guhāsayo ti

Vuttaṭṭhāne viya anekaupaddavasadisā ce'sāti ādinā nayena ovaditvā pesesi so pana milakkhamanusso yāvajīvaṃ paccekabuddhaṃ upaṭṭhahitvā kāmāvacara-devaloke nibbatti. Tattha ciraṃ vasitvā dīghamaddhāne mahāsampattiṃ anubhavitvā pacchā tato cavitvā manussaloke malayaraṭṭhe amaraleṇasamīpe milakkhamanussassa2 putto hutvā nibbatti. Anupubbena vaḍḍhitvā nāmena amaruppalanāmako12 ahosi. So aññehi (sabba) dārakehi saddhiṃ kīḷantova sabbe dārake tumhe bhikkhūti paṭipāṭiyā nisīdāpetvā vālukābhattaṃ13 pacitvā bhikkhusaṅghassa dānaṃ demīti dānakīḷaṃ nāma kīḷati. Niccameva evaṃ karoti. Athedivasaṃ amaruppalo12 kīḷanto vālukathūpaṃ katvā attano nivattha-dūkūlasāṭakena ekaṃ suttaṃ gahetvā hīḷavallakadaṇḍakaṃ14 gahetvā tattha bandhitvā dhajaṃ katvā vālukāthūpe pūjesi. Atha aparena samayena amaramahāleṇavāsītherassa sahāyo hutvā yāvajīvaṃ bahupuññakammaṃ
----------------------------------------------- --------------
10. (Sabbesu) sabbaghātane. 11. Rä. Kaṇikabandhanā. 12. (Sabbesu) amanuppalanāmako. 13. Bī 1. Rä. Vālukaṃ. Bhattaṃ. 14. Bī 1. Rä. Bhīlavallakaraṇḍakaṃ. Rasa tujjavallaridaṇḍakaṃ.

[SL Page 080] [\x 80/]

Katvā tato cavitvā mahāgāme goṭhābharañño putto hutvā (nibbatti.)13 So anupubbena vaḍḍhitvā kākavaṇṇatissamahārājā nāma ahosi. So rajjaṃ labhitvā pubbūpanissayena mahādānapati ahosi. Mahanto saddhāsampanno ahosi. Girināmanadītīre attano nāmaṃ katvā tissamahāvihāraṃ akāsi rājagāme talavihārañca (?) Kuṭṭhāniyamavihārañca14 kāresi. Anekasahassa-anekasatasahassa-mahābhikkhusaṅghassa cattāro paccaye ca paṇītabyañjanañca anūnaṃ katvā adāsi. Sabbapariyattidharena saddhiṃ tipiṭakadhare gahetvā saddhammasavaṇaṃ karonto therānaṃ candana-amālaka-karaṇḍake satapākatelena pūretvā piṭṭhikaṇṭappamāṇena ogāhāpetvā15 nisīdāpetvā madhu-sappi-sakkharā-catumadhurañca pacchābhattaṃ khādiyāpetvā khaṇḍasakkharakena pūvena kapotakasakuṇasīsasadisena nāḷikeraphalakhaṇḍena dabbatiṇabadālatāsadisena paṇṇena, sādulakeṇḍisadisena mālalasuṇena16 bilālīmūlasadisena17 addasiṅgiverena18 gavakkhasadisena vaṅgayaddhakena, nīluppalapupphasadisesa ambilapūvena,19 apīḷitamadhupaṭalasadisena paripūrena supakkataunandhovapūvena20 sūpasakkharāguḷa-moraguḷa - khīraguḷa - tilaguḷa - pheṇapūvādianekapūvena nānāvaṇṇavyañjanena nānāggarasena parivisitvā tivassikagandhasālitaṇḍulena sakkharādadhiyāguṃ pāyetvā antarabhatte aṭṭhārasavaṇṇena pūvakhajjakena mahācāṭiyasakkharena pakkamadhusakkharena, nānāvaṇṇavyañjanena antarakhajjakaṃ katvā divābhojanakāle gandhasālitaṇḍula bhattaṃ nānāggarasena nānāvyañjanena datvā pacchābhatte pañcamukhavāsasahitaṃ21 muṭṭhibaddhatambūlaṃ datvā
----------------------------------------------- ----
13. Potthakesu na vijjati. 14. Rasa. Kuṭṭāliyamahāvihāraṃ ca. 15. Rä. Ogāhetvā. 16. Bī 1 rä. Kē. Mālalasutena. 17. Bī 1. Kē. Rä. Bilāmulasadisena. 18. Bī 1. Addahiṃgulena. Kē. Addaaṃkurena. 19. Rä. Ambinipuvena. Bī 2. Appatipūvena. 20. Rä. Tavunandocapūvena. 21. Rä. Kē. Pañcadhūmavāsasahitaṃ.
[SL Page 081] [\x 81/]

Aṭṭhavaṇṇakappiyapānaṃ datvā etena niyāmena sabbamahābhikkhusaṅghassa ca bhikkhunīsaṅghassa ca nirantaraṃ mahādānena saṃgaṇhitvā kapaṇaddhika-vaṇibbaka-yācakānaṃ mahādānaṃ datvā sukhena vasanto athekadivasaṃ kākavaṇṇatissamahārājā vihāradeviyā saddhiṃ caturaṅgasenāyaparivuto mahantena yasena mahantena rājānubhāvena mahāgāme tissavihāraṃ gantvā tasmiṃ tasmiṃ māḷake tattha tattha divāsayane nisinne bhikkhū vandanto phāsukāphāsukaṃ pucchanto gilānabhikkhūnaṃ bhesajjaṃ karonto sakalavihāraṃ anugantvā sāyaṃ pariveṇaṃ agamāsi. Pariveṇe bahassutassa therassa santike ubhopi dhammaṃ suṇamānā nisīdiṃsu. Thero dhammaṃ desento "mahantaṃ(?) Vo sampatti, taṃ tayā pubbe katapuññena uppannaṃ. Idāni appamattā hutvā uppannaṭṭhāne sulabhaṃ karothā"ti āha. Taṃ sutvā devī "kiṃ nāma sampatti bhante laddhā? Vañjhā22 sampatti, no putto natthī"ti āha. Tena hi devī, pariveṇapacchābhāge gilānasāmaṇero atthi, taṃ olokehī"ti āha. Taṃ sutvā devī pariveṇapacchābhāgaṃ olokentī gilānasāmaṇeraṃ disvā upasaṃkamitvā vanditvā pāde parimajjamānā sāmaṇerassa sappāyaṃ bhesajjaṃ pucchitvā anadhivāsentaṃ disvā "tumhe ito cavitvā kattha uppajjitukāmā"ti āha. Ito cavitvā devaloke uppajjitukāmomhīti āha. Devī sāmaṇerassa kathaṃ sutvā "bhante, devaloke sampatti nāma koṭṭhe ṭhapitadhaññasadisā, devaloke puññakammaṃ na karīyati.23 Tattha24 gatassa te katapuññaṃ khīyati. Vipulaṃ uḷāraṃ puññakammaṃ karontassa rājakulasadisaṃ ṭhānaṃ25 natthi, passathāti vatvā sāmaṇerassa nipannaṭṭhānaṃ gandhena paribhaṇḍaṃ katvā sumanapupphasanthate muduke sayane sāmaṇeraṃ sayāpetvā gandhamāla-dhūmavāsitacuṇṇehi sajjetvā patthariya-vicitta
----------------------------------------------- ----------------
22. Bī 1. Bī 2. Pacchā. 23. (Sabbesu) karissati. 24. Bī 1.Bī.2 Tassa.
25. Bī 1. Rä. Taṃ tanu.

[SL Page 082] [\x 82/]

Vitānena26 samalaṃkaritvā sugandhasamugga-pupphasamugga-padumuppala-puṇḍarīkakalāpe nānāvicittavaṇṇe vattha-samugge anekasahassa-atisukhuma-cīvarasāṭake ca sappi-navanīta-tela-madhu-phāṇitapuṇṇā anekacāṭiyo ca aṭṭhavidhe sumadhurapānake ca āharāpetvā "idaṃ tuyhaṃ dammi, tava cittaruciyā saṅghassa dānaṃ dehi, passa tāta rājānubhāva"nti āha. Sāmaṇero passitvā attamano ahosi. Saṅghassa taṃ niyyādesi. Devī attamanā hutvā madhupānaṃ kucchipūraṃ pāyetvā mukhavāsaṃ mukhe pakkhipitvā mālāgandhadhūmena pūjetvā "mama kucchiyaṃ nibbattitvā sāsanaṃ paggaṇhitvā mahādānaṃ dadāhi tātā"ti vatvā pakkāmi. Rañño ca deviyā ca rathaṃ āruyha āgatakāle sāmaṇero cavitvā deviyā kucchimhi nibbatti. Deviyā nisinnapasse ca rathacakkaṃ nābhipamāṇena paṭhaviyaṃ osīdi. Devī ñatvā sāmaṇerassa santikaṃ dūtaṃ pesesi. Dūto kālaṃkatabhāvaṃ ñatvā ārocesi. Sā tassa sakkāraṃ kāresi. Tasmiṃ khaṇe deviyā dohaḷaṃ uppajji: idha anurādhapure tissavāpiyā pānīyaṃ suvaṇṇakoṭṭhake uppalakhettato āhaṭamālaṃ pakkhipitvā ca pilandhitvā ca suvaṇṇakuṇḍalike dve27 damiḷarājūnaṃ sīse ṭhatvā nahāyitvā sīsacchinna-asidhotapānīyaṃ pātuṃ icchā uppajji. Imassa dohaḷassa dullabhabhāvena devī rañño nārocesi. Sā dohaḷassa alābhena kisā ahosi, uppaṇḍuppaṇḍukajātā. Taṃ disvā rājā "kasmā tvaṃ uppaṇḍuppaṇḍukajātā. Taṃ disvā rājā "kasmā tvā uppaṇḍuppaṇḍukajātā, dhamanisatthatagattā"ti? Pucchi. Sā dohaḷāmhi devāti āha. Kīdisaṃ dohaḷanti vutte sā dullabhabhāvena akathetvā raññā punappunaṃ nippīḷiyamānā sabbaṃ kathesi. Rājā taṃ sutvā anurādhapure eḷāro amhehi saddhiṃ veriko, imaṃ dohaḷaṃ āharituṃ ko samatthoti āha.

(Imasmiṃ ṭhane ṭhatvā veḷusumanaamaccassa vatthu veditabbaṃ.)
-----------------------------------------
----------------------------------------------- ------------------"26. Patthaṭa" - iti yuttataraṃ. 27. "Dvinnaṃ." Ti bhavitabbaṃ.

[SL Page 083] [\x 83/]

40. Veḷusumanassa vatthu.

Kassapamunino kāle manusso ekabhikkhuno
Piṇaḍapātaṃ daditvāna cavitvā veḷusumano ti.

Taṃ yathānusūyate:

Kassapasammāsambuddhassa kāle eko manusso aññesaṃ aviheṭhetvā dhammena laddhāhāraṃ ekassa bhikkhuno datvā so tena kammena cavitvā devaloke nibbattitvā cirakālaṃ saggasampattiṃ anubhavitvā ekaṃ buddhantaraṃ mahantaṃ yasaṃ anubhavitvā tato cavitvā laṃkādīpe girimaṇḍale kumbhiyaṅgaṇa-nāmagāme1 vasabho nāma kuṭimbiko ahosi, aḍḍho mahaddhano mahābhogo. Tassa putto hutvā nibbatti. Tassa putto jātoti mahājano somanasso ahosi. Tassa kuṭumbikassa dve sahāyā ahesuṃ, veḷusumano, aparo manusso eko sahāyo sumano nāma giribhojako eko. Te ubhopi sahāyassa putto jātoti sutvā paṇṇākāramādāya gantvā sahāyaṃ passitvā nāmagahaṇakāle ubhopi sakanāmaṃ dārakassa kāresuṃ. Tasmā veḷusumano nāma ahosi. Taṃ vuḍḍhakāle giribhojako puttaṭṭhāne ṭhapetvā attano gehe vasāpesi. Giribhojakassa pana gehe eko sindhavo kassaci ārohituṃ na deti. Kūṭassoti naṃ ṭhapesuṃ. So pana sindhavo veḷusumanaṃ disvā ayaṃ mamānurūpo ārohakoti cintetvā mahantaṃ hesitaṃ2 akāsi. Taṃ ñatvā giribhojako veḷusumanaṃ "taṃ assamārohā"ti āha. So taṃ sutvā assaṃ ārohitvā maṇḍale dhāvanto kamena3 vaḍḍhetvā sīghaṃ maṇḍale dhāvesi. Sakalamaṇḍale ekābaddho viya alātacakkaṃ viya ca asso paññāyati. Evaṃ dhāvantassa piṭṭhiyaṃ yathā ca assāroho puṇṇako yakkho manomayasindhavassa
----------------------------------------------- -----------------
1. Rasa. Kuṭumbiyaṅgaṇa gāme. 2. (Sabbesu:) hasitaṃ. 3. Kē. Kamena kamena.

[SL Page 084] [\x 84/]

Piṭṭhiyaṃ nirāsaṅko nisīdi, tatheva nisīdi. Taṃ disvā mahājano veḷukkhepa-ukkuṭṭhiādīni pavattesuṃ. Taṃ sutvā giribhojako ayaṃ rājānucchavikoti tassa sahassaṃ datvā rañño paṭipādesi. So rājapuriso hutvā rañño santike pāvasi. So rañño kāyikabalena ārādhetuṃ upaṭṭhānaṃ akāsi rājā tassa mahantaṃ ṭhānantaraṃ adāsi. So tato paṭṭhāya niccameva upaṭṭhāti. Punekadivase veḷusumano rañño santikaṃ agamāsi. Rājā deviyā dohaḷaṃ tassa kathesi. Taṃ sutvā "ahaṃ te āharituṃ samattho, āharissāmī"ti āha. So evaṃ vatvā rājānaṃ vanditvā attano gehaṃ gantvā nahāpitaṃ pakkosāpetvā sīsaṃ dhovitvā attano sīsaṃ muṇḍaṃkāretvā culūpaṭṭhākassa yojetvā attano piṭṭhiṃ pothāpetvā rājiyo dassetvā dve rattakāsāva-pilotika sāṭake nivāsetvā mahājanassa bhattakāle nikkhamitvā dīghavāpiyaṃ pātarāsaṃ katvā vaḍḍhamānakachāyāya vaḍḍhamānakatitthaṃ sampāpuṇitvā tattha ārakkhaṃ gahetvā ṭhita-sahassapurisavanta-vaḍḍhamānadamiḷena nāma abhibhuyyamāno anāgantvā sampuṇṇagaṃgaṃ laṃghitvā pāragaṃge pati. Tatthapi ārakkhamanussā taṃ gaṇhisu. So "ahaṃ rañño santikaṃ āgato, maṃ eḷālarājānaṃ dassethā"ti āha. Te taṃ netvā eḷālarājānaṃ dassesuṃ. Rājā "tvaṃ kuto āgatosi? Kena kammena āgatosi? Kismiṃ kamme niyuttosī"ti āha. So "ahaṃ sāmi, mahāgāmato āgatomhī"ti. Kasmā āgatosīti? Ahaṃ tumhākaṃ laddhike ṭhito tumhākaṃ akkosante nivāremi. "Eḷālarājā mahiddhiko mahānubhāvo, sayaṃ yodho yodhaparivāro, asuraparivāro asurarājā viya paccatthikehi abhibhavituṃ asakkuṇeyyo, dhammiko dhammarājā"ti guṇaṃ vaṇṇemi. Tena me kākavaṇṇo muṇḍaṃ katvā pothāpetvā dubbalaṃ katvā kāsāvapilotikaṃ nivāsetvā "gaccha eḷālassa santike sukhaṃ vasāhī"ti nīhari. Tasmā āgatomhīti.

[SL Page 085] [\x 85/]

Rājā suṭṭhu āgatosi. Tattha kiṃkamme niyuttosīti? Assagopako ahanti. Sāmi ahaṃ assārohaṇe vidhiṃ jānāmi, katipāheneva kākavaṇṇatissaṃ tumhākaṃ dāsaṃ karomīti āha. Rājā tassa kathaṃ sutvā saddahitvā tussitvā sakkāraṃ kāretvā assagopakānaṃ4 jeṭṭhaṭṭhānaṃ adāsi. So assaṃ gopetvā asse rocetvā javasampannaṃ raṇamaddavaṃ nāma sindhavaṃ aggahesi.

So ekadivase kubbalagāmaṃ5 gantvā mahantaṃ ghaṭaṃ gahetvā tissavāpipānīyaṃ āharitvā ṭhapesi. Mahāleṇauppalakhettaṃ gantvā uppalakalāpaṃ āharitvā ṭhapesi. So punadivase pāto yeva pānīyakuṭañca mālākalāpañca ādāya raṇamaddavaṃ abhiruhitvā6 mahāvīthiyaṃ ārakkhajane māretvā pācīnadvārena bahi gantvā attano nāmaṃ sāvetvā "so ahaṃ veḷusumano nāma, raṇamaddavañca gahetvā pānīyaghaṭañca pupphakalāpañca gahetvā ahaṃ mahāgāmaṃ amhākaṃ raññe santikaṃ gamissāmi. Tumhākaṃ eḷālarañño kathetā"ti vatvā assassa paṇhiyā saññaṃ datvā cetiyagiri-antaraṃ gantvā assassa vegaṃ mandaṃ katvā sanikaṃ agamāsi. Taṃ pavattiṃ eḷālarañño kathesuṃ. Rājā amaccānaṃ kathaṃ sutvā senāpatinā saddhiṃ mantetvā dve damiḷanāyakā yodhasataparivāraṃ gahetvā taṃ anubandhitvā gaṇhitvā māretvā sindhavaṃ gahetvā āgacchathāti pesesi. So damiḷasenāpati attanā sadisaṃ damiḷanāyakamekaṃ gahetvā te ubhopi varabhojanaṃ bhuñjitvā sabbālaṅkārapatimaṇḍitā7 suvaṇṇakuṇḍalaṃ pilandhitvā ubhopi sindhavaṃ ājānīyaṃ āruyha cetiyagiriantaraṃ sampāpuṇiṃsu. Veḷusumano ete8 āgacchante disvā khurena bhūmiyaṃ koṭṭetvā koṭṭetvā rajaṃ uṭṭhāpetvā kaṇṭhappamāṇena9 gahetvā aṭṭhāsi.
----------------------------------------------- -------------
4. Bī 1. Rä kē. Assagopakoti 5. Kumbhakāragāmaṃti bhavitabbaṃ 6. Bī 2 abhiruyha 7 (sabbesu) patimaṇḍitaṃ 8. (Sabbesu:) etesaṃ 9. Rä khandhappamāṇena bī 2. Kaṇhappamāṇena.

[SL Page 086] [\x 86/]

Tesaṃ vegenāgacchantānaṃ sīsaṃ jinditvā sīse bhūmiyaṃ apatamāne yeva gahetvā kesena bandhitvā gahetvā ubho asse ca ādāya mahāgaṃge10 vaḍḍhamānakatitthaṃ sampāpuṇi. Tattha ārakkhamanussā sahassamattā parivāretvā gaṇhiṃsu. Sabbe māretvā assaṃ pādantare alliyāpetvā laṅghitvā pāragaṅge pati. Pāragaṅge vaḍḍhamānakadamiḷo nāma sahassapurise gahetvā parikkhipi. So te sabbe māretvā asse ādāya dīghavāpiyaṃ sampāpuṇitvā tattha vāpiyaṃ nahāyitvā pānīyaṃ pivitvā attano icchāya āgacchanto sāyaṇhakāle mahāgāmaṃ sampāpuṇitvā vehāsante11 (?) Bahi ṭhatvā dvāraṃ vivaritvā antonagaraṃ sampāpuṇitvā rājagehadvāre assapiṭṭhito oruyha assānaṃ kattabbaṃ katvā assaṃ sālāya bandhitvā pānīya ghaṭañca pupphakalāpañca sakuṇḍale chinnasīse ca ādāya vivaṭadvāraṃ sampāpuṇante kākavaṇṇātissamahārājā ca vihāradevī ca veḷusumanassa pavāsaṃ gatadivasassa bahū, kinnukho taṃ gahetvā māresūnti cintentā nisīdiṃsu. Tasmi khaṇe amacco attano āgatabhāvaṃ jānāpesi.

Rājā attamano hutvā amaccassa mahantaṃ sakkāraṃ akāsi. So sabbaṃ attano ābhataṃ rañño dassesi. Tato amacco kañcanataṭṭakaṃ āharāpetvā tissavāpi pāniyā pūretvā mahānelamālaṃ pakkhipitvā suvaṇṇakuṇḍalike dve damiḷasīse ṭhapetvā tattha deviṃ ṭhapetvā nahāpetvā mālaṃ pilandhāpetvā asidhotapānīyaṃ pāyesi. Deviyā dohaḷo paṭippassaddho ahosi. "Deviyā kasmā evarūpaṃ dohaḷaṃ ahosī"ti nemittakā puṭṭhā evaṃ vyākariṃsu: "sūravīrabalasampanno putto te bhavissati, so imasmiṃ laṅkādīpe dvattiṃsa-damiḷarājāno gahetvā ekarajjaṃ katvā sayaṃ anurādhapure rajjaṃ gahetvā chattaṃ
----------------------------------------------- ------------
10. "Mahāgaṃgāyā"ti vattabbaṃ. 11. Rasa. Sāyaṇhe.

[SL Page 087] [\x 87/]

Ussāpessatī"ti āhaṃsu. Veḷusumano dānaṃ datvā sīlaṃ rakkhitvā uposathavāsaṃ katvā tato cavitvā sagge nibbatti.

Veḷusumanavatthu.
---------

[II.] Kākavaṇṇatissa

Athekadivasaṃ rājā vihāraṃ gantvā bhikkhusaṃghassa maṃkuṇena1 daṭṭhaṭṭhāne uṭṭhitaṃ gaṇḍaṃ disvā "kimetaṃ bhante"ti āha. Maṃkuṇena daṭṭhaṭṭhānaṃ mahārājāti āha. Rājā saṃvegappatto hutvā "maṃkuṇā bhante kathaṃ na hontī"ti? Maṭṭhasāṭakena na honti mahārājāti. "Maṭṭhasāṭakaṃ kathaṃ labhissāma bhante"ti ? Tasmiṃ divase pañcambamālake2 nisīditvā tipiṭakamahātissatthero nāma rañño buddhasīhanādasuttantaṃ kathesi. Rājā therassa attano uttarisāṭakaṃ dātukāmo hutvā pi ekavatthabhāvena attano ananarūpanti cintetvā ito uṭṭhāya3 dassāmīti cintesi. Rājā therena saddhiṃ sallapanto pañcambamālake4 aṭṭhāsi. Tasmiṃ samaye eko kāko ambasākhāya nisīditvā saddamakāsi, "kinti kākavaṇṇatissa mahārāja, tava santike anatthikaṃ5 nāma natthi. Tumhākaṃ tuṭṭhaṭṭhāne dhammakathikassa uttarasāṭakañca aññca tuṭṭhaṭṭhāne dātabbaṃ, aṭṭhapetvā dātuṃ vaṭṭati mahārājā"ti vatvā ahampana tumhākaṃ pañcasāsanāni āharissāmīti āha. Katamāni pañcasāsanāni? Vihāradevī rājinī puññavantaṃ puttaṃ vijāyīti idaṃ paṭhamasāsanaṃ. Ākāsagāminī hatthinī ākāsenāgantvā setaṃ lakkhaṇasampannaṃ hatthipotakaṃ tīrasarasamīpe6 pasūti hutvā taṃ
----------------------------------------------- ------------------1. Bī 1. Bī 2. Maṃkulena 2 bī 2.Pañcappamālake. Bī 2. Pañca sabbamālake. 3 Bī 1. Upaṭṭhāya 4 (sabbesu:) pañcamālake 5. Bī 1. Bī 2. Anattikaṃ 6. Mahāvaṃse "titthasara," (=toṭavila.) Saddhammālaṃkāre "tittivila."

[SL Page 088] [\x 88/]

Ṭhapetvā agamāsīti idaṃ dutiyaṃ sāsanaṃ valāhakassakulato āgantvā vaḷavā vaḷavāpotakaṃ goṇagāmake vijāyitvā ṭhapetvā agamāsīti idaṃ tatiyaṃ sāsanaṃ. Pacchā sā tissagoṇikā7 nāma ahosi puna goḷasamuddakucchiyaṃ maṭṭhasāṭakapuṇṇā saṭṭhināvā sampattā. Antaravaḍḍhamānasamīpe8 rājamāṇena dvādasakarīsamatte ṭhāne tālakkhandhappamāṇaṃ suvaṇṇakhandhaṃ uṭṭhāsīti idaṃ catutthaṃ sāsanaṃ. Giripādakontarakaṭaka-mahāvihāre9 mahānāgatthero nāma sattatālappamāṇe ākāse nisīditvā parinibbutoti idaṃ pañcamasāsanaṃ. Tumhākaṃ ime pañcasāsane āharinti. Dhammakathikassa tuṭṭhaṭṭhāne sāṭakaṃ dehi sāmīti. Rājā kākassa saddaṃ sutvā hasi. Thero rañño hasantaṃ disvā "kiṃ kāraṇā hasi mahārājā"ti? Āha. "Bhante, eso kāko evarūpaṃ sāsanaṃ āharati, tasmā hasiṃ"ti āha rañño kathaṃ sutvā thero ca hasi. Rājā theraṃ hasantaṃ disvā "bhante tumhe kasmā hasathā"ti āha. "Mahārāja, tava amaruppalakāle10 dinnadukūlasutte phalaṃ disvā hasāmī"ti āha. Rājā "amaruppalakāle10 dissasuttameva mayhaṃ katheta bhante"ti āha. Tena hi mahārāja suṇohi: mahārāja tvaṃ anantaraattabhāve kumārakāle aññehi dārakehi saddhiṃ kīḷamāno kīḷāsaññāya attano nivatthasāṭakena ekaṃ dukūlasuttaṃ gahetvā hiḷavalladaṇḍake11 bandhitvā vālukāthūpaṃ katvā tattha dhajaṃ katvā pūjesi. Tassa nissandena maṭṭhasāṭakasampuṇṇā saṭṭhināvā sampattāti. Tadā rājā taṃ sutvā
----------------------------------------------- --------------
7. Mahāvaṃse: dīghathūṇikā. 8. Bī 1. Bī 2. Dantāpavaḍḍhamānaka. Rasa.Antaravaḍḍhasamīpe
Saddhammālaṃkāre "uturu vaḍamanpavva" 9. Rasa. Kontarakaṭṭhapabbatamahāvihāre. Saddhamamālaṃkāre. "Koturukaḍu vehera" (10 sabbesu:) amanuppalakāle. 11. Rä.
Niḷavaṇṇadaṇḍake. Saddhammālaṃkāre "inavaludaṇḍeka"

[SL Page 089] [\x 89/]
Therassa sāṭakaṃ datvā kontarakaṭaka-vihāraṃ gantvā therassa sarīranikkhepaṃ katvā dhātuṃ gahetvā cetiyaṃ katvā āgantvā suvaṇṇaṃ āharāpetvā koṭṭhaṃ pūretvā maṭṭhasāṭake āharāpetvā sabbaṃ bhikkhusaṅghassa adāsi. So tato paṭṭhāya bahuṃ yāvajīvaṃ puññaṃ kammaṃ katvā pacchā cavitvā devaloko nibbattī ti.

Kākavaṇṇatissamahārājassa vatthu navamaṃ.

Duṭṭhagāmaṇīabhayamahārañño vatthu mahāvaṃse vitthāritameva, taṃ tato gahetabbaṃ.

Vaggo catuttho.
-----------

[SL Page 090] [\x 90/]
41. Ambāmaccassa vatthumhi atthuppatti.

Veṇivahālassa putto ambāmacco nāma cūlanāgakhandhāvāre1 viharati. Tasmiṃ samaye janapadaṃ dubbhikkhaṃ ahosi. Manussā bhikkhāya caritvā āhāraṃ dukkhena labhanti. So pana amacco haliddisiṃgiverādi-anekabhaṇḍaṃ gāhāpetvā tattha tattha gantvā vīhiṃ āharathāti vatvā janapadaṃ pesesi. Rattivihāre cūlakhaṇḍapadhāne2 vasanto cūlapiṇḍapātika-nāgatthero nāma etassa vasanagāmaṃ piṇḍāya pavisitvā yathādhotena pattena nikkhami. So theraṃ oloketvā macchamaṃsaṃ sajjetvā attano purato vaḍḍhitabhattaṃ therassa adāsi. Thero tassa cittācāraṃ oloketvā vipassanaṃ bhāvetvā arahattaṃ patvā paribhuñji.

Amaccassa pana bhariyaṃ ukkhaliṃ vivaritvā āhāraṃ olokentī ukkhaliṃ puretvā ṭhapitaṃ sālibhattaṃ addasa. Tato pacchā bhattakaṭacchuṃ gahetvā pātiyaṃ pakkhipi. Pātiṃ pūretvā aṭṭhāsi. Kaṭacchunā bhattaṃ gahitagahitaṭṭhānaṃ na paññāyati. Amhākaṃ puññena evaṃ bhavitabbanati cintetvā sakalagāmavāsīnaṃ ānetvā bhojesuṃ. Tasmiṃ nibbatta-devatā tassa santuṭṭhā tassa gehe manussā viya bahusakaṭaṃ pūretvā sāliṃ āhariṃsu. Tato sālipacchiṃ gahetvā koṭṭhe pakkhipiṃsu. Sabbakoṭṭhaṃ sālipuṇṇameva ahosi. Tassa gehe vasanadevatā3 tussitvā vaṃsena sālidhāraṃ abbocchinnaṃ pavattesi. Tato paṭṭhāya dānaṃ datvā bahupuññaṃ katvā sagge nibbattoti.

Ambaamaccassa vatthu.
----------------------------------------------- --------------
1. Rasa. Rājaraṭṭhe cūlanāganāma khandhāvāre veṇigāmo nāmeko issaro ahosi. Saddhammā "rajaraṭa sulunnaru nam kandavurehi mahatvū isurumatvū veṇiśāla nam amātyayek viya" 2. Rasa. Naḷakhaṇḍapadhāne saddhammā. "Baṭakaḍu nam bhāvanāgeyi 3. "Tassa santuṭṭhā"ti ito paṭṭhāya "tassa gehe vasanadevatā"ti pāṭhā kē. Potthake rasavāhiniyampi vijjanti.
[SL Page 091] [\x 91/]

Vaggena adhikaṃ katvā likhitaṃ hoti, duṭṭhagāmaṇīabhayamahārañño dasamahāyodhā, katame dasa?

Nandimitto suranimmalo, mahāsoṇo goṭhayimbaro theraputtābhayo bharato veḷusumano tatheva ca.
Khajaññadevo phussadevo, labhiyo vasabhopi ca
Ete dasamahāyodhā ahesuṃ te mahabbalāti.

Tesaṃ vatthu vitthārato evaṃ veditabbaṃ. Tattha nandimittassa1 vatthu heṭṭhā vitthāritameva. ----------------------------------------------- ------------------

42. Suranimmalassa vatthu1 evaṃ veditabbaṃ.

Kassapamunino kāle, nesādo ekabhikkhuno
Rasena bhattaṃ datvāna, sa suranimmalo ahūti.

Taṃ yathānusūyate:

Kassapasammāsambuddhassa kāle paccantagāmavāsī eko manusso lobhena meṇḍasūkarādayo gopetvā nirantaraṃ pāṇātipātakammaṃ katvā jīvati. So athekadivasaṃ saṃghanavakaṃ ekaṃ bhikkhuṃ disvā hatthato pattaṃ gahetvā āsanaṃ paññāpetvā nisidāpetvā antarabhatte mudukamaṃsaṃ datvā dibbarasasadisaṃ2 piṇḍapātaṃ datvā punadivasaṃ nimantetvā eteneva nayena tīṇi divasāni dānaṃ datvā cittaṃ pasādetvā vanditvā sīlaṃ gaṇhi. Tato kālakiriyaṃ katvā devaloke nibbattitvā tattha mahantaṃ yasasampattiṃ anubhavitvā tato cavitvā idha laṃkādīpe koṭṭhivālajanapade3 kaṇḍakapiṭṭhigāme4 aḍḍho mahaddhano mahābhogo saṃghakuṭumbiko nāma issaro ahosi. Tassa sattaputtā ahesuṃ. Tesaṃ sattannaṃ kaṇiṭṭho nimmalo nāma
----------------------------------------------- ----------------
1. Kē. Naddhimitta (sabbattha) 2. Kē. Dibbarasapiṇḍapāta rasa. Divā maṃsarasapiṇḍapātaṃ.
3. Rasa. Koṭṭhiyavālajanapade. Saddhammā: "koṭasara kīlavāpi janapadayehi" 4. Rasa. Khaṇḍakaviṭṭhigāme saddhammā "kaḍaviṭi nam gama"

[SL Page 092] [\x 92/]

Ahosi. Tadā kākavaṇṇatissamahārājā pana damiḷe nivāretuṃ mahāgaṅge sabbatitthesu sadā rakkhaṃ saṃvidhesi. Raññe pana aññabhariyāya putto dighābhayo nāma ahosi. Gaṃgāya pana gacchante titthe5 ārakkhaṃ kāresi. So pana ārakkhakaraṇatthāya samantato yojana-diviyojanaṭṭhāne mahākulānaṃ ekekakulato ekekaṃ puttaṃ āṇāpesi. Tassapi saṃghakuṭumbikassa puttassatthāya dūtaṃ pāhesi. Taṃ sutvā kuṭumbiko sattaputte āmantetvā sattaputtesu sabbakaṇiṭṭho suranimmalo nāma dasanāgabalo. Tassa akammasīlattā sesā cha bhātaro ujjhāyantā tassa gamanaṃ anujāniṃsu. Sesā cha bhātaro "tumhākaṃ putto dve maṭṭhasāṭake nivāsetvā tayovāre paṇītabhojanaṃ bhuñjitvā akammasīlo hutvā viharati, taṃ pesethā"ti āhaṃsu.

Taṃ sutvā kuṭumbiko taṃ yeva pesesi so tesaṃ channaṃ bhātūnaṃ kujjhitvā pāto yeva cha yojanamaggaṃ gantvā suriyuggamanavelāyameva rājaputtaṃ passi rājāputto mahāgāmaṃ gantvā mama pitu santike vasāhīti mahāgāmaṃ pesesi tadā rājā kammārānaṃ rāsiṃ kāretvā kammārasālaṃ kāretvā nānāvidhe āyudhabhaṇḍe kāresi. Nimmalo pana gantvā rañño kammārasālāyameva vanditvā aṭṭhāsi. Rājā taṃ disvā "bho tvaṃ kuto āgatosi? Kosi tvaṃ? Kiṃ kammaṃ kātuṃ jānāsī"ti? Pucchi. "Koṭṭhivālajanapade kaṇḍakapiṭṭhito4 āgatomhī"ti āha. Kimatthāya āgatosīti? Sāmi ahaṃ yodho, tumhākaṃ upaṭṭhānatthāya āgatomhīti āha. Kammarā etassa sarīraṃ oloketvā "aho īdiso nāma mahāyodho hotī"ti parihāsakeḷiṃ akaṃsu. Rājā tesaṃ paṭibāhetvā nimmalaṃ oloketvā taṃ pakkosāpetvā dīghayo catuhattha soḷasaṃgulaṃ puthulato ekaratana-aṭṭhaṅgulaṃ niṭṭhitaṃ soḷasa-
----------------------------------------------- ----------------
5. Rasa. Kasacchatitthe. Saddhammā "kasātoṭa"

[SL Page 093] [\x 93/]

Asipattaṃ dhovitvā tikhiṇaṃ katvā dehīti vatvā rājā kammārasālato iminā koṭinā asiādīni passanto parakoṭiṃ agamāsi. So pana rañño puna anāgate yeva soḷasa-asipatte pāsāṇe ghaṃsitvā maṭṭhaṃ katvā dhāraṃ ṭhapetvā supariniṭṭhite ṭhapetvā evaṃ cintesi: "ime kammāraka-manussā mama parihāsaṃ akaṃsū"ti, te kujjhitvā ekaṃ asipattaṃ gahetvā dvīhi aṃgulīhi gaṇhitvā koṭiyaṃ nisinnakammārassa vissajjesi, pañcasatānaṃ kammārānaṃ sarīraṃ vinivijjhitvā paṭhaviṃ pāvisi. Rājā āgantvā disvā kassetaṃ kammanti pucchitvā tena katakammaṃ ñatvā santuṭṭho ahosi. Te pana pañcasatakammārā tasmiṃ yeva ṭhāne vinaṭṭhā ahesuṃ te pana pañcasatakammārā attano attano gehaṃ katakāle mariṃsu. Rājā tassa iminā kammena tuṭṭho sahassabhaṇḍakaṃ dāpetvā mahāvīthiyā gehaṃ kāretvā divase divase sahassaṃ paribbayaṃ dāpetvā attano upaṭṭhānaṃ karohīti āha.

Sūranimmalavatthu dutiyaṃ.
-------------

43. Mahāsoṇassa1 vatthumhi atthuppatti.

Kassapa-buddhakālamhi, manusso saṃghamuttame
Khirabhattaṃ daditvāna, mahāsoṇābhayo1 ahūti.

Taṃ kathanti ce:-

Atīte kassapabuddhakāle aññataramanusso saṃghaṃuddissa khīrasalākabhattaṃ datvā āyupariyosāne devamanussesu sampattiṃ anubhavamāno pacchā imasmiṃ laṃkādīpe rohaṇajanapade kuṭumbarikaṇṇikāya2 kundavālika
----------------------------------------------- ---------------
1. Bī 1. Mahāsena - 2. Rasa. Kadalumbarikaṇṇikāyaṃ. Kamboja mahāvaṃse. Kulumbarikaṇṇikāyaṃ. Saddha kalamburukaṇa.

[SL Page 094] [\x 94/]

Tisso3 nāma kuṭumbiko ahosi. Tassa aṭṭhaputtā ahesuṃ, tesaṃ sabbakaṇiṭṭho soṇo nāma ahosi. So mahabbalo sattavassikova taruṇatālagacche4 luñcanto dasavassakāle mahātālarukkhe luñci. Tato uddhaṃ tāla-nāḷikerādīni bāhunā paharitvā pātento vivari. So vuddhippatto dasanāgabalo ahosi. Rājā taṃ sutvā pitusantikaṃ āṇetvā gāmaṇissa dāpesi. So gāmaṇiṃ upaṭṭhahanto laṃkādīpe sāsanaṃ patiṭṭhāpesīti.

Mahāsoṇavatthu tatiyaṃ.
--------------

44. Goṭhaimbaravatthumhi atthupatti.

Kassapamunino kāle manusso saṃghamuttame
Khīrabhattaṃ daditvāna goṭhaimbarako ahūti.

Taṃ yathānusuyyate:-

Kassapabuddhakāle eko manusso saṅghassa khīrasalākabhattaṃ datvā ekaṃ buddhantaraṃ devamanussesu sampattiṃ anubhavitvā imasmiṃ laṃkādīpe rohaṇagirimaṇḍale niṭṭhulaviṭṭhigāme1 mahānāgo nāma kuṭumbiko ahosi, tassa sattaputtesu kaṇiṭṭho hutvā nibbatti. Nāmena abhayo nāma ahosi. Punekadivasaṃ cha bhātaro māsakhette2 mahāvanaṃ koṭṭentā imbararukkhasañchannaṃ visamaṭṭhānaṃ tassa bhāganti ṭhapetvā āgantvā tassa kathesuṃ: tava bhāgaṃ ṭhapitanti. So tasmiṃ yeva khaṇe gantvā sabbaṃ imbararukkhaṃ luñcitvā hatthatalasadisaṃ katvā āgantvā chabhātūnaṃ ārocesi. Te taṃ abbhutakammaṃ disvā goṭhaimbaraabhayo nāmāti sañjāniṃsu.
----------------------------------------------- ---------------
3. Kē.Kundavāsikatisso. Rasa. Hundarivāpigāme. Saddha. "Ruhuṇuraṭa malvatu maḍullehi kalamburukaṇa unduru karaviṭi nam gama." (Karagoḍa uyangoḍada?)
4. (Sabbesu) taruṇakāle gacche.

1. Bī 1 rä. Kē. Niṭṭhulavīthigāme. Saddha niṭulviṭigama. 2. Bī 1 māsakkhettaṃ.

[SL Page 095] [\x 95/]

Uttaravihāravāsino pana evaṃ vadanti: so pana abhayo attano vayappattakāle bahūhi nesādehi saddhiṃ vanaṃ gantvā vākurajālaṃ apavisitvā palāyantaṃ migaṃ anubandhitvā pacchāpāde gahetvā sīsamatthake paribbhamitvā anubandho goṭhaimbararukkhe pahari. Migo dvidhā chinditvā agamāsi. Tato paṭṭhāya goṭhaimbaraabhayo nāma ahosīti vadanti. Tato paṭṭhāya duṭṭhagāmaṇī mahārājā dvattiṃsadamiḷarājūnaṃ gahetvā ekarajjaṃ karissāmīti balavanto yodhapurisā mahāgāme sannipatantūti bheriṃ carāpesi. Taṃ sutvā so abhayamahāamacco mahāgāmaṃ gantvā rājānaṃ passitvā āgacchāmīti vatvā mātāpitaro vanditvā mahāparivārena gacchanto antarāmagge kappakandaranadiyāsanne kandaravihāraṃ3 pāvisi. Tasmiṃ vihāre nāḷikeraṃ bahukaṃ. Manussā nāḷikephalaṃ khādissāmāti4 goṭhaimbarassa ārocesuṃ. So manussānaṃ kathaṃ sutvā sādhūti vatvā vanaṃ pavisitvā jaṇṇūhi paharitvā bāhunā ghaṭṭetvā hatthena khandhe gahetvā sañcāletvā bahuṃ5 nāḷikeraphalaṃ pātetvā paṇhiyā pothetvā tacchītvā adāsi. Manussā yāvadatthaṃ khāditvā atirekaṃ tahiṃ tahiṃ chaḍḍetvā parivāretvā agamaṃsu. So mahāgāmaṃ gantvā duṭṭhagāmaṇī abhayarājānaṃ passi. Rājā "kuto āgatosi? Kinnāmosī"ti? Āha. "Girimaṇḍale niṭṭhulaviṭṭhināmagāmato6 āgatomhi, ahaṃ goṭhaimbaraabhayo nāma sāmī"ti āha. Rājā tassa sakkārasammānaṃ katvā divase divase sahassaṃ datvā niccaṃ upaṭṭhānaṃ karohīti āha. Pacchā duṭṭhagāmaṇī abhayamahārañño dvattiṃsadamiḷarājūnaṃ gahaṇakāle mahāgoṭhapiṭṭhane7 mahā-chattadamiḷarājā duṭṭhagāmaṇī-abhayamahārañño parājitvā palāyanto mahāchattaṃ nāma saraṃ
----------------------------------------------- ----------------
3. Bī 2. Kappakandaravihāra.. Saddhamma: "sappanduru oya samīpayehi sappanduru nam vihārayaṭa" (siṃhala pota aśuddha yayi sitami) 4. Rä: bhavissāmāni. 5. (Sabbesu) bāhunā 6. (Sabbesu:) niṭṭhula. Vīthi- 7. Rasa. Mahātitthapaṭṭane 8. Bī 1. Bī 2 paricchitvā

[SL Page 096] [\x 96/]

Pāvisi. So pana goṭhaimbaro saraṃ paviṭṭha-corarañño anubandhanto gantvā sahassamatte yodhadamiḷe māretvā mahāchattadamiḷarañño sīsaṃ gagetvā duṭṭhagāmaṇī-mahārañño adāsi.

Pacchā rañño anurādhapure chattaṃ ussāpitakāle goṭhaimbarassa mahantaṃ yasasampattiṃ datvā mahāvīthiyā gehaṃ kāresi. So pana amacco anurādhapure vasanto ekayojana matthake ṭhitaṃ dūratissavāpiṃ gantvā sarīraparikammaṃ katvā niccaṃ āgacchati kira. Athekadivasaṃ tissavāpimariyāde issarasamaṇavihāraṃ agamāsi. Tasmiṃ vihāradvāre mahanto eko velugumbo vihāramaggaṃ āvaritvā aṭṭhāsi. Tasmiṃ vihāre eko mahāthero bahuṃ kuddāla-parasuñca9 gāhāpetvā taṃ veḷugumbaṃ harāpetuṃ agamāsi. Amacco theraṃ disvā "kiṃ karotha bhante"ti āha. Thero imaṃ veḷugumbaṃ bharāṣemāti āha. Amacco therassa kathaṃ sutvā mahācammayottaṃ āharāpetvā tasmiṃ veḷugumbapāde bandhitvā vāmahatthena samūlaṃ uddharitvā maggena okkamitvā bahi pātetvā sayaṃ nagaraṃ agamāsi. Taṃ pana veḷuṃ parigayhamānaṃ10 saṭṭhisakaṭamattaṃ ahosi.

Aparakāle amacco attano atthāya nagare pāsādaṃ kārāpetvā tattha vasanto athekadivasaṃ sakala-ākāsaṅgaṇe celavitānaṃ pasāretvā celavitānaantare naṅgalasīsappamāṇaṃ sugandhapupphena gandhitasurabhikusumadāmaṃ olambetvā bhūmiṃ catujātigandhena11 paribhaṇḍaṃ katvā sumanacampakādipupphaṃ upari sattharitvā nīluppala-rattuppala-puṇṇaghaṭe ṭhāne ṭhapāpetvā amacco vatthābharaṇaalaṃkārehi devo viya sajjitvā ratanapallaṃke nisīditvā attano mātugāmaṃ pādaṃgulika-pādajāla-pādakaṭaka-kapparavasana-ūrujāla-guyhālaṃkā- ra-hatthaṅguli-kaṭakambaravasanā di-
----------------------------------------------- -----------------
9. Bī 1. Bī 2. Kuṭhālaparasuñca. 10. Rasa. Parimiṇiyamānaṃ. 11. Bī 1. Jātigandhena

[SL Page 097] [\x 97/]

Nānālaṃkārehi devakaññā viya sajjitvā sovaṇṇamayasurāvittaṃ gahāpetvā dakkhiṇahatthapasse ṭhapāpesi. Avasesamātugāmānaṃ tatheva nānāvaṇṇaāvudhabhaṇḍaṃ gāhāpetvā visuṃ gīte chekā gāyantu, nacce chekā naccantu, vādite chekā vādentūti vatvā dibbanāṭakasamāgamaṃ viya sakalapāsādaṃ katva amacco mahantaṃ āpānamaṇḍalaṃ bandhitvā suraṃ pātuṃ ārabhi. Tasmiṃ kāle ariṭṭhapabbatavāsī12 jayaseno nāma yakkho yakkhehi parivāretvā tambapaṇṇisusānaṃ gacchanto gandha-māla-dhūmagandhañca ghāyitvā dibbasadisaṃ saddaṃ suṇanto dibbavimānasadisaṃ etassa vimānasampattiṃ oloketvā ākāsato otaritvā gehaṃ pavisitvā etassa surāvīttaṃ gahetvā ṭhitamātugāmassa sinehaṃ katvā tassā sarīre āvisi. Sā pana mātugāmo yakkhena āvisamattena13 surāvittaṃ chaḍḍetvā visaññī hutvā bhūmiyā aparāparaṃ parivattantī mukhena setapheṇaṃ chaḍḍentī akkhīni parivattetvā uttānā sayi. Amacco mātugāmaṃ dubbalaṃ hutvā nipannaṃ disvā oloketvā domanassappatto hutvā pallaṃkato uṭṭhāya ṭhatvā "sace imissā gahito yakkho akkhimhi paññāyati, taṃ khaṇḍākhaṇḍaṃ katvā udakapiṭṭhe ambilapattaṃ viya cuṇṇaṃ kareyyaṃ, akkhimhi apaññāyanabhāvena tvaṃ mayhaṃ balavataṃ viya na14 khāyati. Sace tvaṃ puriso, paññāyamāno tiṭṭhasī"ti āha. Amanusso amaccassa kathaṃ sutvā yakkhamānaṃ uppādetvā mātugāmasarīrato apagantvā adissamāno15 hutvā ṭhatvā "tvaṃ mayā saha podaṃ (?) Kīḷituṃ16 samattho"ti āha. Amacco samatthomhīti āha.
----------------------------------------------- ----------------
12. Bī 1. Bī 2. Ariṭṭhāmaccassa 13. "Āviṭṭhamattenā"ti bhavitabbaṃ. 14. Kē. Nakāro na vijjati. 15. Kē. Apariyamāno. Bī 1. Bī 2. Ariyamāno. Rasa. Dissamānasarīrena. 16. Podaṃ kīḷituṃ = "porabadanṭa" idānipi vaṃgabhāsāya īdiso vohāro atthīti "deva prasād guhā" mahāsayo vadati.

[SL Page 098] [\x 98/]

Sace yakkho samatthosi, aññena sattadivasena tambapaṇṇisusānaṃ gacchāhīti āha. Tattheva yakkhānaṃ kammaṃ tava dassessāmīti āha. Amacco tava yakkhabhāvo vā ayakkhabhāvo vā maṃ kiṃ karissati? Aññena sattadivasena te kattabbaṃ karissāmi. Idāni tvaṃ gacchāhīti āha. Amacco sattāhe atikkante rattiyā sāyaṇhena17 uṭṭhāya nisīditvā jayasenayakkhena vuttavacanaṃ saritvā tasmiṃ yeva khaṇe nikkhamitvā tambapaṇṇisusānaṃ gato. Tassa āgatamagge ca susāne ca samantato vanasaṇḍe adhivatvā devatā "kiṃ kammena āgatosi sāmī"ti āhaṃsu. Jayasenayakkhena saddhiṃ podaṃ kiḷituṃ āgatomhīti āha. Devatā amaccassa kathaṃ sutvā "kiṃ kathesi sāmi, etena yakkhena saddhiṃ yujjhitvā jayaṃ gahetuṃ samattho nāma natthi. Yakkho niccameva jayaṃ gaṇhāti iti jayaseno nāma (yakkho) ahosi. Etena yakkhena saddhiṃ podaṃ kīḷituṃ āgatakālato paṭṭhāya tumhākaṃ manussalokaṃ appiyaṃ ti maññe, jīvitassa sampattiṃ appiyanti vatvā vāresuṃ. Amacco etesaṃ kathaṃ sūtvā "tumhe mama vacanaṃ suṇātha, eso yakkho attano balavataraṃ adiṭṭhakāle16 balavā viya maññati, balavataraṃ diṭṭhakāle pana añño balavā atthīti jānissati, ahampana etassa kattabbaṃ jānāmī"ti āha. Jayasena yakkhopi ajja manussena saddhiṃ podaṃ kīḷissāmīti avacaṃ, so idāni anāgato maññeti avaca. Amacco etassa kathaṃ sutvā "ahaṃ āgatomhi yakkhā"ti āha.

Yakkho yakkhakacchaṃ bandhitvā yakkhasaddaṃ gajjitvā19 mukhena mahantaṃ jālakhandhaṃ vissajjento vegasā appeṭhento āgantvā amaccassa purato aṭṭhāsi. Amacco "tava sadisassa yakkhassa mama dakkhiṇahatthena neva
----------------------------------------------- ---------------
17. Rasa. Āyogavatthena pātova tattha agamāsi. Saddhammā. "Tamā ändikaḍin paṭak ekāṃśakoṭa peravā gena" 18. Bī 1 bī 2. Adhiṭṭhakāle. 19. Bī 2. Gacchitvā.

[SL Page 099] [\x 99/]

Paharāmi, na vāmahatthena, na dakkhiṇapādena, vāmapādeneva taṃ paharissāmī"ti vatvā dakkhiṇapādena ṭhatvā vāmapādena yakkhassa khandhaṭṭhikaṃ piṭṭhipādena paharitvā yakkhassa sīsaṃ chinditvā yāva undamindalaṃ20 tāva saddāyanto agamāsi: "sādhu sādhu, goṭhaimbara, kassapabuddhasāsane sudinnassa21 tuyhaṃ khīrasalākabhattassa bhala"nti. Tattha samāgatā devaparisā yakkhaparisā ca kassapabuddhakāle khīrasalākabhattaphalanti vatvā sādhukāraṃ pavattesuṃ. Amacco tāvadeva attano gehaṃ āgato. Amaccassa mātugāmo "tumhe kattha gantvā āgatatthā"ti āha. Attano gataṭṭhānaṃ vitthārena kathesi. Amacco amittamaddanaṃ katvā sattāhaṃ jayapānaṃ apāyi. Amacco matto hutvā vissajjitvā mahāvitānaṃ pasāretvā kuntasirivaḍḍhamānaṃ pi ussāpetvā sabbatāḷāvacare ca patākañca paggaṇhāpetvā duṭṭhagāmaṇīabhayamahārañño passituṃ agamāsi. Tadā rājā "kassapanesa saddo"ti āha. Rañño vacanaṃ sutvā amaccā "goṭhaimbaro ariṭṭhapabbate jayasenayakkhena saddhiṃ podaṃ kīḷitvā jayasenaṃ parājetvā sattāhaṃ jayapānaṃ pivitvā tumhākaṃ dassanāya āgacchati, tassa puretaraṃ bherisaddo"ti āhaṃsu. Rājā "ettha pavisituṃ vārethā"ti āha. Amaccā taṃ vāresuṃ. So goṭhaimbaro kiṃ idanti āha. Rañño kathitaṃ amaccassa kathesuṃ. Taṃ sutvā goṭhaimbaro evaṃ sante natthi rañño puna dassananti vatvā gehaṃ gantvā ca tasmiṃ khaṇe nikkhamitvā dvādasayojanikaṃ maggaṃ khepetvā nāgadīpaṃ gantvā tato goṭhasamuddaṃ gantvā goṭhasamudde patitvā catuvīsayojana samuddaṃ taritvā kāvīrapaṭṭanaṃ gantvā tattha diṭṭhamanussānaṃ "imasmiṃ ṭhāne guṇavanto bhikkhū kattha vasantī"ti? Pucchi. Imasmiṃ sāmantavihāro natthi, imasmiṃ gāme bhikkhaṃ carantā himavante dvādasayojanikāya guhāya
----------------------------------------------- -----------------
20. Bī 2. Undāmindalaṃ.Saddha: "aḍasanak pamaṇatän." 21. (Sabbesu) sudinnaṃ.

[SL Page 100] [\x 100/]

Pabbhāre vasantā bhikkhū imasmiṃ ṭhāne otaranti, imasmiṃ yeva ṭhāne ṭhatvā ākāsaṃ uppatitvā sakaṭṭhānaṃ gacchantīti āhaṃsu. So sādhūti vatvā himavantābhimukho gacchanto tesaṃ yeva bhikkhūnaṃ dānaṃ datvā vasanakamanussānaṃ22 vasanaṭṭhānaṃ addasa, samaṇe nāddasa. Tattha manussānaṃ pucchitvā tatheva purato purato diṭṭhamanussānaṃ pucchanto puratthābhimukho gacchanto chinnapapātaṭṭhāne pabbhāraṃ addasa. Chinnapapātaṭṭhānaṃ abhiruyhitvā ṭhatvā tattha vihāraṃ ramaṇīyaṃ disvā guṇavantānaṃ vasanaṭṭhānaṃ bhavissatīti tesaṃ dassanatthāya gantuṃ mayhaṃ varanti cintetvā pabbhāre pati. Patantaṃ amaccaṃ eko khīṇāsavo passitvā hatthaṃ pasāretvā gahetvā attano santike nisīdāpetvā tassa āgatakāraṇaṃ pucchi. So ādito paṭṭhāya āgatakāraṇaṃ vitthārena kathesi. Thero tassa kathaṃ sutvā kesamassuṃ ohāretvā pabbājetvā kammaṭṭhānaṃ adāsi. So vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇitvā nibbāṇapītisukhena somanassaṃ uppādetvā udānaṃ udānesi.

Saṅgāmasoṇḍo parasattumaddano23
Sūro ca vīro balavā parābhibhū
Luddassa yakkhassa sīsaṃ (sayaṃ) vināsayī,
Avijjāsīsañca ahaṃ vināsayiṃti.

Goṭhaimbarassa vatthu catutthaṃ.
--------------------

45. Mahānelassa vatthumhi atthuppatti.

Kappakandaranajjā tīre, vatthuranāmagāmake
Kapaṇo manusso macco, bhattaṃ datvā sukhī ahūti.

Taṃ yathānusuyyate:-
Rohaṇajanapade kappakandaranadiyā tīre vatthuvihāre1 bhikkhūnaṃ santike niccaṃ bhikkhāya caritvā jīvanakapaṇo
----------------------------------------------- -
22. Kē. Vasantamanussānaṃ 23. (Sabbesu:) - maddanāgo 1. Rasa. Vattura vihāra. Saddha: vaturu nam vihārayak.
[SL Page 101] [\x 101/]

Kurudevo nāma ahosi. So samaṇānaṃ santike bhikkhāya caritvā bhattaṃ bhuñjitvā tasmiṃ tasmiṃ ṭhāne māḷake vā rukkhamūle vā sayitvā niddāyati. Etassa evaṃ vasantassa bahusaṃvaccharā atikkantā ahesuṃ. Aparena samayena tasmiṃ vihāre saṭṭhivassikamahāthero tassa kurudevassa bhuñjitvā2 niddāyatanaṃ disvā ayaṃ satto kattha nibbattissatīti dibbacakkhunā olokento aññena sattadivasena cavitvā niraye nibbattamānaṃ disvā pakkosāpetvā ovādaṃ adāsi: upāsaka, tvaṃ ito paṭṭhāya bhuñjanabhattena3 ālopaṃ ṭhapetvā tava cittaṃ pasādetvā macchānaṃ dānaṃ dehīti āha. So therassa kathaṃ sutvā cittaṃ pasādetvā vanditvā sīlaṃ gaṇhi. So pana tato paṭṭhāya bhuñjitvā ekaṃ piṇḍaṃ gahetvā dānaṃ hotīti vatvā macchānampi dānaṃ4 deti. So taṃ puññakammaṃ katvā cavitvā tassa nissandena mahāgāmāsanne mahābhogasampannassa kuṭumbikassa gehe nibbatti. Tassa nāmakaraṇamaṅgale5 nīlamahānelaṃ āhariṃsu, tena mahā nelo tvevassa nāmaṃ akaṃsu. Tassa sattabhātaro ahesuṃ. So pana mahānelo aparāparaṃ vaḍḍhanto sobhaggappatto balasampanno ahosi, nikkammasīlo hutvā vicarati. Sesabhātaro mātāpitūnaṃ etadavocuṃ: tumhākaṃ putto mahānelo amhesu kammaṃ karontesu kasanakammaṃ vā vapanakammaṃ6 vā na karotīti vadiṃsu atha mātāpitaro taṃ pakkosāpetvā kasmā tvaṃ kassakammaṃ vā vapanakammaṃ vā maddanakammaṃ vā na karosīti vadiṃsu.

So tesaṃ kathaṃ sutvā "evarūpaṃ kammaṃ purisā nāma na karontī"ti āha. Tassa mātāpitaro "tava sukhasīlo hutvā vicaraṇakālato paṭṭhāya sukhakammameva tuyhaṃ dassessāmā"ti vatvā puttassa kujjhitvā puttaṃ gahetvā
----------------------------------------------- --------------
2. Bī 1. Bī 2. Kujjhitvā. 3. Rä. Bhatte. 4. Bī 2. Kē. Bhattaṃ. 5. Bī 1. Bī 2. Nāma gahaṇakaraṇa maṃgale. 6. Kē. Vapanakammaṃ maddanakammaṃ vā.

[SL Page 102] [\x 102/]

Mahāgāmaṃ gantvā duṭṭhagāmaṇīabhayamahārañño sāsanaṃ gāhāpetvā nikkhamitvā mahāgāmaṃ āgantvā mahānelassa hatthaṃ gahetvā "ayaṃ dārako mayhaṃ putto mahānelo nāma: etaṃ tumhākaṃ santike pādamūle katvā vasāpethā"ti āha. Rājā sādhūti vatvā tassa mahāgāme vāluka vīthiyaṃ nivāsesi. Nanda-mātulagehe nivāpaṃ gahetvā vasāhīti āha. So tato paṭṭhāya rañño niccaṃ upaṭṭhāsi. Atha duṭṭhagāmaṇī abhayamahārājā sādhūti vatvā sattabrāhmaṇānaṃ candaggāha-suriyaggāha-nakkhattagāha-devadundubhi-bhūmicalanādi ahosīti kathaṃ sutvā "kiṃ bhontā bhavissatī"ti pucchi. Mahantaṃ chātakabhayaṃ bhavissatīti āhaṃsu. Taṃ sutvā rājā sayameva āvaraṇamātikā kasana-vapanakaraṇādīni karoti. Athekadivasaṃ rājā kuddālaṃ7 hagetvā mātikaṃ karoti. Tasmiṃ samaye mahānelo upakacchake hatthaṃ pavesetvā aṭṭhāsi. Rājā taṃ oloketvā "bho mahānela, vapanakaraṇaṭṭhāne yaṃ kiñci kammaṃ karohī"ti āha. So evarūpaṃ kammaṃ purisā na karontī"ti āha.

Rājā mayā karaṇīyaṃ kammampi esa na karotīti cintetvā punappunaṃ vuccamānopi na karosi, "mahānelakatamaṃ tumhākaṃ purisānaṃ kattabbakamma"nti āha. So rañño etaṃ kammanti citte ṭhapetvā na kiñci āha. Rājā pana cintesi, vappapuṇṇamāse8 terasiyaṃ cātuddasiyā paṇṇarasiyañca bhikkhusaṅghena saddhiṃ pavāremāti cintetvā mahāgāmaṃ gantvā paṇṇaṃ likhāpesi. Anurādhapure attano sahāyavāṇijassa "cīnapaṭasatañca setapaṭasatañca vālabyagghādirūpacittapaṭasatañca mālākatamma-latākammacittapaṭasatañca gandhadhūpa-mukhavāsa-anekavidha-sayana-mahāsayana-pīṭhaka-goṇaka-paṭalika-u- ddalomika ----------------------------------------------- ----------
7. Bī 2. Kuṭalaṃ. 8. (Sabbesu:) vappana- 9. Bī 1. Bī 2. Cittapaṭasataṃ.

[SL Page 103] [\x 103/]

Ekantalomikādīnañca anekavidha-sāṭakabhaṇḍaṃca10 sabbakaṭukabhaṇḍañca11 datvā pesetū"ti likhitvā mahānelaṃ pakkosāpetvā tassa datvā vegena anurādhapuraṃ gantvā mama sahāyavāṇijassa imaṃ paṇṇaṃ datvā tena dinnabhaṇḍaṃ gahetvā āgacchāhīti āha. Mahānelo taṃ sutvā rājānaṃ vanditvā nikkhamitvā attano nandamātulagehaṃ gantvā bhattaṃ bhuñjitvā puṭakabhattaṃ gahetvā cātuddasiyaṃ dvāraṃ vivaritakkhaṇe yeva bahi hutvā suriyuggamanakāle dīghavāpiṃ gantvā tato nikkhamitvā mahāgaṅge vaḍḍhamānakatitthe dantakaṭṭhaṃ khāditvā puṭakabhattaṃ bhuñjitvā mahāpālimhi bhattaṃ agaṇhanakāle mahāantarabhattamhi yeva āgato vāṇijaṃ passitvā paṇṇaṃ datvā raññā dinnasāsanaṃ kathetvā paṇṇākāraṃ sajjethāti vatvā tato nikkhamitvā pañcayojanaṃ gantvā attano pitusahāyaṃ passitvā tattha bhuñjitvā tato nikkhamitvā vāṇijaṃ passitvā paṭiyattaṃ sabbaṃ hattholambakena gaṇhitvā aṭṭhāsi. Tasmiṃ taṇḍule bhāraṃ ekataṇḍulamūlabhāraṃ hotīti vadanti. Vāmahatthena olambakaṃ gahetvā gaṅgaṃ taritvā dīghavāpiyaṃ agamāsi. Tato mahāgāmaṃ gantvā rañño paṇṇaṃ dassesi. Rājā amaccassa tussitvā soḷasasahassakahāpaṇe dāpesi. Mahāvīthiyā ca gehaṃ dāpetvā mahāyasaṃ dāpesi. So tato paṭṭhāya mahānelo dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ katvā devaloke nibbattīti.

Mahānelavatthu pañcamaṃ.
--------------
----------------------------------------------- -----------
10. Bī 1. Sālikabhaṇḍaṃ. 11. Bī 1. Bī 2. Sabbakaṭakabhaṇḍaṃ.

[SL Page 104] [\x 104/]

46. Duṭṭhagāmaṇīrañño vatthu.

Pacchā duṭṭhagāmiṇī abhayamahārājā mahāgāme sattadivase bheriṃ carāpetvā ahaṃ imasmiṃ laṅkādīpe dvattiṃsarājūnaṃ gahetvā, ekarajjaṃ karissāmīti vatvā rathayodha-assayodha-hatthiyodha-purisā saṅgāmaṃ āgacchantūti vatvā bheriṃ carāpetvā mahantena rājānubhāvena mahāgāmā nikkhamitvā cittalapabbatavihāraṃ1 gantvā mahādānaṃ datvā bhikkhusaṅghaṃ vanditvā tato nikkhamitvā kubbantagāmaṃ gantvā tato kalambadīpaṃ gantvā tato dīghavāpiṃ gantvā dve damiḷarājāno gahetvā tato nikkhamitvā ambaragāmasamīpe mahāambilapiṭṭhiyaṃgaṇo nāma atthi tasmiṃ khandhāvāraṃ bandhitvā nisinnakāle soḷasanālisurāgaṇhanakaṃ katvā nikkhasahassena surāvittaṃ kārāpesi. Tayo ammaṇakahāpaṇe āharāpetvā ṭhapesi. Tasmiṃ kañcanavitte suraṃ pūrāpetvā sabbe yodhe pakkosāpetvā imaṃ surāvittaṃ pivitvā tayo kahāpaṇa-ammaṇe gaṇhathāti āha. Taṃ sutvā yodhā nissaddā ahesuṃ. Rājā goṭhaimbaraabhayamahāamaccaṃ pakkosāpetvā imaṃ surāvittaṃ pivāhīti āha. Nānucchavikoti āha. Kasmāti paṭipucchito "mayhaṃ daharakāle mayhaṃ mātā mama vasanagabbhe sayanapiṭṭhe sayāpetvā attano kammaṃ karontī maṃ saritvā vegenāgamma mayhaṃ cumbitvā ukkhipitvā gaṇhanakāle sumanamakulehi bharitamakulaṃ khandhe pavaṭṭitvā2 mama hadaye pati. Mayhaṃ daharakāle tadā bhayasaññaṃ uppajji. Tasmā tadā bhītabhāvena ahaṃ suraṃ na pivāmī"ti vatvā surāvittapānaṃ nāma purisānaṃ kammaṃ na hotīti āha. Rājā goṭhaimbarassa surāvitte paṭikkhitte theraputtābhayāmaccaṃ pakkosāpetvā taṃ surāvittaṃ pivāhīti āha. Amacco rañño kathaṃ sutvā ahaṃ surāvittaṃ pātuṃ
----------------------------------------------- -------------
1. Rasa. Tissamahāvihāraṃ 2. Bī 2. Rä. Kē. Pavattetvā.

[SL Page 105] [\x 105/]

Nānucchavikoti āha. Kasmāti paṭipucchito "sāmi, mayhaṃ mātukucchigatakāle mama mātā pasādhanabhaṇḍaṃ gahetvā gacchantī samuggantena attano bhaṇḍe gaṇhāpesi. Taṃ samuggantaṃ mama sīse aggahesi, tadā mayhaṃ appamattakaṃ bhayasaññaṃ udapādi. Tasmā bhītabhāvena surāvittaṃ pātuṃ (purisānaṃ) nānurūpanti āha. Rājā tassa kathaṃ sutvā aṭṭhayodhe pakkosāpetvā imaṃ surāvittaṃ pīvāhīti āha amacco rañño kathaṃ sutvā ahaṃ surāvittaṃ pātuṃ nānucchavikoti āha. Kasmāti pucchito mayhaṃ daharakāle guḷaṃ kīḷamāne mayhaṃ kīḷāguḷaṃ3 avidūre dabbagumbe pati. Ahaṃ gantvā guḷaṃ gaṇhituṃ hatthaṃ pasāremi, tadā dabbagumbe sayitaāsiviso sūsūti phaṇaṃ katvā uṭṭhahi, tadā mayhaṃ bhayasaññaṃ ahosi, tasmiṃ divase bhītabhāvena ahaṃ suraṃ na pivāmīti vatvā surāvittaṃ pātuṃ nānurūpoti āha. Rājā tassa kathaṃ sutvā surāvittaṃ pūretvā dīghagoṇavaḷavaṃ pāyethāti āha, vaḷavāya surāvittaṃ upanesuṃ vaḷavā ca surāvittaṃ na pivi. Kasmā na pivīti ce? Duṭṭhagāmiṇīabhayamahārājā ca tassa kaṇiṭṭho saddhātissamahārājā ca ime dve bhātikarājāno attano mātaraṃ vihāradeviṃ posissāmāti vādaṃ akaṃsu. Kaṇiṭṭho mātaraṃ gahetvā palāyi. Rājā mātupaṭṭhānadhamme giddhabhāvena saddhātissamahārājena saddhiṃ dīghavāpiyaṃ saṃgāmaṃ otiṇṇadivase kaṇḍulahatthiṃ saddhātisso āruyha, dīghagoṇavaḷaṃ duṭṭhagāmiṇī āruyha dve bhātikā mātupaṭṭhānatthāya yujjhitvā saddhātissamahārājā jināti, duṭṭhagāmaṇī parājeti. Saddhātisso mama mātaraṃ ahameva posissāmi jaggissāmīti bhātuno na deti. Duṭṭhagāmaṇī abhayamahārājāpi tvaṃ kaṇiṭṭho, ahaṃ mahallako, mātaraṃ ahameva posissāmi paṭijaggissāmīti kaṇiṭṭhassa kujjhitvā dīghattena4 caturatanaaṭṭhaṃgulikaṃ puthulato soḷasaṃgulikaṃ bahaḷato caturaṃgulikaṃ asipattaṃ gahetvā sīsamatthake
----------------------------------------------- -------------------
3. Kīlamāna (sabbesu:) 4. Rā̆. Kē. Dīghantena.

[SL Page 106] [\x 106/]

Paribbhamitvā vijjulataṃ parikkhipanto viya vaḷavāya cāretvā saddhātissassa ca kaṇḍulahatthino ca majjhe asipattena chindissāmīti cintetvā vārakamahācammaguṇaṃ adisvā vaḷavaṃ kaṇḍulahatthissa samantato cāretvā vaḷavaṃkaṇṇesu mantetvā paṇhisaññaṃ datvā kaṇḍulahatthiṃ ca saddhātissaṃ ca dve jane palāpetvā5 aparabhāge pati. Tadā kaṇḍulahatthi aparāparaṃ soṇḍaṃ ito cito ca cāletvā saddhātissaṃ gaṇhāmīti gahetuṃ nāsakkhi. Tadā vaḷavāya appakaṃ bhayasaññaṃ ahosi, tadā bhītomhīti cintetvā surācittaṃ na pāyi. Tampana kāraṇañca dibbacakkhunā arahanto evaṃ diṭṭhāti vadanti. Tadā rājā aññesaṃ yodhānaṃ apītasurāvittaṃ nimmalāmaccaṃ pakkosāpetvā surāvittaṃ pīvāti āha.

Nimmalo "mayi apivante ko añño pivissatī"ti āha. Sāmi mayā surāvittaṃ pītabhāvaṃ ñatvā mayhaṃ upaṭṭhāka manussā6 bahū āgacchanti, tesaṃ dātuṃ appataranti āha. Rājā sādhūti vatvā aññe tayo kahāpaṇaammaṇe dethāti āha. Puna amacco pīvāhīti vutte "sāmi, mayhaṃ surāvittaṃ pivitasāsanaṃ sutvā mayhaṃ duggatañātakā bahū āgacchanti, tesaṃ dātuṃ appakaṃ ayyā"ti āha. Rājā puna tassa kathaṃ sutvā tayo kahāpaṇaammaṇe dāpesi. Evaṃ rājā surāvittaṃ parivārānaṃ pivitattā tayo kahāpaṇaammaṇe, upaṭṭhākānaṃ atthāya tayo kahāpaṇaammaṇe, ñātakānaṃ atthāya tayo ti navakahāpaṇaammaṇena suraṃ pāyesi. Tato paṭṭhāya so amacco suranimmalo ahosi. Tato pacchā duṭṭhagāmaṇī abhayamahārañño vijitanagaraṃ gaṇhanadivase aññesaṃ yodhānaṃ gatadvārena na pavisissāmīti vatvā aṭṭhārasahatthaṃ ākāsaṃ āruyha sahapākāraṃ ākāsaṃ laṃghitvā nagaraṃ pavisitvā verijanaṃ gahetvā adāsi. Pacchā rañño devagiriantare saṃghāmappattadivase
----------------------------------------------- ---------------
5. "Laṃghetvā"ti bhavitabbaṃ. 6. Bī 1. Bī 2. Upaṭṭhāna manussā.

[SL Page 107] [\x 107/]

Bahuamittamaddanaṃ katvā balakoṭṭhasahassaṃ bhindi. Tasmiṃ ṭhāne dvinnaṃ rājūnaṃ sasenānaṃ gahetvā duṭṭhagāmaṇiabhayamahārājā anurādhapure chattaṃ ussāpetvā nimmalāmaccaṃ pakkosāpetvā ṭhānantaraṃ ca yānavāhanaṃ ca bahudhanaṃ ca mahāsampattiṃ ca dāpesi. Pacchā mahāambalapiṭṭhito nikkhamitvā mahāgaṅge vaḍḍhamānakatitthe nisinno theraputtaṃ abhayāmaccaṃ pakkosāpetvā ubhogaṅgaṃ gantvā gaṅgātīrena uddhaṃ gaṅgaṃ gantvā dvattiṃsakolamahāmalaṃ (?) Āruyha corānaṃ gahetvā niccoraṃ katvā corarañño gahetvā mahākolanāmake raṭṭhe rājagehavatthuṃ uyyānaṃ ca manāpaṃ kāretvā amhākaṃ paṇṇaṃ pesehīti āha. Atha rañño vacanaṃ sutvā theraputtābhayāmacco rājapurise gahetvā anekasatayodhagaṇe ceva ādāya gaṅgāto pāragaṅgaṃ gantvā kolamahāmalaṃ pavisitvā corānaṃ gahetvā niccoraṃ katvā tasmiṃ dīpe sinerusadisa-sumanakūṭapabbataṃ āruyha amhākaṃ mahāgotamasammāsambuddhassa sumanapabbatakūṭamatthake sahassāracakkaṃkitapādatalaṃ mālena gandhena pūjetvā vanditvā tato oruyha marukandajanapadamahātale vasantaṃ pāḷatthi nāma yodhadamiḷarājānaṃ sahassayodhehi saddhiṃ gahetvā māretvā tato bāḷhagāmatalake duṭṭhagāmaṇīabhayamahārañño rājagehavatthuṃ ca mahāuyyāne pokkharaṇiṃca bāḷhagāmatalake sajjāpetvā rañño sāsanaṃ pesesi. Rājā āgantvā bāḷhagāmatale nisīditvā amaccassa katakāraṇaṃ vitthārena suṇitvā rājā tussitvā etassa bahudhanaṃ datvā uyyānaṃ kīḷitvā tato nikkhamitvā tasmiṃ tasmiṃ ṭhāne damiḷarājūnaṃ gaṇhanto ekarajjaṃ katvā anurādhapure chattaṃ ussāpetvā gaṅgāya orimatīre vihārasataṃ kārāpesi. Aparabhāge ratanavālukamahāthūpe aniṭṭhite yeva rājā maraṇamañce nipajji. Dve bhātikā

[SL Page 108] [\x 108/]

Amaccā rañño santike ṭhatvā rañño katapuññaṃ kathetvā sarāpenti, rājā varakabhattadinnabhāvaṭṭhānaṃ anussaritvā tusitapure nibbattīti.

Saṅkhepena duṭṭhagāmaṇīrañño vatthu paṭhamaṃ.
-----------------------------

47. Sālirājakumāravatthu mahāvaṃse vuttanayeneva veditabbaṃ.

Sālirājakumāravatthu dutiyaṃ.
------------------

48. Visamalomakumārassa vatthumhi atthuppatti.

Kassapasammāsambuddhakāle aññataramanusso sīlaṃ rakkhati, nānākārena bhikkhusaṅghassa dānaṃ deti. So pana dānaṃ datvā sīlaṃ rakkhitvā uposathaṃ upavasitvā tato cavitvā devaloke nibbatti. Tattha mahāsampattiṃ anubhavitvā tato cavitvā jambudīpe pāṭaliputtanagare āṇācakkavatti-dhammāsokamahārājānaṃ paṭicca aggamahesiyaṃ kucchimhi nibbatti. So gabbhaparipākamanvāya mātukucchito nikkhamitvā pacchā sīsaṃ nahāpetvā nāmaṃ gaṇhantā sīse lomaṃ visamaṃ hutvā sañjātattā "visamalomakumāro"ti saṃjāniṃsu so aparāparaṃ vaḍḍhanto viññubhāvaṃ1 pāpuṇi. Balasampanno yasasampanno rūpasampanno ahosi. Athāparena samayena dhammāsoka mahārājā caturāsītirājasahassaparivāro anantabalavāhanaṃ gahetvā himavantaṃ kīlituṃ agamāsi. Taṃ kīḷitvā āgacchanto candabhāgasirigaṅgāsamīpaṃ āgato gaṅgāya ubhotīre
----------------------------------------------- -----------------
1. Bī 2. Vissutabhāvaṃ. Bī 1. Viññātabhāvaṃ.

[SL Page 109] [\x 109/]

Samaṃ hutvā bubbuḷaka2samākulaṃ hutvā ottharantaṃ āgacchantaṃ gaṅgaṃ disvā rājā cintesi: iminā niyāmena paripūraṃ mahāgaṅgaṃ taritvā parato gantuṃ samattho manusso nāma bhavissatīti āha. Visamalomakumāro pana rañño kathaṃ sutvā ahaṃ mahāgaṅgaṃ taritvā āgantuṃ ca gantuṃ3 ca sakkhissāmīti āha. Taṃ sutvā rājā sādhūti āha. So pana kumāro sakkaccaṃ vatthaṃ nivāsetvā sakabhattiyaṃ (?) Katvā kese bandhitvā gaṅgante ṭhatvā ākāse aṭṭhārasahatthaṃ uggantvā usabhamattake ṭhāne patitvā gaṅgaṃ taramāno gacchanto gaṅgāmajjhaṃ gatakāle attānaṃ gahetuṃ āgate saṭṭhisuṃsumāre bāhunā paharitvā khaṇḍākhaṇḍaṃ katvā māresi, nivattitvā āgacchanto eteneva niyāmena bāhunā paharitvā saṭṭhisuṃsumāre māresi. Rājā taṃ disvā bhayappatto ahosi, attano māretvā rajjaṃ gaṇheyyāti cintesi. Rājā etassa kuddho etaṃ māremīti cintetvā sayaṃ bahinagaraṃ gantvā kumāraṃ pakkosāpetvā etassa kuddho coragehe ṭhapesi. Etasmiṃ coragehe vasante cattāro māse atītakāle dhammāsokamahārājā cintesi. Saṭṭhihatthaṃ saṭṭhivelukalāpaṃ4 āharāpetvā imasmiṃ velumhi gaṇṭhiṃ harāpetvā tucchaṃ kārāpetvā saṭṭhivelumhi anto ayosāraṃ pūretvā taṃ veluṃ ekakakalāpaṃ katvā bandhitvā rājaṅgaṇe ṭhapetvā rājā visamalomakumāraṃ coragehato ānetvā imasmiṃ velumhi imaṃ asipattaṃ gahetvā caturaṅgulaṃ caturaṅgulaṃ kappite sādhu, no ce sakkoti taṃ māremāti āha. So pana kumāro tesaṃ kathaṃ sutvā "ahaṃ coragehe cattāro māse vasanto jighacchāya pīḷito āhāraṃ na labhiṃ. Mayhaṃ pahonakaṃ dethā"ti. "Natthi tuyhaṃ āhāro"ti āhaṃsu. Tena hi pokkharaṇiyaṃ pānīyaṃ pivissāmīti āha. Te "tena hi pīvāhī"ti āhaṃsu.
----------------------------------------------- ------2. Bī 1. Bī 2. Pubbaḷhake. 3. Bī 2 rä. Gcchantuṃ. 4. "Saṭṭhihatthe saṭṭhivelukalāpe ti yuttataraṃ.

[SL Page 110] [\x 110/]

So pokkharaṇiṃ otaritvā nahāyitvā nimujjitvā laṃghitvā pānīyaṃ pivitvā uṭṭhāya asipattaṃ gahetvā mahājanassa passantasseva aṭṭhāsītihatthaṭṭhānaṃ ākāsaṃ laṃghitvā velukalāpe caturaṅgule caturaṅgule khaṇḍākhaṇḍaṃ kurumāno otaritvā bahalassa ayasalākassa kirīti saddaṃ sutvā asipattaṃ vissajjetvā rodanto aṭṭhāsi. Kinti paṭipucchito5 imesaṃ purisānaṃ antare mayhaṃ sahāyo vā sambandho vā imesu velukalāpesu ayosārassa atthibhāvo kathito natthi, ahaṃ pana jānamāno ime velukalāpe aṅgule aṅgule chindissāmīti āha. Rājā kumārassa katakammaṃ olokento tassa tuṭṭho uparājaṭṭhānaṃ dāpesi. So mahāsampattiṃ anubhavamāno dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ katvā yathākammaṃ gatoti.

Visamalomakumārassa vatthu tatiyaṃ.
----------------------

49. Indaguttattheravatthumhi atthuppatti.

Indaguttamahāthero chalabhiñño mahiddhiko
Devaputtaraṭṭhaṃ gantvā sāsanaṃ tattha jotayīti.

Taṃ kathanti ce ?

Jambudīpe pāṭaliputtanagare dhammāsokamahārājā mahiddhiko mahānubhāvo ahosi. Tassa sakalajambudīpe caturāsītinagarasahassesu rājāno attano attano balavāhane gahetvā āgantvā dhammāsokamahārājassa upaṭṭhānaṃ karonti. Tasmiṃ samaye devaputtamahārājā attano balavāhanaṃ gahetvā rañño upaṭṭhānaṃ āgacchati. Dhammāsokamahārājā pana devaputtarājānaṃ passitvā madhurapaṭisanthāraṃ katvā tumhākaṃ raṭṭhe guṇavanto bahussutā ganthadharā ayyā atthīti paṭipucchi. So
----------------------------------------------- ----------
5. Bī 1. Bī 2. Rä. Paṭipucchanto.
[Sahasv12]
[SL Page 111] [\x 111/]

Amhākaṃ raṭṭhe devaputtanagare sīhabhummino1 nāma vihāre bahussutā viharanti, indaguttathero nāma tipiṭakasāṭṭhakathādhāriko bhikkhusaṅghassa (katheti,) anekapariyāyena dhammaṃ vaṇṇeti, guṇavā guṇaṃ nissāya guṇena pākaṭoti āha. Rājā devaputtarañño kathaṃ sutvā theraṃ passitukāmo hutvā tvameva gantvā theraṃ gahetvā āgacchāhīti āha. Devaputtarājā attano hatthiassādi-balavāhanaparivuto gantvā indaguttatheraṃ vanditvā dhammāsokamahārājassa dinnasāsanaṃ kathesi. Thero attano āgatabhāvaṃ ñatvā(?) Sāsanaṃ pesesi. Devaputtarājā gantvā asokadhammarājassa kathesi. Asokamahārājā pana therassa āgamanasāsanaṃ sutvā attano āṇāpavattiṭṭhāne rājūnaṃ pesesi. Te sabbe attano attano balavāhane gahetvā pāṭalīputtanagarato yāva devaputtanagaraṃ tāva pañcaṇṇāsayojanaṃ ṭhānaṃ visamaṃ samaṃ katvā setavālukaṃ okiritvā toraṇaṃ ussāpetvā pupphagghikaṃ dhajagghikaṃ pi ussāpetvā ubhosu passesu maṇḍitabhittiṃ gaṇhāpetvā antarantarā ambarasālā ca nivāsanagehe ca kārāpetvā maggassa ubho passe kadalipuṇṇaghaṭe ca padumuppalagacchake ca ṭhapāpetvā antarantare hatthi-asse setavaṇṇadhaja-suvaṇṇālaṅkāra-bhemajālasañchanne katvā antarantare naṭanāṭakagāyanaṃ nāṭaka-vādita-mudiṃga-vīṇā-vaṃsādi-pañcaṃgika turiyañca paggaṇhāpetvā sabbālaṅkārapatimaṇḍitānaṃ devakaññūpamānaṃ mātugāmānaṃ dhūmakaṭacchuṃ ca daṇḍadīpakañca gaṇhāpetvā maggassa ubhopasse anekavidhena sajjāpetvā dhammāsokamahārañño sāsanaṃ pesesuṃ. Taṃ sutvā dhammāsokamahārāja candabhāgasirigaṃgāpiṭṭhe setuṃ kārāpetuṃ soḷasa yakkhe pesesi.
----------------------------------------------- ------------------1. Rasa. Sīhakumbako.

[SL Page 112] [\x 112/]

Te yakkhā gantvā candabhāgasirigaṅgāya antotigāvutaṭṭhāne sobhanaṃ pāsāṇaphalakaṃ patiṭṭhāpetvā thambhaṃ ussāpetvā tulāsaṃghāṭaṃ datvā anumaggaṃ attharitvā himavantapabbatapādaṃ gantvā paṭhaviṃ nimujjitvā uṭṭhāya himavantapabbate yojanassa dūritapabbatamatthake2 patiṭṭhitaṃ anotattadahāsanne jātaṃ caturaṅgulaṃ chaammaṇakahāpaṇa-agghanikaṃ rattacandanasāraṃ āharitvā padaraṃ katvā sattharitvā ubho passe ratanatoraṇaṃ ussāpetvā ubho passe surattaālambanaṃ gaṇhāpetvā muttavālukaṃ okiritvā omissaka-dibbakusumaṃ santhārāpetvā dhammāsekamahārañño sāsanaṃ pesesuṃ, "niṭṭhitaṃ idha kattabbaṃ kammaṃ, aññaṃ kattabbaṃ kathetū"ti. Rājā theraṃ gahetvā āgacchathāti pesesi. Te gantvā indaguttattheraṃ nimantesuṃ. So pana indaguttatthero saṭṭhisahassabhikkhu saṃghaṃ gahetvā sajjitamaggena āgantvā devaputtaraṭṭhavāsīhi gandhena mālena vāsacuṇṇena ca sabbatālāvacarehi ca naccagītehi ca pūjiyanto mahāparivārena āgantvā candabhāgasirigaṅgāya setupiṭṭhe ṭhatvā evaṃ cintesi: evarūpaṃ maggasajjanaṃ3 ca pūjāsakkāraṃ ca aññesaṃ natthīti mānaṃ uppādetvā cintento aṭṭhāsi. Tasmiṃ samaye añño eko arahantatthero tattha ṭhitaṃ disvā kiṃ cintento ṭhitoti vatvā dibbacakkhunā olokento indaguttattherassa attano katapūjā mahantaṃ uḷāranti mānaṃ uppādetvā ṭhitabhāvaṃ jānitvā so pana arahantatthero evarūpaṃ mānaṃ karontānaṃ anurūpaṃ katvā tumhākaṃ santānaṃ sodhetvā samaṃ yojetvā cittaṃ pasādetvā olokentānaṃ janānaṃ4 mahāyasasampattiṃ mahapphalaṃ5 kātuṃ samattho bhavituṃ vaṭṭatīti āha. Indaguttatthero tasmiṃ khaṇe saṭṭhisahassabhikkhūnaṃ
----------------------------------------------- -------------------
2. Rä. Dūyitapabbata. 3. (Sabbesu:) maggavisajjanaṃ. 4. (Sabbesu:) guṇānaṃ.
5. Bī 1. Mahabbalaṃ.

[SL Page 113] [\x 113/]

Setupiṭṭhe ṭhitānaṃ oloketvā saṃghānussatikammaṭṭhānaṃ* anussaritvā gaṅgāpiṭṭhe nāgabhummadevatānaṃ thutighosena ca manussānaṃ sādhukārasaddena ca ākāsapiṭṭhe ekakolāhalaṃ katvā arahattaṃ pāpuṇi. Dhammāsokamahārājā therassa paṭimaggaṃ āgantvā vanditvā mahāpūjāsakkāraṃ katvā mahatābhikkhusaṅghena saddhiṃ nagaraṃ gantvā therassa dhammakathaṃ sutvā pasanno vihāraṃ kārāpetvā therena saddhiṃ āgatānaṃ bhikkhūnaṃ mahādānaṃ datvā pañcasīle patiṭṭhito ahosi. Thero bhikkhūnaṃ piṭakattayaṃ sāṭṭhakathāya kathetvā vaṇṇetvā imasmiṃ yeva vihāre vasanto parinibbāyi. Tadā rājā pi therasassa sarīranikkhepaṃ katvā dhātuyo nidhāya cetiyaṃ kārāpesīti.

Indaguttattherassa vatthu paṃcamaṃ.
----------------------

50. Kākassa vatthumhi atthuppatti.

Mahāgāme tissavāpiheṭṭhāmariyāde kākabodhi nāma atthi. Tasmiṃ bodhisamīpe eko kāko nāgadīpe nāgagāmadvāre tālarukkhe kākiyā saddhiṃ saṃvaṃsaṃ kappesi. Aparena samayena kākī kākassa kujjhitvā nāgagāme attano vasanaṭṭhānameva agamāsi. So pi kāko tassā gatakāle dve tayo divase atikkamitvā kākiyā santikaṃ gamissāmīti cintetvā nikkhami. Nikkhantadivase yeva rohaṇajanapade mātulavihāre bhikkhūnaṃ bhattakiccaṃ katvā therānaṃ vattakaraṇakāle yeva gato therānaṃ avidūre rukkhe nisīditvā saddamakāsi. Thero kākassa chātabhāvena saddāyatī ti ñatvā sāmaṇeraṃ pakkosāpetvā pilotikaṃ vaṭṭetvā telena madditvā jālaṃ gaṇhāpetvā nibbāpetvā kākassa dāpesi. Kāko taṃ gilitvā attano gamanakiccaṃ kathesi. Nivattamāno passitvā gacchāmīti
----------------------------------------------- ---------------
* Rasa. Tilakkhaṇaṃ paṭṭhapetvā karajakāyaṃ sammasanto.

[SL Page 114] [\x 114/]

Vatvā gantvā tatiyadivase tassā sattike vasitvā kāko kākiṃ gahetvā mātulavihārameva āgacchi. Kāko mahātherassa avidūre nisīditvā attano bhariyaṃ ādāya āgatabhāvaṃ kathesi. Thero dve tayo pilotike jālaṃ gaṇhāpetvā nibbāpetvā tesaṃ santike ṭhapesi. Ubho janā bhuñjitvā sukhitā ahesuṃ. Therassa pasīditvā kāko therassa "bahū bhikkhū gahetvā amhahi saddhiṃ āgacchathā"ti āha taṃ sutvā thero "amhe attanā saddhiṃ gamanaṃ icchatī"ti ñatvā nikkhami. So pana kāko rohaṇajanapade mātulavihārato mahāgāme mañcalavihāraṃ1 tāva catucattāḷīsayojanamaggaṃ āgacchantānaṃ bhikkhūnaṃ yāgubhattaṃ antarakhajjakañca sulabhaṃ katvā mañcalavihāraṃ tāva gahetvā agamāsi. Etesaṃ etasmiṃ yeva vihāre vasāpesi. Antovasse tayo māse etesaṃ bhikkhūnaṃ kākiyā dinnameva sulabhaṃ ahosi. Therā antovassaṃ atikkantabhāvena amhākaṃ vihāre pavāretuṃ icchāmāti āhaṃsu. Kāko laddhaṃ cīvarasāṭakaṃ tumhākaṃ bahuke (?) Piyanti* vatvā idha pavāretha sāmīti āha. Therā amhākaṃ idheva pavāretuṃ na icchantīti gacchiṃsu. Idha pavāraṇa uposathadivase dassāmāti goṭhasamuddassa samīpe ekasmiṃ gāme ekā upāsikā pañcavīsatibhikkhūnaṃ cīvarasāṭake sajjitvā ṭhapesi. Kākī taṃ divasaṃ sallakkhetvā dānadivase therassa samīpe tattha gantuṃ saddamakāsi. Thero saparivārena gantvā taṃ cīvarabhattaṃ2 gaṇhi. Thero pavāretvā kākaṃ passitvā yathāvihārameva agamāsi. Kāko ca kākī ca there cittaṃ pasādetvā cavitvā taṃvatiṃsabhavane nibbattiṃsūti vadanti.

Kākassa vatthu chaṭṭhaṃ.
-------------
----------------------------------------------- ---------------
1. Rasa. Macalavihāraṃ. Saddha: mañjala nam vihāraya dakvā. 2. "Cīvaravatthaṃ"ti yuttataraṃ
* Rasa. Bhikkhūnaṃ cīvarāni dubbalāni. Bahu panettha cīvaralābho paññāyati.

[SL Page 115] [\x 115/]

51. Phussadevattherassa vatthumhi atthuppatti.

Kaṭakandaravāsī1 phussadevatthero nāma saddhādittamahārañño bhaginiyā putto. Phussadevo nāma amacco attano mātugāmaṃ sumanadevīrājiniṃ gahetvā girināma gāmaṃ gantvā tattha vasitvā hatthikucchivihāraṃ nāma ramanīyanti sutvā paṭipattidharabhikkhū tattha viharantīti sutvā vihāraṃ gantvā mahādānaṃ datvā hatthikucchimahāvihāre cetiye pūjaṃ katvā bhikkhusaṅghesu cittaṃ pasādetvā āsanaleṇānaṃ2 ṭhapitākāraṃ passitvā sāsane suppasīditvā agārasmā anagāriyaṃ pabbajituṃ cintetvā tasmiṃ yeva vihāre mahādevattherassa santike pabbajito. Etassa upasampadaṃ datvā arahattassūpanissayaṃ olokento tuyhaṃ upasampadaṃ nāma laddhaṭṭhāne kammaṭṭhānaṃ bhāvento yatthāvāsiko natthi, tattha vaseyyāsīti vatvā pesesi. Phussadevatthero upajjhāyaṃ vanditvā tato nikkhamitvā anupubbena cārikaṃ caranto kaṭakandaravihāraṃ1 patiṭṭhāpetabbaṭṭhānaṃ sampāpuṇitvā ekarattiṃ kaṭakandaranadītīre mattakarukkhamūle vālukāsantharite vasi. Tasmiṃ rukkhe nibbatta-devaputto punadivase therassa mukhodaka-dantakaṭṭhaṃ datvā kaṭakandarakagāme1 bhikkhaṃ caratha bhanteti āha. Thero sarīrapaṭijagganakammaṃ katvā kaṭakandarakagāme bhikkhāya carituṃ nikkhami. Tadā devaputto manussavesena purato purato hutvā ugghosesi: "kaṭakandaravāsī phussadevatthero bhikkhaṃ carati. Attano pahonakayāgubhattaṃ ca sampādethā"ti vatvā ugghosesi. Tassa saddaṃ sutvā manussā jānitvā therassa yāgubhattaṃ datvā therena saddhiṃ bahigāmaṃ gantvā bhattakiccaṃ katakāle
----------------------------------------------- -------------
1. (Sabbattha:) kaṭakanāra. Sīhaḷavatthu. Kāḷakandara - 2. (Sabbesu) āsanaleṇaṃ.

[SL Page 116] [\x 116/]

Therassa paṭiññaṃ gahetvā kaṭakandaranadīsamīpe1 vihāraṃ katvā vasāpesuṃ. Tato paṭṭhāya theraṃ bhikkhacārāya gacchantaṃ disvā manussā kakkhalaka-santāsagoṇānaṃ ṭhapetvā theraṃ vandiṃsu. Tasmiṃ khaṇe goṇā santāpentā2 (?) Theraṃ disvā cittaṃ pasādetvā sagge nibbattā goṇadevaputtā nāma ahesuṃ. Corāti gahetvā mārentānaṃ vāritacorā therassa santike dhammaṃ sutvā sīlaṃ rakkhitvā uposathakammaṃ upavasitvā bhāvanaṃ bhāvetvā sagge (corā) nibbattā anekasatā devaputtā ahesu. Sudhammāya devasabhāyaṃ dvīsu devalokesu devānaṃ catunnaṃ mahārājānaṃ santike sakkassa devarañño santike phussadevattherassa guṇaṃ kathenti. Taṃ sutvā sakkassa devarañño nāṭikā therassa dhammaṃ suṇissāmāti sakkassa kathesuṃ. Sakko tasmiṃ yeva khaṇe olokento āgantvā theraṃ vanditvā "bhante amhākaṃ antepurā3 tumhākaṃ dhammaṃ sotukāmā, tesaṃ dhammaṃ desethā"ti therassa nisinnaphalakeneva saddhiṃ gahetvā sīse ṭhapetvā agamāsi. Thero manussalokeva akkhinī nimmīletvā accharāyo na passitukāmo abhidhammakathaṃ kathesi. Sakkassa paricārikā dhammaṃ sutvā theraṃ disvā somanassajātā dibbapūjāya pūjetvā theraṃ tattheva nethāti sakkassa kathesuṃ. Sakko theraṃ netvā tasmiṃ yeva vihāre ṭhapesi.

Athekadivasaṃ thero cetiyaṅgaṇaṃ sammajjitvā buddhārammaṇaṃ pītiṃ gahetvā aṭṭhāsi. Māro tasmiṃ samaye therassa uppannapītiṃ vikkhepaṃ kātukāme hutvā dubbalajaraggavo hutvā pāde parivattetvā tato visamaṃ katvā gomayaṃ pātetvā vālukaṃ ussāretvā agamāsi. Thero gomayaṃ apanetvā vālukaṃ samaṃ katvā sammajjitvā samantā goṇā imasmiṃ natthi, mama vikkhepaṃ
----------------------------------------------- ------------
2. Santappantā (?) 3. "Antepūrikā"ti bhavitabbaṃ.

[SL Page 117] [\x 117/]

Kātuṃ āgato māro nu kho ti cintetvā "tvaṃ mārosī"ti āha. Samaṇatejena samannāgatassa samaṇassa kathaṃ sutvā vañcanaṃ akatvā "āma, ahaṃ māro"ti āha. Thero taṃ vañcetuṃ "tvaṃ amhākaṃ satthāraṃ diṭṭhapubbo"ti āha. "Āma bhante diṭṭho"ti āha. Tena hi amhākaṃ satthuno rūpaṃ dassehīti āha. Bhante mā evaṃ kathetha, tumhākaṃ satthuno rūpaṃ mādisā mārasahassā pi māpetuṃ na sakkuṇoyyunti āha. Tuyhaṃ sakkontappamāṇena māpetvā amhākaṃ dassehī ti āha. Māro attano vesaṃ vijahāya ākāse ṭhatvā asītyanubyañjana vicittaṃ dvattiṃsamahāpurisalakkhaṇena samalaṃkataṃ chabbaṇṇaraṃsiyā vinaddhabyāmappabhāya parikkhepavilāsitāya samalaṅkataṃ buddharūpaṃ māpetvā virocamāno aṭṭhāsi. Thero niccalova hutvā buddhārammaṇikāya pītiyā cittaṃ pasādetvā arahattaṃ pāpuṇi. Māro therassa arahattappattiṃ ñatvā "bhante maṃ suṭṭhu vañcethā"ti vatvā dukkhī dummano tatthevantaradhāyi. Thero tasmiṃ yeva vihāre viharanto janasaṅgahaṃ katvā yāvatāyukaṃ ṭhatvā parinibbāyīti.

Phussadevattherassa vatthu sattamaṃ.
----------------------

52. Cūlanāgattherassa vatthumhi atthuppatti.

Thūpārāma-vihāramhi cūlanāgo supesalo
Bhattaṃ sunakhiyā datvā iṭṭhakāmadado ahūti.

Taṃ kathanti ce:-

Thūpārāmavihāre asigāhassa pariveṇavāsī1 cūlanāgatthero nāma nibaddhaṃ antonagare candavaṅkavīthimhi bhikkhaṃ carati. Tadā antonagare vijātasunakhī jighacchā
----------------------------------------------- ----------
1. Rasa. Asiggāhakapariveṇavāsī.

[SL Page 118] [\x 118/]

Dubbalā parivattetvā gocaraṃ pariyesamānā thūpārāmaṃ gantvā cūlanāgattheraṃ disvā santikaṃ gantvā tassa purato pavedhamānā aṭṭhāsi. Thero taṃ disvā karuṇāya kampito tassā dātabbaṃ aññaṃ adisvā chaḍḍetvā2 bhuttabhattaṃ dassāmīti cintetvā pādena vālukaṃ puñchitvā aṅguliṃ kaṇṭhe datvā vamitvā sunakhiyā adāsi. Sunakhī bhuñjitvā thokaṃ jighacchāya sukhitā viya ahosi. Thero etissā ākāraṃ ñatvā puna chaḍḍetvā2 bhattaṃ adāsi. Tassā bhuttakāle kacchakarakena (?)3 Pānīyañca adāsi. Sā pānīyaṃ pivitvā somanassā theraṃ olokentī aṭṭhāsi. Thero taṃ disvā somanasso hutvā sakavihāraṃ pāvisi. Sā sunakhī theraṃ tattha nibaddhaṃ vasanabhāvaṃ ñatvā niccaṃ gocaratthāya tattha upasaṅkami. Theropi tassā upakāro ahosi. Therassa nisaggakatapuññānubhāvena4 tasmiṃ yeva sāyaṇhe sappi-phāṇita-madhu-guḷa-sakkharā-tela hatthā manussā anekasatā kuhiṃ cūlanāgoti theraṃ parivāriṃsu. Thero anekasatānaṃ bhikkhūnaṃ datvā sayaṃ paribhuñji. Purimayāmasamanantare tāmbūla-takkola-kappurādi-bhesajjaṃ ādāya therassa katapuññānubhāvena tasmiṃ yeva sāyaṇhe upanāmesuṃ, tampi thero bhikkhusaṅghassa dāpesi. Sabbarattiṃ candavaṃkavīthiyaṃ5 devatā ugghosesuṃ: "thūpārāme asiggāha-pariveṇe6 cūlanāgattherassa pātova yāgubhatta-khādanīya-bhojanīyañca gahetvā gacchathā"ti. Punadivase pāte devatānañca manussānañca ābhatapaṇṇākāraṃ sakalavihāraṃ paripūresuṃ. Thero etaṃ oloketvā attano ābhatabhāvaṃ ñatvā gaṇṭhibheriṃ7 tāletvā sabbabhikkhusaṅghassa adāsi. Tiṃsasahassānaṃ bhikkhūnaṃ pahonakaṃ ahosi. Punadivase
----------------------------------------------- -----------------
2. "Chaddetvā"ti bhavitabbaṃ. "Chaddikā vamathūdīto"ni nighaṇḍupāṭho. 3.Rasa. Dhammakarakena. 4. Kē. Nissaggakata. 5. Bī 2 candavatīvīthiyaṃ. 6. Rä. Asigāmāpariveṇe. 7. Kē. Rä. Gaṇḍibheriṃ.

[SL Page 119] [\x 119/]

Therassa bhikkhācāra-gahaṇakāle dvārakoṭṭhake nibbatta devatā bahidvārakoṭṭhake sakaṭakhandhāvāraṃ māpetvā therapamukhassa sabbabhikkhusaṅghassa adāsi. Iminā niyāmena bhattaṃ dadante candavaṅkavīthiyaṃ koṭigehaṃ dvattiṃsasaṃvacchare pāpuṇi. Tato paṭṭhāya thero mahantena puññānubhāvena sampanno ahosi. Thero sunakhiyā dinna-bhatta nissandena arahattaṃ pāpuṇi.

Atha aparena samayena pañcasatā bhikkhū mahābodhiṃ vanditukāmā therena saddhiṃ gamissāmāti cintetvā te sabbe cūlanāgassa samīpaṃ gantvā mahābodhiṃ vandāpehīti āhaṃsu. So sādhūti vatvā tehi sabbehi saddhiṃ tato nikkhamitvā thūpārāmavihārato yāva mahākoṭṭapaṭṭanaṃ8 tāva gacchanto attano nivutthanivutthaṭṭhāne devamanussehi dinnadānaṃ paṭiggaṇhanto catūhi māsehi gatoti vadanti. Samuddapiṭṭhe nāgadevatānaṃ sajjitadānaṃ paṭiggaṇhanto tīhi māsehi agamāsi. So kira anupubbena tasmiṃ tasmiṃ ṭhāne devamanussānaṃ paṭiyattadānaṃ paṭiggaṇhanto catuhi māsehi gatoti vadanti. Atha āgacchantassa antarāmagge yeva cūlanāttherassa udaravātābādho uppajji. Therassa pana so ābādho vaḍḍhanto ahosi. Taṃ disvā tena saddhiṃ gatabhikkhū dukkhī dummanā pajjhāyantā nisīdiṃsu. Thero "kasmā bhante domanassā"ti pucchi. "Mayaṃ pañcasatā tumhākaṃ nissāya catūhi paccayehi akilamantā āgatā, idāni tumhākaṃ aphāsuke kiṃ karomā"ti āhaṃsu. Thero tesaṃ kathaṃ sutvā "tumhe mā cintayittha, mayhaṃ parinibbutakāle āḷāhanaṃ sakkāraṃ katvā dhātuyo gahetvā parissāvane pakkhipitvā antogāmaṃ9 pavisanakāle dhātuṃ gahetvā saṅghattherassa chatte bandhitvā bhikkhaṃ carathā"ti vatvā parinibbāyi. Te tathā akaṃsu. Tesaṃ bhikkhūnaṃ pana lābhasakkāro therassa
----------------------------------------------- ---
8. Rasa. Toṭṭapaṭṭanaṃ. 9. Bī 1. Bī 2. Attano gāmaṃ.

[SL Page 120] [\x 120/]

Dharamānakāle viya ahosi. Atha ete bhikkhū imaṃ kiriyaṃ oloketvā sunakhiyā chaḍḍetvā dinnabhatta-nissandena sandiṭṭhikaṃ yeva mahantaṃ puññaṃ ahosi, lokiya-lokuttara-phalavisesaṃ labhitvā arahattakūṭaṃ gāhāpetvā matakāle pi amhākaṃ evarūpaṃ lābhasakkāraṃ uppajjatīti vatvā sabbe pañcasatā bhikkhū teneva somanassena arahattaṃ sacchimakaṃsūti.

Cūlanāgattherassa vatthu aṭṭhamaṃ.
---------------------

53. Pollole duggatassa vatthumhi atthuppatti.

Taṃ yathānusūyate:-

Gaṅgāsanne pollole* vasanto duggatamanusso khalaṃ poṭhetvā appakaṃ vīhiṃ labhitvā attano mātugāmena saddhiṃ saṃsanditvā iṇaṃ vaḍḍhitvā bahuṃ uppādetvā te ubho kira pabbatavihāre dānaṃ datvā akāladhammasavaṇaṃ kārāpetvā sīlaṃ rakkhitvā cittaṃ pasādetvā kālakiriyaṃ katvā udumbarapabbate bhummadevatā hutvā nibbattiṃsu. Tesaṃ nibbattakāle udumbaramūlaṃ parivāretvā suvaṇṇarajatachattaṃ ussāpetvā nānāvaṇṇākapparukkhā ca uṭṭhahiṃsu. Tasmiṃ pabbate candamukhaleṇe1 māliyamahādevatthero2 dhammasavaṇaṃ ghosāpesi. Mahāmeghavaṇṇadevaputto3 ca devadhītā ca dhammasavaṇasaddaṃ sutvā devaghosanaṃ kārāpetvā sattaratanamayaṃ pallaṃkaṃ gahetvā dibbagandhaṃ dibbamālaṃ dibbavilepanaṃ dibbadhaja-
----------------------------------------------- --------------
1. Bī 1. Bī 2. Candanamukhaleṇe. 2. Bī 1. Bī 2. Rä. Māliya mahārevatatthero.
3. (Sabbesu:) mahāmeghavana rasa. Mahāmeghavaṇṇa.

* Rasa. Hallolaṃ nāma mahāgāmaṃ ahosi.

[SL Page 121] [\x 121/]

Chattādīni ussāpetvā mahantena yasena devasaṅghaparivārā dhammaṃ sotuṃ agamaṃsu. Akāladhammasavaṇaṃ kāritañca bhāvitañca dhammaṃ sutvā dhammasavaṇapariyosāne sādhukāraṃ adāsi. Thero te oloketvā tesaṃ katakammaṃ pucchi, therassa paṭipucchitakāle attano khalaṃ sodhitabhāvañca vitthārena kathetvā tassa nissandena idaṃ dibbasampattiṃ paṭilabhiṃti āha. Puna thero "tumhākaṃ āyu kittaka"nti pucchi. "Bhante, imasmiṃ pabbatamatthake sattavassikadārakassa telabharitaṃ kapālaṃ4 pājetuṃ5 samatthakāle ito cavitvā tāvatiṃsabhavane uppajjissāmā"ti kathesuṃ.

Duggatassa vatthu navamaṃ.
--------------

54. Vālaṅkara1 samuddapabbatamahāvihāravāsī-dhammadinnattherassa vatthumhi atthuppatti.

Vālaṅkara1-samuddapabbata-mahāvihāravāsī mahādhammadinnatthero paṃcasate bhikkhū gagetvā nāgadīpe cetiyaṃ vandituṃ nikkhamitvā anupubbena cārikaṃ caramāno vāḷagirivihāraṃ2 sampatto. Tasmiṃ vihāre vasitvā punadivase
----------------------------------------------- ----------------
4. Kē kalālaṃ. Rä.Kapalaṃ. Idaṃ pana vatthu rasavāhiniyaṃ "meghavaṇṇassa vatthu"ti nāmena dissati. Āyugaṇanāya puṭṭhe devatāya.

"Vaḍḍitvāna dharā dhīra, gilitvā pabbataṃ idaṃ yadā bhūmisamaṃ hoti, kūṭaṃ pi'ssa na dissati, sakaṭamaggo yadā hoti asmiṃ pabbatamuddhani telabhājanasampuṇṇaṃ sakaṭaṃ goṇā vahanti hi. Pājenti taṃ patodehi kumārā sattavassikā tadā ito cavitvāna tāvatiṃsa manorame"ti ādi vuttāni dissati. Tasmā idha "sattavassikadārakassa telabharitaṃ sakaṭaṃ pājetuṃ samatthakāle"ti pāṭho bhavitabbo.
5. Pavituṃ (sabbesu)

1. Rasa. Talaṅgara. Saddha. Talaguru pav. 2. Rasa. Sāgiriṃ nāma mahāvihāraṃ. Saddha.
Yeheligiri nam vihārayaṭa.

[SL Page 122] [\x 122/]

Bahulamassumahātissatthero therassa paravāre paṃcabhikkhusatāni ca attano parivāre pañcabhikkhusatāni ca gahetvā puṇṇasālakoṭṭhanāmagāme3 attano upaṭṭhakakulassa gehaṃ agamāsi. Manussā theraṃ disvā āsanaṃ paññāpetvā nisīdāpetvā sasakamaṃsarasena saha yāguñca adāsi. Antarabhattaṃ yeva (bahukhajjake pheṇaghatakapālapūvañca4 ghatapuṇṇa-sakkharena5 adaṃsu. Divābhuttakāle sasakamaṃsasūpena6 sasakamaṃsarasena sālibhattaṃ adaṃsu. Divābhattakiccaṃ niṭṭhāpetvā vihāraṃ gacchanto "bahū ayyā kuto āgatā"ti pucchiṃsu. Nāgadīpe cetiyaṃ vandanatthāya āgacchāmāni āhaṃsu. "Sve gamanabhattaṃ dassāma, imameva7 gahetvā pacchā gacchathā"ti vadiṃsu. Te sādhūti sampaṭicchitvā vihāraṃ gantvā mahādhammadinnatthero bahulamassumahātissattherena saddhiṃ evamāha. "Amhākaṃ sahassamattānaṃ bhikkhūnaṃ bhuttaṭṭhāne sasakaaṭṭhi mahārāsi ahosi. Edisaṃ8 pāṇātipātaṃ karontānaṃ kasmā na nivārethā"ti. Taṃ sutvā seṭṭhiputto "tumhākaṃ sve āgatakāle tumheva katheta bhante"ti āha. Punadivase āgantvā nisinnakāle etena niyāmena dānaṃ adaṃsu. Bhattakiccaṃ katvā nisinnaṃ bahulamassutissattheraṃ vanditvā maṅgalaṃ vaḍḍetha bhante"ti āha. Thero attano pāpitaṃ maṅgalaṃ mahādhammadinnattherassa pāpesi. Thero maṅgalaṃ vaḍḍhento tesaṃ katakammaṃ olokesi. Pāṇātipāte ca ādīnavaṃ kathesi. Upāsako "amhe pāṇātipātaṃ karontī"ti āha. "Evaṃ upāsakā"ti. Upāsako "amhākaṃ bhante, gehe sasamaṃsa na khīyati, cakkavāḷaparipuṇaṇa-parisāyapi dīyamāne khajjakaṃ ca sasamaṃsaṃ
----------------------------------------------- -----------------
3. (Sabbesu:) paṇṇasālato koṭṭhanāmagāme. Rasa. Puṇṇasālakoṭṭhakaṃ. Saddha. "Pūrṇaśālā nam gamaṭa" 4. Bī 1. Bī 2. Pheṇaghaṭakaphalapūvaṃ. 5. Bī 1. Bī 2. Ghaṭapuṇṇe sakkarena. 6. (Sabbesu:) sasakamaṃsapūvena 7. Bī 1. Bī 2 imaṃca
8. (Sabbesu:) ekadivasaṃ.

[SL Page 123] [\x 123/]

Ca atirekaṃ hoti. Ahaṃ pana asukena nāma kāraṇena uppajjatī ti najānāmi.. Tumhe pana uppajjanakāraṇaṃ jānitvā kathetha sāmī"ti āha. Tadā thero dibbacakkhunā olokento ito satasahassa-kappamatthake imassa aññatarasmiṃ kulagehe nibbattitvā piṇḍapātika-khiṇāsavattherassa sasakamaṃsarasena bhattadinaṭṭhānañca punadivase nimantetvā susodhitasakkharena ghatapuṇṇa-pūvadinnaṭṭhānañca addasa. So imassa kammassa nissande kappasatasahasse sasamaṃsaṃ ca susodhitasakkharena ghatapuṇaṇa-pūvañca akkhayassabhāvaṃ jānitvā attanādiṭṭhaniyāmaṃ kulānaṃ kathetvā sayaṃ agamāsi. Tāni kulāni therassa tussitvā yāvajīvaṃ mahādānaṃ datvā saggapathaṃ purento agamaṃsūti.

Talaṅgaratissapabbatavāsī1-mahādhammadinnattherassa vatthu dasamaṃ

Vaggo sampuṇṇo.
------------
------------------------------------------
1. (Sabbesu:) vālaṅkaratissa

[SL Page 124] [\x 124/]

55. Raṭṭhapālassa * vatthumhi atthuppatti.

Dakkhiṇamalaye eko raṭṭhiko attano upanāmitabhattaṃ dvāre bhikkhaṃ caritvā ṭhitaṃ bhikkhuṃ disvā cittaṃ pasādetvā sayaṃ abhuṃjitvā therassa adāsi. So pacchā kālakiriyaṃ katvā ketahālagāme1 nāma nibbatti, nāmena raṭṭhiko2 nāma ahosi. Sakalaketahālagāme ca janapade ca dhaññena etassa samāno nāhosi. Rājā tassa bhogasampannabhāvaṃ sutvā vīmaṃsanatthaṃ "amhākaṃ sāliṃ pesetū"ti sāsanaṃ pesesi. Raṭṭhiko taṃ sutvā gerukārasadise3 rattasāliyo pañcasakaṭasate pūrāpetvā pavāḷavaṇṇa-rattagoṇe yojetvā pesesi. Puna rājā mahāpūvacuṇṇaṃ detūti vatvā pesesi. Raṭṭhiko pañcasakaṭasatesu kummāsa-mahāpūvacuṇṇakhaṇḍaṃ kārāpetvā masāragallavaṇṇe kammāsagoṇe yojetvā pesesi. Puna māse pesetūti vatvā pesesi. Añjanavaṇṇakāḷāmāse pañcasakaṭasate pūrāpetvā añjanavaṇṇagoṇe yojetvā pesesi. Puna vīmaṃsanatthaṃ muggaṃ pesetūti vatvā pesesi. Pañcasakaṭasate muggaṃ pūrāpetvā nigguṇḍipupphavaṇṇe goṇe yojetvā pesesi. Rājā imaṃ kāraṇaṃ disvā sakaṭapaṭipāṭi kittake ṭhāne ṭhitanti paṭipucchi. Tiyojanamattake ṭhāne patiṭṭhitaṃ devāti āha. Rājā tussitvā muggasakaṭaparicchinnaṭṭhāne muggagāmaṃ nāma vihāraṃ kārāpesi. Tato paṭṭhāya taṃ janapadaṃ etassa gāmaṃ katvā adāsi. Raṭṭhikopi tato paṭṭhāya sabbabhikkhusaṅghassa mahādānaṃ datvā bahupuññaṃ katvā yāvatāyukaṃ ṭhatvā devesu uppajjatīti.
Raṭṭhapālassa* vatthu paṭhamaṃ.
-----------------
----------------------------------------------- ------------------
1. Rasa. Kadalisālagāme. 2. Rasa. Vilaso. 3. Gerukasadiseti bhavitabbaṃ.
*Rasa. Raṭṭhikaputtassa.

[SL Page 125] [\x 125/]

56. Devadattakaleṇe dhammasuta gāravilassa vatthumhi atthuppatti.

Mahāgāme kākavaṇṇatissa-mahārañño kāle vāḷaṃkaratissapabbatavāsī1 mahādhammadinnattherassa devadattaleṇe2 vasanakāle leṇāsanne ekasmiṃ vammike vasantassa gāravilassa3 jīvanabile gocaraṃ gaṇhato akkhī bhindiṃsu. So vedanāppatto hutvā leṇāsanne bhogaṃ ābhujitvā sayi. Tassa thero mahāsatipaṭṭhānasuttantaṃ kathesi. So taṃ dhammaṃ sutvā cittaṃ pasādetvā sayi. Tassa godho māretvā khādi. So dhammasutanissandena anurādhapure duṭṭhagāmanīabhayamahāraññokāle nagare aññatarassa kulassa gehe nibbattitvā tissāmacco nāma ahosi. Aparabhāge puññaṃ katvā kālakiriyasamaye gāravilakāle sutadhammadesanānissandena cavitvā tusitapure nibbattīti.

Gāravila-tissāmaccassa vatthu dutiyaṃ.
----------------------

57. Mahāgāme tissamahāvihāre dhammasutanesādassa vatthumhi atthuppatti.

Mahāgāme vasanto nesādo piyolo1 nāma. Etassa gehe chabhaṇḍasūkara-chabhaṇḍamiga-kukkura-vaṭṭakādichabhaṇḍā ca atthi pañcasatapāsaṃ ropesi. Pañcasataṃuggaḷapāsaṃ2 ropesi. Pañcasatasūlaṃ ropesi. Ekāhameva pañcasatamatte maṃsarūpe3 ghāteti. Luddo
----------------------------------------------- -------------
1. Rasa. Talaṅgaratissa. 2. Rasa. Mahārabbhakaleṇa. Saddha "devurubhā nam galleṇaka." 3. Rasa. Sivatto. Gāraviloti vacanaṃ aññattha ta diṭṭhapubbaṃ. Saddha "ekgaraṇḍiyek."
1. Rasa. Vidholo. 2. Bī 1. Bī 2. Uppalapāsaṃ. Adūhala pāsaṃ (?)
3. Rasa. Pāṇino.

[SL Page 126] [\x 126/]

Lohitapāṇī sabbe puttadāre maṃsavikkiṇaneneva posesi. Athekadivasaṃ maṃsaṃ alabhitvā vacchakānaṃ ṭhitaṭṭhāne tīṇaṃ pakkhipitvā tiṇakhādanatthāya jivhaṃ nīhaṭakāle jivhaṃ chinditvā pacāpetvā khāditvā sayi. Sabbarattiṃ dukkhino niddaṃ alabhitvā punadivase mahāgāme tissavihāraṃ gantvā devadūtasuttantaṃ sutvā tato paṭṭhāya pāṇātipātakammaṃ akatvā puññaṃ karonto aññehi bahumanussehi saddhiṃ goṭhasamuddassa udakaṃ kīḷantassa eko nāgarājā aggahesi. So attano sutadhammadesanaṃ anussari. Tassānubhāvena nāgarājā taṃ amāretvā attano vimānaṃ ānetvā tuyhaṃ sutadhammaṃ mayhaṃ kathehīti āha. So attano jānananiyāmena tassa kathesi. Nāgārājā pasīditvā etassa gehaṃ netvā sabbakāmadadaṃ maṇiratanaṃ datvā attano vimānameva agamāsi. So yāvajīvaṃ puññaṃ katvā taṃ maṇiratanaṃ attano dārakānaṃ datvā sayaṃ tissamahāvihāre pabbajitvā devadūtasuttantaṃ sutvā arahattaṃ pāpuṇi. Taṃ sutvā mahāgāme manussā bahū pāṇātipātā paṭiviratā ahesuṃ. Te manussā tato cavitvā sagge4 pūrayiṃsūti.

Nesādassa vatthu tatiyaṃ.
---------------

58. Hemāya vatthumhi atthuppatti.

(Anurādhapurato)1 pacchimapasse ekakulassa dhītā hemā nāma ahosi. Sā pitarā saddhiṃ dhammaṃ savaṇatthāya gantvā dhammacakkappavattanasuttantaṃ ekakkharaṃpi avināsetvā aggahesi. Aparabhāge mahātitthavāsī vāṇijakumāro pacchimapassaṃ gantvā etissā saddhiṃ saṃvāsaṃ kappetvā mahititthameva agamāsi. Athekadivasaṃ mātugāmo rattiyaṃ vāṇijaṃ
----------------------------------------------- ------------------
4. (Sabbesu:) saggesu. 1. Rasavāhinito uddhaṭaṃ.

[SL Page 127] [\x 127/]

Saritvā thalamaggena gacchante dūranti cintetvā samuddaṃ tarituṃ ārabhi. Taṃ eko nāgarājā disvā kuhiṃ gacchasīti pucchi. Sā avañcetvā attano gamanaṭṭhānaṃ kathesi. "Tvaṃ ayuttakamme niyuttā, dhammapadaṃ pana sutapubbaṃ atthī"ti āha. Sā sakkaccaṃ dhammacakkappavattanasuttaṃ sutabhāvaṃ kathesi. Taṃ sutvā nāgarājā pasanno anagghaṃ maṇisāraṃ pilandhāpetvā sabbālaṃkārehi alaṃkaritvā ānetvā mahātitthe vāṇijassa ghare patiṭṭhāpesi. Manussā hatthisāraṃ disvā "tvaṃ imaṃ kuto laddhā"ti pucchiṃsu. Sā attano laddhaniyāmaṃ kathesi. Te asaddahitvā rañño kathesuṃ. Rājā etissā hatthato hatthasāraṃ gaṇhāpesi. Taṃ etissā hatthato muttamatte yeva pāsāṇaṃ ahosi. Puna taṃ etissā yeva dāpesi. Puna hatthasārameva ahosi. Vīmaṃsanatthaṃ puna gaṇhāpesi. Parivattitvā pana phalikāvaḷī viya ahosi. Rājā tussitvā sahassaṃ dāpetvā tassā taṃ gāmameva pesesi. Sā dhammānubhāvaṃ viditattā dhammaṃ sutvā puññaṃ katvā saggaparāyanā ahosīti.

Hemāya vatthu catutthaṃ.
---------------

59. Kañcanadeviyā vatthumhi atthuppatti.

Aparena samayena devaputtanagare pattapūjaṃ nāma karonti. Taṃ pūjaṃ karaṇasamaye rājā sabbaratanamayaṃ rathaṃ sajjāpetvā cattāro kumudapattavaṇṇe sindhave yojāpetvā sattaratanena sajjite asītihatthaveluagge satthuparibhuttaṃ selamayaṃ maṇipattaṃ muttākaṃcuke pakkhipitvā veluṃ rathe ṭhapetvā nagaraṃ padakkhiṇaṃ katvā nagaramajjhe susajjitamaṇḍape ṭhapetvā mahāpūjaṃ katvā sattadivase mahā dhammasavaṇaṃ kārāpesi. (Rājā) tasmiṃ samāgame tasmiṃ janapade bahumanussā ca devatā ca yakkhā ca rakkhasā ca nāgasupaṇṇā ca manussavesaṃ gahetvā imaṃ

[SL Page 128] [\x 128/]

Samāgamaṃ olokenti. Ettha paneko nāgarājā ekaṃ mātugāmaṃ disvā etissā paṭibaddhacitto hutvā attano ruciṃ kārāpetuṃ asakkonto kuddho nāsāvātaṃ vissajjesi. Mātugāmassa citte saddhābalena taṃ nāsetuṃ asakkento jāṇuto paṭṭhāya bhogena veṭhento sakalasarīraṃ veṭhetvā sīsamatthake phaṇaṃ dhārento sabbarattiṃ yāva suriyuggamanā tāva aṭṭhāsi. Gāmadārikāya dhammasavaṇabalena aṇumattampi dukkhaṃ nāhosi. Punadivase manussā taṃ disvā pucchiṃsu. Sā taṃ kāraṇaṃ vitthārena tesaṃ kathesi. Sā nāgarañño saccakiriyamakāsi: "ahaṃ yena kāraṇena dhammasavaṇe garuṃ katvā nāgarañño vacanaṃ nākāsiṃ, tena saccena mama sarīrato muñcatū"ti. Nāgarājā tassā saccabalena veṭhetuṃ asakkonto bhogaṃ viniveṭhetvā bahuphaṇaṃ māpetvā taṃ gāmadārikaṃ phaṇagabbhe nisīdāpetvā bahunāgamāṇavakehi parivāretvā udakapūjaṃ nāma mahāpūjaṃ akāsi. Manussā taṃ acchariyaṃ disvā pasannā aṭṭhārasakoṭidhanena pūjesuṃ. Sā gāmadārikā attano vittadhanapaṭilābhaṃ oloketvā yāvajīvaṃ komāriyabrahmacariyaṃ caritvā kālakiriyaṃ katvā tasmiṃ nagare rājagehe nibbatti. Etissā mātukucchito nikkhantadivase sakalanagare ratanavassaṃ vassī. Sā tena nāmena kañcanadevī nāma ahosi. Samantapāsādikā ahosi. Tassā mukhato uppalagandho vāyati, sarīrato candanagandho niccharati, nātidīghā, nātirassā, sīlādiguṇayuttā. Sakalasarīrato bālasuriyo viya raṃsiyo niccharanti. Tassā sarīrobhāsena catuhatthagabbhe dīpakiccaṃ natthi. Tassā rūpasampattiṃ sutvā sakalajambudīpe rājāno paṇṇākāraṃ pahiṇiṃsu. Sā pana dārikā pañcakāmaguṇe ananugiddhattā pitaraṃ rājānaṃ anujānāpetvā pabbajitvā arahattaṃ pāpuṇīti.
Kañcanadeviyā vatthu pañcamaṃ.
------------------

[SL Page 129] [\x 129/]

60. Bodhirājadhītāya vatthumhi atthuppatti.

Taṃ yathānusūyate:-

Laṃkādīpe hatthadolināmagāme1 ekā dārikā sobbhaṃ pavisitvā ṭhitamaruttarukkhe pupphaṃ gaṇhituṃ dukkhena gacchante disvā setuṃ katvā pāḷibhaddadaṇḍaṃ ṭhapesi. Atha aparabhāge sā cavitvā tassa nissandena pāṭaliputtanagare somadattarañño dhītā hutvā nibbatti. Nāmena bodhi nāma ahosi. Etissā katakammanissandena ākāsagāmī sindhavo nibbatti, nāmena suvīrako ahosi. Imissā pana rājadhītāya pitā rājā imassa sindhavassa piṭṭhe nisīditvā ekadivasameva tikkhattuṃ mahābodhiṃ vandituṃ gacchati. Sā kumārikā pitaraṃ nikkhamitvā gacchantakāle "kattha gacchatha ayyā"ti āha. Rājā na kiñci kathesi. Atha rājā etissā punappunaṃ bahudivase paṭipucchante atītānāgata-sabbabuddhānaṃ kilesapañjaraṃ viddhaṃsitaṭṭhānaṃ, atītabuddhānaṃ sirasmiṃ udakāsittaṭṭhānaṃ mahābodhiṃ vandituṃ gacchāmīti āha. Taṃ sutvā kumārikā "ahaṃ pi gantuṃ sakkomī"ti āha. Rājā "tava gantuṃ na sakkā"ti āha. Sā punappunaṃ nibandhitvā anekapariyāyena yācitvā tato paṭṭhāya raññā saddhiṃ mahābodhiṃ vandituṃ gacchati. Aparena samayena rājā maraṇamañce nipanno cintesi. Mama dhītā pi teneva niyāmena bodhiṃ vandituṃ gacchissati, etissā bhayaṃ uppajjamānaṃ tato uppajjeyyāti cintetvā rājā sindhavaṃ pakkosāpetvā kaṇṇesu mantetvā "ahaṃ tuyhaṃ upakāro, maṃ nissāya mahantaṃ yasaṃ anubhavasi, mama dhītaraṃ tuyhaṃ paṭipādessāmi. Tvaṃ tassā appamatto rakkheyyāsī"ti vatvā rājā kālakiriyaṃ akāsi. Rājadhītā piturañño niyāmena gantvā mahā
----------------------------------------------- --------------
1. Rasa. Hakureḷiti eko gāmo.

[SL Page 130] [\x 130/]

Bodhiṃ vandati. Etissā bodhiṃ vandantiyā manussā disvā evaṃ cintesuṃ: evarūpaṃ itthiratanaṃ rājā disvā amhākaṃ mahāsampattiṃ dassatīti, cintetvā gantvā rañño kathesuṃ. Rājā caturaṃginiyā senāya gantvā mahābodhiṃ parikkhipitvā gaṇhathāti yojesi. Rājapurisā samantato rājadhītaraṃ gaṇhituṃ upasaṃkamiṃsu. Te disvā rājadhītā vegena gantuṃ laṃghitvā assapiṭṭhe pati. Sindhavo vegena gantvā ākāsaṃ pakkhanditvā rājadhītā assapiṭṭhito gaḷi. Sindhavo rājadhītaraṃ patantaṃ disvā tassā pituraññā kathitaṃ anussaritvā patantaṃ rājadhītaraṃ kese ḍasitvā uddhaṃ ukkhipitvā patamānaṃ piṭṭhiṃ datvā taṃ gahetvā ākāsena gantvā pāṭaliputtanagare patiṭṭhāpesi. Sā yāvajīvaṃ puññaṃ katvā saggaparāyanā ahosīti.

Bodhirājadhītāya vatthu chaṭṭhaṃ.
--------------------

61. Ajagarena gahitakāḷasigālassa1 vatthumhi atthuppatti.

Nandakeraantovāpiyaṃ2 kāḷasigālaṃ1 pimbaro3 aggahesi. Taṃ gopālako disvā gahetvā aṭṭhāsi. Pimbaro3 kāḷasigālaṃ vissajjetvā gopālakaṃ aggahesi. Sigālo dārakassa gahitabhāvaṃ ñatvā gantvā tattha tattha ḍasitvā saddaṃ katvā avidūre kasante manusse disvā tattha gantvā tesaṃ avidūre ṭhapitavatthaṃ ḍasitvā saddāyanto palāyati. Manussā taṃ disvā anubandhiṃsu. Sigālo pimbarassa āsanne vatthaṃ chaḍḍetvā pakkāmi. Manussā pimbaraṃ māretvā dārakaṃ vissajjāpesunti

Kāḷasiṅgālassa2 vatthu sattamaṃ.
----------------------------------------------- -----------------
1. Rasa. Kāṇasigāla. 2. Rasa. Daṇḍagoṇagāme.(Sabbāsu puttikāsu:)- antovāsiyaṃ
3. Pimbarasaddo pāḷiyaṃ na dissati. Ajagara saddopi ettha atthi yeva "pimburā" iti sīhaḷavacana. Pimbarasaddato. Āgataṃti maññāmi. [Sahasv14]
[SL Page 131] [\x 131/]

62. Byagghassa vatthu.

Cūlakandaraṭṭhāsannaṭṭhāne1 bārāṇasīnagare majjhe khaṇḍaṃ3 atthi. Khaṇḍamajjhe byaggho ubhoakkhikāṇa pitaraṃ posento tattha vasati. Imassa pana byagghassa sahāyo tuṇḍilo nāma suvapotako atthi. So khaṇḍadvāre ekasmiṃ rukkhe vasati. Ekasmiṃ samaye paccanta gāmavāsī manusso attano mātugāmena saddhiṃ kalahaṃ katvā bāraṇasiṃ gacchanto khaṇḍadvāraṃ sampatto. Suvapotako taṃ jiṇṇabhāvappattaṃ disvā kāruññaṃ katvā attano santikaṃ pakkositvā tvaṃ kattha gacchasīti āha. Parakhaṇḍaṃ gacchāmīti āha. "Khaṇḍamajjhe vasanto eko byaggho atthi. Etasmiṃ magge tvaṃ mā gacchāhī"ti āha. So suvassa vacanaṃ anādiyitvā gacchāmīti āha. "Tvaṃ anivattitvā yadi etena maggena gacchasi. Magge eko byaggho mama sahāyo, yadi so taṃ gaṇhāti, mama vacanaṃ vatvā gacchāhī"ti āha. So manusso suvassa paduṭṭhacitto taṃ muggarena paharitvā māretvā araṇiaggiṃ katvā maṃsaṃ khāditvā khaṇḍaṃ āruhi. Khaṇḍamajjhe byaggho saddaṃ katvā aṭṭhāsi. So byagghaṃ disvā "tava sahāyakassa santikā āgatomhī"ti āha. Taṃ sutvā so attamano hutvā taṃ gahetvā attano vasanaṭṭhānaṃ agamāsi. So tassa khāditabbaṃ datvā khādāpetvā santappetvā pitūsantike nisīdāpetvā sayaṃ khaṇḍaṃ agamāsi. Puttassa gatakāle byagghassa pitā etassa manussassa kammaṃ pucchitvā attano puttassa sahāyaṃ suvapotakaṃ māretvā khāditabhāvaṃ aññāsi. Puttassa āgatakāle tavasahāyaṃ suvapotakaṃ mārita-coroti āha. Tumhehi kathaṃ ñātoti āha so attano ñātakāraṇaṃ kathesi. ----------------------------------------------- ---------------
1. Rasa. Cūlaraṭṭhāsanne 2. Rasa. Bārāṇasīnagare. 3. Ettha khaṇḍa-saddena ummaggo adhippetoti maññāmi. Rasavāhiniyaṃ "paṃsupabbataṃ vinivijjhitvā mahāmaggo"ti dissati.

[SL Page 132] [\x 132/]

So domanassappatto hutvā vegena khaṇḍadvāraṃ gantvā saddaṃ katvā taṃ adisvā luñcitvā chaḍḍitapattaṃ disvā māritabhāvaṃ jānitvā agamāsi. So byagghassa gatabhāvaṃ jānitvā pitaraṃ pāsāṇena paharitvā puttassa āgamanaṃ olokento nilīno aṭṭhāsi. Byagghassa āgatakāle bhīto āgantvā pāde urena sayi. Byaggho kinti kathesi, mayhaṃ sāmi jīvitaṃ dehīti āha. So tassa katakammaṃ passanto pi mama sahāyassa sāsanaṃ āhaṭa guṇavantassa antare dubbhituṃ na yuttanti vatvā taṃ assāsetvā sayaṃ kālaṃkatvā sagge nibbattīti.

Byagghassa vatthu aṭṭhamaṃ.
--------------

63. Lāvabhāradinnassa1 vatthu.

Sāvatthivāsī manusso uttarāpathaṃ gacchanto gimhakāle majjhantikasamaye atiuṇhe tambūlapattaṃ ca pūgakhaṇḍaṃ ca gahetvā ātapena kilamanto rukkhamūle nisīditvā tambulapaṇṇaṃ khādati. Uttarāpathena āgacchanto2 eko manusso tambūlaṃ khādantassa santikaṃ gantvā pānīyaṃ atthīti pucchi. Natthīti āha. Tambūlaṃ dehīti vatvā tampi na labhitvā attano hatthe cattāro kahāpaṇe datvā ekaṃ labhi. So tattheva nisinno khāditvā pipāsaṃ vinodetvā etassa sinehaṃ katvā attano attano gamanaṭṭhānaṃ agamaṃsu. Atha aparabhāge dvepi te manussā attano attano nāvaṃ abhirūhitvā videsaṃ gacchantā dvinnampi janānaṃ nāvā bhijjiṃsu. Dve yeva te janā arogā ahesuṃ. Avasesā manussā macchakacchapabhakkhā ahesuṃ te satta divase samuddaṃ tariṃsu. Sattame divase dvepi
Samuddapiṭṭhe sammukhā ahesuṃ. Tambūlaṃ
----------------------------------------------- -----------------
1. Rasa. Phalakakhaṇḍadinnassa 2 (sabbesu:) gacchanto

[SL Page 133] [\x 133/]

Vikkiṇitvā gahitamanussassa chalāvabhāraṃ3 atthi, itarassa natthi. So attano kahāpaṇaṃ gahetvā tambūlapattadinnaguṇaṃ saritvā attano chalāvabhārakhaṇḍaṃ3 aparassa adāsi so chalāvabhārakhaṇḍe3 sayitvā samuddaṃ taranto taṃ pahāya purato aṭṭhāsi. Aparo pana ossaṭṭhaviriyo udake osīdi. Tadā samuddarakkhikā maṇimekhalā nāma deva dhītā etaṃ osīdantaṃ disvā sappuriso esoti tassa guṇaṃ anussaritvā taṃ gahetvā velante sayāpesi. Itarassapi ānīte etassa guṇo hotūti cintetvā attano ānubhāvena velantaṃ pāpesi. So taṃ disvā "tvaṃ kathaṃ purato ahosī"ti pucchi. "Ahaṃ mama idhānītaṃ kiñci na jānāmī"ti āha. Devadhītā attano katabhāvaṃ ārocetvā dibbavatthaṃ dibbālaṃkāraṃ datvā āharitvā sāvatthiyaṃ patiṭṭhāpesi. Te tato paṭṭhāya dānaṃ datvā sīlaṃ rakkhitvā ubhopi janā saggaparāyaṇā ahesunti.

Lāvabhāradinnassa vatthu navamaṃ.
------------------

64. Coragehe vasita-manussassa vatthumhi atthuppatti.

Eko manusso maggaṃ gacchanto aññatarasmiṃ gāme ekasmiṃ kulagehe nivāsaṃ kappesi. Tasmiṃ gehe manussā yāgubhattaṃ datvā posesuṃ.1 So tasmiṃ gehe manussehi saddhiṃ mittasanthavaṃ katvā attano gamanaṭṭhānaṃ agamāsi. Aparabhāge taṃ corakammena gahetvā rañño dassesuṃ. Rājā naṃ coragehe ṭhapāpesi. Tassa coragehe vasantasseva dvedasavassāni atikkamiṃsu. Atha aparena samayena etassa manussassa gehadinnamanusso attano kammena gato etassa
----------------------------------------------- ------------------
3. Rasa: phalakakhaṇḍaṃ 1. Pesesuṃ (sabbesu.)

[SL Page 134] [\x 134/]

Coragehe addasa. So taṃ disvā mayhaṃ kattabbaṃ kathehīti āha. Mama idha vasantasseva dvādasasaṃvaccharaṃ atikkantaṃ, mayhaṃ āhāraṃ khāditvā āgamanakālaṃ maṃ ito muñcanupāyaṃ karohīti āha. Etassa kathitaṃ sutvā rakkhikānaṃ etaṃ vissajjethāti āha. Te imaṃ aññattha vissajjetuṃ na sakkā, yāva so āgacchati, tāva tvaṃ ayasaṃkhalikabandhane nisinno vissajjetuṃ sakkāti āhaṃsu. So sādhūti vatvā saṃkhalikaṃ etassa pādā muñcitvā attano pāde katvā sayaṃ coragehe vasitvā aparaṃ muñcāpesi. So gantvā puna nāgacchi. So pana manusso coragehe yeva dvādasavassāni vasi. Ettakaṃ kālaṃ vasantopi aññesaṃ āhāraṃ dethāti na kathitapubbo, anucciṭṭha-āhāraṃ2 labhitvā khādi. Etena niyāmena dvādasavassāni āhāraṃ labhi. Atha tasmiṃ samaye rañño putto vijāyi. Maṅgalakāle coragehadvāraṃ vivarāpesi. Dvāranīharaṇakāle yeva3 corā gatā, so pana manusso na nikkhami. Ārakkhakānaṃ "tvaṃ kasmā anikkhanto"ti vutte ahaṃ rañño4 corabhāvena4 anikkhanto, andhakāre nikkhamissāmī"ti āha. Keci adassanasamaye nikkhamitvā nagare vissāsikānaṃ abhāvena dhammena uppajjana-āhāraṃ labhanaṭṭhānaṃ gamissāmīti nagarā nikkhamitvā āmakasusānaṃ gantvā mataka-manussasarīrato maṃsaṃ gahetvā manussasīsakapāle pakkhipitvā manussa-sīsehi uddhanaṃ5 katvā susāne aggialātena6 aggiṃ katvā chārikanibbāpanatthāya āvāṭeṭhapita-udakaṃ gahetvā manussaaṭṭhinā āloletvā maṃsaṃ pacanto sayaṃ sākhaṃ nivāsetvā attano nivatthapilotikaṃ vātāvaraṇaṃ katvā aṭṭhāsi. Tassa āsanne pulilarukkhe7 adhivatthā devatā imaṃ kāraṇaṃ oloketvā
----------------------------------------------- --------------
2. Anicchiṭṭha (sabbesuṃ) 3. (Sabbesu:) corā nīharaṇakālasseva. 4. Rasa. Paññātabhāvena 5. Bī 2. Unandhaṃ 6. (Sabbesu:) aṭṭhialātena. 7. Bī 1. Bī 2. Pulinarukkhe. Kē rä. Pulitarukkhe.

[SL Page 135] [\x 135/]

Tassa santikaṃ gantvā "tava idaṃ kammaṃ sabbaṃ asundaraṃ, tava nivatthapilotikena vātāvaraṇaṃ karosi, kimettha kāraṇa"nti? "Ahaṃ bālassa sarīre pahaṭaṃ vātaṃ etasmiṃ paharaṇakabhayena vātāvaraṇaṃ akāsi"nti āha. "Ko bālassa doso"ti āha. Heṭṭhā vuttavidhānaṃ sabbaṃ kathesi. Ahampi satthuno mahāmaṅgalasuttaṃ kathanadivase imasmiṃ rukkhe nisinno bālassa dosaṃ kathente assosinti vatvā devatā tassa pasīditvā taṃ attano vimānaṃ netvā nahāpetvā dibbavatthālaṅkārehi sajjetvā dibbapānaṃ datvā mahantaṃ sammānaṃ katvā nagare rajjaṃ adāsīti.

Coragehe vasita-manussassa vatthu dasamaṃ.
---------------------------

Vaggo sampuṇṇo.

[SL Page 136] [\x 136/]

65. Maruttabrāhmaṇassa vatthumhi atthuppatti.
Candabhāgasirigaṅgātīre mahāgāmaṃ1 nāma atthi. Tattha vasanto maruttabrāhmaṇo nāma vohāratthāya takkasīlaṃ gantvā nivattitvā āgacchanto antarāmagge ekasmiṃ sāle2 kuṭṭharogāturaṃ sunakhaṃ disvā kāruññaṃ katvā nikkavalliṃ3 takkambilena madditvā pāyesi. Sunakho pākatiko ahosi. So brāhmaṇassa attano upakārabhāvaṃ sallakkhetvā teneva saddhiṃ agamāsi. Brāhmaṇo attano gehaṃ gantvā attano sabhāgakulena āvāhaṃ gahetvā vihāsi. Atha aparena samayena tassa brāhmaṇassa bhariyā mūḷhagabbhā ahosi. Kucchimhi matadārakaṃ khaṇḍaṃ khaṇḍaṃ katvā nīharisu. Brāhmaṇo nibbinditvā tāpasapabbajjaṃ pabbajitvā vane vihāsi. Tasmiṃ samaye tassa bhariyā aññena purisena saddhiṃ saṃvāsaṃ akāsi. Sā pana mātugāmā tāpasaṃ māretuṃ niyojesi. Tesaṃ dvinnaṃ vacanaṃ sutvā sunakho teneva saddhiṃ agamāsi. So pana manusso gacchanto tāpasassa assamapadena bahigatakāle agamāsi. So tāpasassa āgamanaṃ olokento gacchantare nilīno acchi. Sunakho tassa pamādaṃ oloketvā dhanujiyaṃ khāditvā khaṇḍaṃ akāsi. Manusso pabujijhitvā jiyaṃ chinnaṃ disvā puna vaḍḍhetvā ṭhapesi. Tañca khāditvā khaṇḍaṃ akāsi. Tāpasassa āgatakāle māremīti nikkhami. Sunakho tassa piṇḍimaṃsaṃ paharitvā patitassa mukhaṃ khāditvā dubbalaṃ katvā saddaṃ akāsi. Tāpaso sunakhassa saddaṃ sutvā gantvā olokento taṃ manussaṃ vināsappattaṃ disvā tassa kāruññaṃ katvā paṭijaggi. Tāpasassa ñātimanussā māretuṃ payuttabhāvaṃ sutvā tassa santike taṃ manussaṃ
----------------------------------------------- ------------------
1. Rasa.Homagāmaṃ 2. "Sālāyā"ti vattabbaṃ. 3. Rasa. Nīlavalliṃ.

[SL Page 137] [\x 137/]

Disvā "imaṃ kasmā paṭijaggatha? Tumhākaṃ māretuṃ payuttacoro"ti āhaṃsu. Tāpaso tesaṃ kathaṃ agahetvā posetvā balappattaṃ pāpesi. So tasmiṃ yeva vasitvā chaḷabhiññaṃ uppādetvā saggaparāyano ahosīti.

Maruttabrāhmaṇassa vatthu paṭhamaṃ.
--------------------

66. Pānīyadinnavatthumhi atthuppatti.

Jambudīpatale eko manusso candabhāgasirigaṃgātitthe nāvaṃ abhirūhitvā paratīraṃ gacchati. Tasmiṃ nāvāya garubhārā ekā mātugāmā gaṃgāmajjhaṃ gatakāle pānīyaṃ dethāti āha sesamanussā tassā nādaṃsu. Eko manusso pānīyaṃ gahetvā tassā mukhe āsiñci. Tasmiṃ khaṇe tassā gabbhavuṭṭhānaṃ ahosi. So etissā santike katipayadivase vasi ubhopi nāvāya otaritvā gamanadarathaṃ paṭippassambhetvā tato nikkhamitvā attano attano nagaraṃ yeva sampāpuṇiṃsu. Aparabhāge ayaṃ manusso ekena manussena bhattapuṭaṃ gahetvā tassā itthiyā vasananagaraṃ pavisitvā nivāsaṃ alabhitvā dovārikaṃ ārocetvā1 ambilamāle nipajji. Taṃ rattiyaṃ dhanacorā dhanasāraṃ gahetvā palāyantā, manussehi anubandhantā(naṃ) taṃ vatthuṃ ambilamāle pātetvā palāyiṃsu. Manussā āgantvā taṃ āgantukaṃ coroti bandhitvā aggahesuṃ. Punadivase rañño dassesuṃ. Rājā taṃ corosīti2 paṭipucchitvā na coromhīti vutte pi "tvaṃ na coromhīti vadasi, aññaṃ ayaṃ coroti na vadasi, taṃ ṭhapetvā aññaṃ coraṃ na passāma, gaccha naṃ mārethā"ti pesesi. Sā pana mātugāmā3 taṃ saṃjānitvā
----------------------------------------------- ------------------
1. Bī 1 bī 2. Rocetvā 1.Rä.Tvaṃ na corosmīti 2. "Mātugāmo"ti bhavitabbaṃ.

[SL Page 138] [\x 138/]

Rañño santikaṃ gantvā "eso pana na coro āgantuko, mā taṃ mārethā"ti āha. Rājā asaddahitvā māretumeva payojesi. Evaṃ sante imaṃ manussaṃ mama anuggahena vissajjethāti āha. Rājā "etaṃ agghāpetvā dhanaṃ datvā gaṇhā"ti āha. Mayhaṃ gehe etaṃ agghanadhanaṃ natthi, mama sattaputtehi saddhiṃ sabbe dāsadāsī katvā etassa jivitaṃ dethāti āha. Rājā tassā kathaṃ sutvā "tvaṃ imaṃ āgantuko ti vadasi, sattaputtehi saddhiṃ tava attānaṃ kasmā paresaṃ pariccajasī"ti āha. Sā etassa pubbeva attano upakārakabhāvaṃ kathesi. Rājā taṃ manussaṃ pakkosāpetvā paṭipucchi. So tassā attano kata-upakāraṃ kathesi. Rājā tussitvā "tvaṃ kadā āgatosī"ti āha. Hiyyo devāti. Tava āgatabhāvaṃ ko jānātī"ti āha. Dovāriko jānāti devāti āha. Rājā dovārikaṃ pakkosāpetvā tathā āgatabhāvaṃ jānitvā somanasso hutvā tassa mahantaṃ yasaṃ datvā mātugāmassa bahudhanaṃ dāpesi. Te ubhopi puññaṃ katvā saggaparāyanā ahesunti.

Pānīyadinnavatthu dutiyaṃ.
-------------
67. Sahāyassa jīvitadinnavatthumhi atthuppatti.

Sāvatthinagare somabrāhmaṇo nāma somadattabrāhmaṇena saddhiṃ jūtaṃ1 kīḷati. Somadattabrāhmaṇo etassa uttarāsaṃgaṃ ca lañchanamuddikaṃ ca jini. Etaṃ gahetvā gacchanto somabrāhmaṇaṃ ehi gacchāmāti āha. "Mayhaṃ ettheva ṭhānaṃ manāpaṃ viya khāyati, ekasāṭako hutvā antaravīthiṃ otariṃtu na sakkomī"ti āha. Evaṃ
----------------------------------------------- ---------------
1. Bī 1. Bī 2. Dūtaṃ.

[SL Page 139] [\x 139/]

Sante uttarāsaṃgaṃ gaṇhāti vatvā uttarāsaṃgaṃ adāsi. Tampi gahetvā na gacchati. Idāni kasmā na gacchasīti āha. Lañchanamuddikaṃ agahetvā gate dārakā kalahaṃ karissantīti āha. Evaṃ sante tuyhaṃ pahonakakāle dehīti vatvā lañcanamuddikampi adāsi. Muddikaṃ datvā attano attano gehaṃ agamaṃsu. Athekadivasaṃ somadattabrāhmaṇaṃ paradārikakammena gaṇhitvā rañño dassesuṃ. Rājā tassa sobhaggappattaṃ2 passitvā amārāpetvā ovādaṃ datvā "gaccha, mā puna evarūpaṃ akāsī"ti pesesi. Punavāre tatheva aggahesuṃ. Rājā taṃ mārāpetuṃ pesesi. Somabrāhmaṇo somadattabrāhmaṇaṃ oloketvā rañño santikaṃ gantvā "mama jīvitaṃ etassatthāya dammi ayyā"ti āha. Rājā etassatthāya manussaṃ dehīti āha. So sādhūti vatvā etaṃ vissajjāpetvā mā mārethāti āha. Somadattabrāhmaṇaṃ vissajjetvā somabrāhmaṇaṃ māresuṃ. So cavitvā devaloke nibbatti. Mahantaṃ dibbasampattiṃ paṭilabhitvā accharāsahassaparivuto devadhammena samannāgato ahosi. Aparo pana etassatthāya kusalaṃ katvā pattiṃ adāsi. Etassa pattiṃ dinnadivase devatā atirekena sampattiṃ paṭilabhi. Devatā attano sampattiṃ oloketvā attano katakammaṃ olokento attano sahāyassa jīvitadinnaṭṭhānaṃ saritvā somanasso hutvā devalokaṃ netvā tassa attano ānubhāvena attano devasampattiṃ datvā devaloka sattāhaṃ vasāpetvā ānetvā sakaṭṭhāne patiṭṭhāpesi. Dibbasampattiṃ diṭṭhassa3 manussasampatti na ruccati. So puriso dubbaṇṇo ahosi. Atha devaputto brāhmaṇassa dukkhitabhāvaṃ jānitvā cintāmaṇiṃ adāsi. Brāhmaṇo tato paṭṭhāya sukhappatto ahosi. Tassa brāhmaṇassa mātugāmo attānaṃ anolokentaṃ cittasokena milātā ahosi. Devaputto
----------------------------------------------- --------------
2. Rasa rūpasampattiṃ. 3. Dinnassa (sabbesu:) 2. "Tāya' iti bhavittabba"

[SL Page 140] [\x 140/]

Taṃ oloketvā āgantvā paṭipucchitvā taṃ dibbahatthena parimajjitvā manussattabhāvaṃ atikkamāpetvā dibbaphassena samannāgataṃ akāsi. Brāhmaṇo tato paṭṭhāya tena4 saddhiṃ abhiramanto bahukusalaṃ katvā attano sahāya devaputtassa santikaṃ gatoti.

Sahāyassa jīvitadinnavatthu tatiyaṃ.
--------------------

68. Yakkhassa palāyitavatthumhi atthuppatti.

Kosalamahārañño janapade tuṇḍagāme buddhadāso nāma manusso buddhaṃ saraṇaṃ gato ahosi. Aññataro janapadamanusso ekena kammena vicaranto tuṇḍagāme tasseva ghare nivāsaṃ aggahesi. Tassa pana manussassa sarīre yakkho āviṭṭho ahosi. Sopi yakkho tassa pacchato āgantvā gāmampatvā buddhaṃ saraṇaṃ gatassa upāsakassa tejena gehaṃ pavisituṃ asakkonto taṃ manussaṃ nikkhamantaṃ olokento bahigāme sattāhaṃ aṭṭhāsi. So pi manusso sattame divase attano janapadaṃ gantukāmo nikkhami. Tassa nikkhantasseva yakkho aggahesi. Manusso kasmā maṃ aggahesīti āha. Tavatthāya mayhaṃ idhaṭṭhānaṃ sattāhaṃ vasatīti1 āha. Evaṃ sante tuyhaṃ kiṃ dammīti pucchi. Mayhaṃ bhattaṃ dehīti āha. Evaṃ sante mayhaṃ gharasmiṃ vasanakāle kasmā na aggahesīti āha. Tuyhaṃ nivutthaghare buddhaṃ saraṇaṃ gato atthi, tassa tejena pavisituṃ asakkonto bahiṭṭhitomhī āha. Kiṃ vatvā saraṇaṃ aggahesīti āha. Buddhaṃ saraṇaṃ gacchāmī,ti vatvā saraṇaṃ aggahesīti āha. So manusso sādhūti vatvā ahaṃ pi buddhaṃ saraṇaṃ gacchāmīti āha. Tassa evaṃ vutte yeva yakkho mahāsaddaṃ katvā
----------------------------------------------- ---------------
4. "Kāya" iti bhavitabbaṃ. 1. "Bhavatī"ti yuttataraṃ. [Sahasv15]
[SL Page 141] [\x 141/]

Palāyi. So manusso buddhaṃ saraṇāgamena guṇaṃ anussaritvā yāvajīvaṃ buddhaṃ saraṇaṃ atirekena saritvā āyupariyosāne manussadehaṃ chaḍḍetvā sagge nibbattīti.

Saraṇāgamanavatthu catutthaṃ.
----------------

69. Micchādiṭṭhikassa vatthumhi atthuppatti.

Rājagahanagare micchādiṭṭhikassa putto ca sammādiṭṭhikassa putto ca dve janā guḷakīḷaṃ kīḷanti. Sammādiṭṭhikassa putto guḷaṃ khipanto "namo buddhassā"ti vatvā guḷaṃ khīpati, micchadiṭṭhikassa putto guḷaṃ khipanto "namo brahmuno"ti vatvā khipati. Sammādiṭṭhikassa putto jināti, micchādiṭṭhikassa putto parajjati. Tato micchādiṭṭhikassa putto niccaṃ1 jinantaṃ disvā tvaṃ kinti vatvā guḷaṃ khipasīti āha. So namo buddhassāti vatvā khipāmīti āha. So tato paṭṭhāya evaṃ vatvā guḷaṃ khipati. Athekadivasaṃ micchādiṭṭhikassa putto sakaṭaṃ gāhāpetvā attano pitarā saddhiṃ dāruatthāya agamāsi. Dārūni gahetvā āgacchanto dvārasamīpe sakaṭaṃ vissajjetvā tiṇaṃ khādanatthāya goṇe vissajjesi. Goṇā aññehi goṇehi saddhiṃ antonagaraṃ pavisiṃsu. Pitā "goṇe yojetvā sāyaṇhasamaye sāyaṇhasamaye sakaṭaṃ gahetvā āgaccheyyāsi"ti vatvā sayaṃ nagaraṃ pāvisi. Putto sāyaṇhasamaye nagaraṃ gantukāmo goṇe adisvā bahinagare heṭṭhāsakaṭe sayi. Rattikāle sammādiṭṭhiyakkho ca micchādiṭṭhiyakkho ca dve gocaraṃ gavesanto imaṃ dārakaṃ disvā micchādiṭṭhiyakkho sammādiṭṭhiyakkhena yāvatatiyaṃ vāriyamānopi tassa vacanaṃ anādiyitvā dārakaṃ khādāmīti vatvā
----------------------------------------------- -----------------
1. Puttikāsu ayaṃ pāṭho ūno. Mayā rasavāhinito uddhaṭo sahassavatthumhi "parājinantaṃ"ti ettakameva dissati.

[SL Page 142] [\x 142/]

Gantvā pādesu aggahesi, tasmiṃ khaṇe dārako "namo buddhassā"ti āha yakkho bhayappatto hutvā paṭikkhipitvā2 aṭṭhāsi. Sammādiṭṭhiyakkho "tvaṃ ayuttaṃ akāsī"ti āha, vatvā ca pana daṇḍakammatthāya dārakassa bhojanaṃ āharāti vatvā sayaṃ ārakkhaṃ gahetvā aṭṭhāsi aparo yakkho gantvā bimbisāramahārañño kañcanataṭṭake abhisaṃkhata - rasabhojanaṃ vaḍḍhitakāle āharitvā etassa pituvaṇṇo hutvā dārakaṃ bhojetvā sakalarattiṃ etassa ārakkhaṃ karitvā tassa dārakassa satthuno saraṇagatabhāvañca attano katadukkarabhāvañca taṭṭake akkharaṃ likhitvā rañño yeva paññāyatūti adhiṭṭhāya sayaṃ agamaṃsu. Rājapurisā bhojanabhaṇḍaṃ adisvā taṃ gavesanto dārakassa3 sakaṭe disvā dārakaṃ ca taṭṭakaṃ ca gāhāpetvā rañño santikaṃ gantvā rañño dassesuṃ. Rājā taṭṭake akkharaṃ disvā vācetvā dārakassa guṇe bahumānena tuṭṭho nagare seṭṭhichattaṃ pesesīti.
Micchādiṭṭhikassa vatthu pañcamaṃ.
-------------------

70. Micchādiṭṭhikassa saraṇagamanavatthumhi atthuppatti.

Dakkhiṇapasse paccantanagare saddhāsampanno upāsako bhikkhāya carantaṃ bhikkhuṃ disvā tassa bhikkhussa anukampāya nagarāsanne phāsuke vanaghaṭe paṇṇasālaṃ katvā catūhi paccayehi paṭijaggi. So pana bhikkhu tasmiṃ vasanto satthuparibhuttaṃ pādapīṭhakhaṇḍaṃ nidhāya vālukathūpaṃ katvā nibaddhaṃ pūjesi. Yassa pana upāsakassa sahāya manusso tassa antaragehe vasanto devatābhattiko
----------------------------------------------- ------------------2. Rasa. Paṭikkamma 3. (Sabbesu:) dārakaṃ.

[SL Page 143] [\x 143/]
Attano devatānaṃ nibaddhaṃ namassati. Sammādiṭṭhiko buddhaguṇaṃ kathesi. Micchidiṭṭhiko devatānaṃ guṇaṃ kathesi. Tesaṃ1 aññamaññaṃ kalahaṃ katvā rañño ārocesuṃ. Rājā evaṃ sante tumhākaṃ satthārānaṃ mahantabhāvaṃ iddhipāṭihāriyena jānissāma, ito sattāhe vīmaṃsissāmīti vatvā nagare bheriṃ carāpesi "ito sattame divase attano attano satthāraṃ iddhipāṭihāriyena vīmaṃsissāmā"ti. Taṃ saddaṃ sutvā nānādisāvāsī bahū manussā avakāsaṃ kārayitvā aṭṭhaṃsu. Sammādiṭṭhikā pana amhākaṃ satthuno ānubhāvaṃ passathāti vatvā sabbe raññā saddhiṃ vālukathūpassa santikaṃ gantvā mālāgandhadhūmehi thūpaṃ pūjetvā padakkhiṇaṃ katvā añjaliṃ paggahetvā ṭhatvā evaṃ saccakiriyaṃ akaṃsu: "amhākaṃ satthā parinibbuto, sāvakā ca imasmiṃ ṭhāne natthi, amhākaṃ satthāraṃ saraṇaṃgata-upāsakānaṃ anukampaṃ paṭicca mahājanassa micchādiṭṭhibhindanatthaṃ pāṭihāriyaṃ dasseyyātha sāmī"ti āhaṃsu. Tasmiṃ evaṃ vutte vālukathūpaṃ dvidhā katvā pādapīṭhaṃ ākāsaṃ uggantvā jabbaṇṇaraṃsī vissajjento aṭṭhāsi. Taṃ disvā samāgatā mahājanā micchādiṭṭhiṃ bhinditvā saraṇe patiṭṭhahiṃsūti.

Micchādiṭṭhikassa saraṇe patiṭṭhitavatthu chaṭṭhaṃ.
----------------------------

71. Uttarasāmaṇerassa vatthumhi atthuppatti.

Rājagahanagare brāhmaṇassa putto uttarasāmaṇero nāma pubbahetusampanno ahosi, uttamarūpadharo paramasukhumālo tiṇṇaṃ vedānaṃ pāraṃgato ahosi. Vassakāro1 nāma brāhmaṇo tassa kumārassa guṇaṃ sutvā
----------------------------------------------- ----------------
1. Tehī tibhavitabbaṃ. 1. Rä.Tassakāro.

[SL Page 144] [\x 144/]

Taṃ pakkosāpetvā attano dhītaraṃ tassa dātukāmo ahosi. So pana kumāro pubbahetusampannattā brāhmaṇassa kathāya vippaṭisārī ahosi. So punappunaṃ kathentopi anicchi yeva. So pacchimabhavikattā gharāvāse (vasanto) nābhiramati. So tesaṃ vacanaṃ anādiyitvā sāriputtattherassa santike pabbajitvā ācārasampanno ahosi vattasampanno ca. Athekadivasaṃ therassa aphāsukaṃ ahosi, sāmaṇero bhesajjatthāya theraṃ vanditvā pāto yeva rājagahaṃ pāvisi. Tasmiṃ khaṇe corā sandhiṃ chinditvā bhaṇḍaṃ ādāya palāyantā gāmarakkhikehi anubandhantā sāmaṇeraṃ disvā tattheva taṃ gahetvā balakkārena ekaṃ maṇiratanaṃ patte pakkhipitvā muttāhāraṃ givāya bandhitvā avasesavatthuṃ tassa santike khipitvā palāyiṃsu. Gāmarakkhikā gantvā sāmaṇeraṃ disvā tassa pubbakammanissandena rañño dassesuṃ. Rājā imaṃ sūle uttāsethāti āha. Rājadūtā sūle taṃ uttāsesuṃ.2 So sāmaṇero sūlagge nisinno sāriputtattheraṃ anussari.3 Mama evaṃ ahosi, "therassa bhesajjaṃ ko nāma harissatī"ti, taṃ ñatvā sāriputtatthero satthu santikaṃ gantvā taṃ pavattiṃ kathesi. Sammāsambuddho asītimahāsāvakehi parivāretvā tattha gantvā dhammaṃ desesi, dhammapariyosāne sāmaṇero sūlagge yeva arahattaṃ pāpuṇitvā uṭṭhāya ākāse ṭhatvā dhammaṃ desesi "na pitā na ca te mātāti" ādigāthāya. Caturāsīti-pāṇasahassānaṃ dhammābhisamayo ahosi. Idampana tassa pubbakammaṃ anantarajātiyā mātuyā paduṭṭho "jīvasūle nisīdanaṃ labhatū"ti āha. Mātāpitu-garu-sāmī ti ādikā evaṃ na bhāsīyante. Tena evaṃ ahosīti vadanti.

Uttarasāmaṇerassa vatthu sattamaṃ.
---------------------
----------------------------------------------- -----------------
2. (Sabbesu:) uttāpesuṃ. 3. "Tassa" itibhavitabba.

[SL Page 145] [\x 145/]
72. Nandivāṇijassa vatthumhi atthuppatti.

Mahāraṭṭhanagaravāsī1 bhogavanto sīvaamacco nāma ekasmiṃ chaṇadivase mahātitthaṃ sajjāpetvā sayampi sajjitvā mahāpasādhanaṃ pasādhetvā rathe ṭhatvā mahāraṭṭhanagaraṃ padakkhiṇaṃ karonto nandivāṇijassa nāma mātugāmo sabbālaṃkārehi alaṃkaritvā attano pāsāde ṭhatvā chaṇaṃ olokesi. So tassā upaḍḍhakāyaṃ disvā sīvaamacco ummatto hutvā esā kassa bhariyāti āha. Nandināma-vāṇijassa esā bhariyāti āhaṃsu. So katthāti āha. Tassa videsaṃ gatassa tīṇi saṃvaccharāni atikkantānīti āhaṃsu. Amacco attano gehaṃ gantvā tassā itthiyā sahassaṃ pesesi. Sā taṃ sutvā sampaṭicchi, puna dvisahassaṃ pesesi. Nampi na aggahosi. Puna tisahassaṃ pesesi, tampi na gaṇhi. Sā amaccassa evaṃ sāsanaṃ pesesi: "sace amacco dhanaṃ icchati, ito gaṇhātu, amhākaṃ vāṇijassa videsaṃ gatassa tīṇi saṃvaccharāni honti, tassa jīvabhāvaṃ vā matabhāvaṃ vā na jānāmi, tassa pavatti ñatvā mayhaṃ kathethā"ti vatvā kahāpaṇaṃ3 na aggahesi. So tassā patimhi mārite mayhaṃ kathaṃ gaṇhissatīti cintetvā dve bhūtavejjake pakkosāpetvā "idha nisīditvā videsaṃ gatamanussaṃ māretuṃ sakkosī"ti āha. Tattheko manusso ahaṃ māretuṃ na sakkomīti āha. Eko pana manusso ahaṃ māretuṃ sakkomīti āha. So amacco taṃ gahetvā rattiṃ āmakasusānaṃ gantvā matamanussasaṃ mantaṃ parivattetvā udakena pahari4. So matamanusso uṭṭhāya "kiṃ karomī"ti āha. So "imaṃ asipattaṃ gahetvā nandivāṇijaṃ māretvā āgacchāhī"ti āha. So sādhūti vatvā amanusso
----------------------------------------------- -----------------
1. Rasa. Sīhaḷadīpe kira mahātitthapaṭṭane. 2. "Mahātitthanagaraṃ"ti bhavitabbaṃ.
3. Bī 2. Mahādhanaṃ. 4. Parihari (sabbesu)

[SL Page 146] [\x 146/]

Gacchanto nandivāṇijaṃ attano katakammaṃ niṭṭhāpetvā āgacchantaṃ samuddamajjhe disvā māressāmīti vatvā mukhena jālaṃ vissajjento nāvābhimukho pakkhandi, nāvāya manussā taṃ disvā bhayappattā mahāsarena viraviṃsu. Tesaṃ saddaṃ sutvā nandivāṇijo kimetanti paṭipucchi, te taṃ kāraṇaṃ kathesuṃ. So sādhūti vatvā sabbe mettaṃ karothāti vatvā sabbesaṃ buddhaṃ saraṇaṃ adāsi. Saraṇesu patiṭṭhita-kāle so amanusso sele pahatapāsāṇaṃ viya nivattitvā āgantvā amaccassa asiṃ datvā maritvā pati. Puna pi naṃ pesesi tepi puna saraṇaṃ gaṇhiṃsu. Amanusso puna āgantvā pati. Tīsu vāresu payojesi, amanusso puna āgantvā pati. Catutthavārepi nivattitvā amanussaṃ uṭṭhāpetvā mārehī ti vatvā pesesi. So amanusso etassa saraṇe patiṭṭhitabhāvena māretuṃ asakkonto paṭi āgantvā amaccaṃ ca bhūtavejjaṃ ca māretvā sayaṃ bhūmiyaṃ patīti.

Nandivāṇijassa vatthuṃ aṭṭhamaṃ.
-------------------

73. Kāvīrapaṭṭane1 vatthumhi atthuppatti.

Kāvīrapaṭṭane1 micchādiṭṭhikā devakule phalake cittakammaṃ katvā mahādevataṃ ujukaṃ ṭhitaṃ katvā akaṃsu, satthāraṃ tassa vandanākāraṃ katvā akaṃsu. Upāsakā devakulaṃ gantvā tasmiṃ tasmiṃ ṭhāne cittakammaṃ olokentā phalake cittakammaṃ oloketvā "satthāraṃ no ananurūpaṃ kata"nti roditvā paridevitvā rājadvāraṃ gantvā ugghosesuṃ. Rājā te pakkosāpetvā kasmā ugghosethāti paṭipucchi. "Mahārāja, amhākaṃ satthā sadevake loke mahanto. Devakule ca amhākaṃ
----------------------------------------------- --------------
1. Bī 1. Bī 2 kē. Kappirapaṭṭane. Rä. Kajjirapaṭṭane.

[SL Page 147] [\x 147/]

Satthāraṃ mahādevassa vandanaṃ katvā akaṃsu. Amhākaṃ satthuno ayuttaṃ katanti ugghosemā"ti āhaṃsu. Rājā tesaṃ kathaṃ sutvā "sabbeva attano attano satthārānaṃ mahantabhāvaṃ kathenti. Tumhākaṃ satthuno mahantabhāvaṃ kathaṃ jānāmā"ti āha. Tepi "tumhākaṃ amhākaṃ satthuno mahantabhāvaṃ jānāpessāmā"ti ahaṃsu. "Mahārāja, tumhe phalakaṃ2 āharāpetvā tatheva nisīdāpetvā devakule kammikānaṃ lañchena lañchitvā sattāhaṃ gopetvā dvāraṃ vivarāpetvā oloketha, tadā amhākaṃ satthuno mahantabhāvaṃ jāneyyāthā"ti āhaṃsu. Rājā sādhūti vatvā tesaṃ kathita-niyāmeneva ṭhapāpesi3. Te pana upāsakā dānaṃ datvā sīlaṃ rakkhitvā uposathaṃ upavasitvā sattesu mettaṃ katvā "amhākaṃ katakusalanissandena mahiddhikā mahānubhāvā devatā amhākaṃ satthuno uṭṭhāya ṭhitabhāvaṃ dassethā"ti āhaṃsu. Tasmiṃ khaṇe sakkassa devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Tato sakko devarājā āgantvā satthāraṃ ṭhitaṃ katvā mahādevaṃ satthuno pādavandanaṃ karontaṃ katvā upāsakassa kathesi. Tato upāsako suriye uggate pāto yeva rañño santikaṃ gantvā "amhākaṃ satthā uṭṭhāya ṭhito, mahādevo satthāraṃ vandamāno ṭhito"ti āha. Rājā sādhūti vatvā nāgare sannipātāpetvā devakulaṃ gantvā sāṭakaṃ mocāpetvā satthāraṃ uṭṭhāya ṭhitaṃ addasaṃsu, mahādevo4 onamitvā tathāgataṃ vandamānaṃ addasaṃsu. Rājā taṃ disvā micchādiṭṭhiṃ pahāya saraṇesu patiṭṭhito devakulaṃ bhinditvā vihāraṃ kārāpetvā micchādiṭṭhike attano vijitā5 nīharāpetvā yāvajīvaṃ puññaṃ katvā sugatiṃ gatoti.

Kāvīrapaṭṭanavatthu6 navamaṃ.
----------------
----------------------------------------------- ---
2. Rä.Kē.Pallaṃkaṃ. 3. Bī 1.Bī 2.Ṭhapesi. 4. "Mahādevaṃ"ti bhavitabbaṃ.
5. (Sabbesu:) jīvitā. 6. (Sabbesu:) kajjirapaṭṭanavatthu.

[SL Page 148] [\x 148/]

74. Nakulassa vatthumhi atthuppatti.

Rohaṇajanapade aññatarasmiṃ gāme upāsako nakulo nāma. Ucchuyantabhatiṃ katvā dvādasa kahāpaṇe labhitvā mahāgāme kulagehe attano dhītaraṃ dvādasakahāpaṇena iṇena vasantiṃ iṇato nīharissāmīti gacchanto antarāmagge sakaṭabhinnakhaṇḍe1 tissamahāvihāravāsī cūlapiṇḍapātikatissattheraṃ disvā puṭaka bhattaṃ ādāya gacchantaṃ manussaṃ disvā puṭakabhattaṃ me dehīti vatvā tena adinne dvādasakahāpaṇe datvā ekaṃ puṭakabhattaṃ gahetvā therassa adāsi. Thero arahattampāpuṇitvāva paribhuñji. Upāsako dhītusantikaṃ agamāsi. Dhītari pucchante taṃ kāraṇaṃ kathetvā pattiṃ anumodāhīti āha. Sā taṃ anumodi. Thero vihāraṃ gantvā attano arahantabhāvaṃ2 ārocetvā upāsakena3 āgantvā kūṭāgāra gahitakāle kūṭāgāraṃ uṭṭhahatūti adhiṭṭhāya parinibbayi. Pañcasatā bahumanussā tāva kūṭāgāraṃ cāletuṃ nāsakkhiṃsu. Kākavaṇṇatissamahārājā senaṃgena saddhiṃ āgantvā cāletuṃ nāsakkhi. So pana bhattadinna-upāsako4 therassa parinibbutabhāvaṃ sutvā āgantvā kūṭāgārakaṇṇe aggahesi. Tassa gahitamatte yeva kūṭāgāraṃ uṭṭhahi. Taṃ kāraṇaṃ kākavaṇṇatissamahārājā sutvā taṃ upāsakaṃ pakkosāpetvā mahantaṃ sammānaṃ katvā tassa vasitagāmaṃ kaṇṇikagāmaṃ nāma katvā taṃ tassa bhuttagāmaṃ katvā adāsi. Tassa dinnabhāvena pacchānakulanagarakaṇṇikaṃ nāma ahosīti.

Nakulassa vatthu dasamaṃ.
------------
----------------------------------------------- -----------------
1. Kē. Rä. Sāṭakabhinnakhaṇḍe bī 1. Bī 2. Sakaṭabhinnakhaṇḍaṃ 2.Kē.Rä.Arahattaṃ pattabhāvaṃ. 3. (Sabbesu:) upāsako: 4. Rä. Atthadinna upāsako.

[SL Page 149] [\x 149/]

75. Ambāmaccassa vatthumhi atthuppatti.

Veṇigālassa1 putto ambāmacco nāma cūlanāgakhandhāvāre2 viharati, tasmiṃ samaye janapadaṃ dubbhikkhaṃ ahosi. Manussā bhikkhāya caritvā āhāraṃ dukkhena labhanti. So pana amacco haliddi-siṅgiverādi-anekavaṇṇabhaṇḍaṃ gāhāpetvā tattha tattha gantvā vihiṃ āharathāti vatvā janapadaṃ pesesi. Rattivihāre2 naḷakhaṇḍapadhāne4 vasanto cūḷapiṇḍapātika-nāgatthero nāma etassa vasanagāmaṃ piṇḍāya pavisitvā yathādhotena pattena nikkhami. So theraṃ oloketvā macchamissakena5 sajjetvā attano pubbavaḍḍhitabhattaṃ6 therassa adāsi. Thero tassa cittācāraṃ oloketvā vipassitvā arahattaṃ patvā bhuñji. Amaccassa pana bhariyā ukkhaliṃ vivaritvā āhāraṃ olokentī ukkheliṃ pūretvā ṭhitaṃ sālibhattaṃ addasa. Tato bhattaṃ kaṭacchunā gahetvā pātiyaṃ pakkhipitvā pātiṃ pūretvā aṭṭhāsi, kaṭacchunā bhattaṃ gahitaṭṭhānaṃ na paññāyati. Amhākaṃ puññena evaṃ bhavitabbantī cintetvā sakalagāmavāsīnaṃ ānetvā bhojesuṃ. Tasmiṃ gāme nibbattadevatā tassa santuṭṭhā tassa gehe manussā viya bahusakaṭaṃ pūretvā sāliṃ āhariṃsu. Tato sālipacchiṃ gahetvā koṭṭhake pakkhipiṃsu. Sabbe koṭṭhā sālipuṇṇā yeva ahesuṃ tassa gehe sā devatā tussitvā vaṃsena7 sāliyo abbocchinnā pavattesi amacco tato paṭṭhāya dānaṃ datvā bahuṃ puññaṃ katvā sagge nibbattoti.

Ambāmaccassa vatthu ekādasamaṃ.

Vaggo paripuṇṇo.
----------------------------------------------- ------
1. Rasa. Veṇigāma. 2. (Sabbesu:) khaṇḍavāre. Saddha: "sulunnaru nam kandavurehi" 3. Rasa. Rattiyaṃ vihāre. (Asuddhapāṭho) 4. Saddha. "Baṭakaḍa nam bhāvanā geyi.
5. (Sabbesu:) mcchamissake. 6. (Sabbesu) pubbavaḍḍibhattaṃ ("purato vaḍḍibhatta"ti yuttataraṃ 7. Bī 2. Kē. Rä. Vāssena

[SL Page 150] [\x 150/]

76. Coraghātaka vatthumhi atthuppatti.

Sāvatthinagare pañcasatā corā bahinagare hutvā rattiṃ āgantvā corakammaṃ karonti. Athekadivasaṃ antonagaraṃ pavisantā janapadamanussaṃ passitvā kattha vāsikoti pucchiṃsu. So attano janapadavāsibhāvaṃ kathesi. Kiṃ amhākaṃ kammaṃ karissasīti āhaṃsu, sādhu sāmīti āha. Te taṃ gahetvā antonagaraṃ pavisantā corakammena jīvikaṃ kappesuṃ. Athekadivasaṃ te corakamme aggahesuṃ. Te rañño dassesuṃ. Rājā te disvā "tumhākaṃ antare ime sabbe māretuṃ samatthassa jīvitaṃ dammī"ti āha. Pañcasatā corā aññamaññasambandhā aññamaññasahāyakāti māretuṃ1 na icchiṃsu. So pana janapada manusso "ahaṃ māremī"ti vatvā sabbe māresi. Rājā tassa tussitvā coraghātakammaṃ adāsi. So pañcavīsativassāni coraghātaka-kammaṃ akāsi.

Rājā tassa mahallakoti vatvā aññassa coraghātakakammaṃ adāsi so coraghātakakammena2 apanīto aññatara-manussassa hatthato nāsikavātaṃ uggaṇhitvā hatthapāda-kaṇṇa-nāsādīhi bhinditabbaka-ruccanakaṭṭhānaṃ3 katvā bhindantaṃ māretabbayuttānaṃ nādikavātaṃ vissajjetvā māretabbamantaṃ labhi so rañño sāsanaṃ pesesi: "ahaṃ pubbe mahallakabhāvena manusse dukkhāpetvā bhinditabbānaṃ bhindāmi. Māretabbānaṃ māremi. Idāni pana nāsikavātaṃ vissajjetvā bhinditabbānaṃ bhindāmi, māretabbānaṃ māremī"ti. Rājā sādhūti vatvā coraghātakakammaṃ tasseva dāpesi. Etassa puna coraghātakakammaṃ karontasseva
----------------------------------------------- ----------
1. Kē. Rä. Aññamaññaṃ māretuṃ. 2. Rä. Potthake natthi.
3. Bī 2. Rujjanakaṭṭhānaṃ. [Sahasv16]
[SL Page 151] [\x 151/]

Tiṃsavassāni atikkamiṃsu. So pacchā mahallako hutvā maraṇamañce nipajji. Aññasattadivasena4 kālaṃ karissatīti mahantaṃ vedanaṃ ahosi. So mahāniraye nibbatto viya mahāsaddaṃ katvā dukkhito hoti. Tassa saddena bhītā manussā ubhopasse gehaṃ chaḍḍetvā palāyiṃsu. Etassa maraṇadivase sāriputtatthero dibbacakkhunā lokaṃ olokento etassa kālaṃkatvā mahāniraye nibbattanabhāvaṃ5 oloketvā attano gate etassa saggenibbattabhāvaṃ oloketvā etassa anukampaṃ paṭiccatassa gehadvāre pākaṭo ahosi. So theraṃ disvā duṭṭho hutvā theraṃ virajjhitvā palāpessāmīti vatvā nāsikavātaṃ vissajjesi. Thero atirekena virocamāno aṭṭhāsi, dve tayo vāre nāsikavātaṃ vissajjetvā vijjhāpetuṃ6 asakkonto theraṃ atirekena virocamānaṃ disvā cittaṃ pasādetvā attano pakkapāyāsaṃ therassa dāpesi. Thero maṅgalaṃ vaḍḍetvā agamāsi. Corāghātako therassa dinnadānaṃ anussaritvā cavitvā sagge nibbatti. Bhikkhū tassa naṭṭhasāsanaṃ sutvā kataramahāniraye vā tiracchānayoniyaṃ vā nibbattīti (?) Satthāraṃ pucchiṃsu. Satthā tesaṃ kathaṃ sutvā sāriputtattherassa dinna-pāyāsadānanissandena devaloke nibbatto, tasseva nissandena anāgate paccekabuddho bhavissatīti.

Coraghātakavatthu paṭhamaṃ.
---------------
----------------------------------------------- ----------
4. Bī 2. Divase. 5. (Sabbesu:) nibbattamānaṃ 6. Rä.Vijjāpetuṃ.

[SL Page 152] [\x 152/]

77. Cūlagallakaraṭṭhe āsanasālaṃ jaggantassa upāsakassa vatthumhi1 atthuppatti.

Taṃ yathānusuyyate:-

Maliyamahādevatthero cetiyavihāraṃ gantvā padhānaghare vasati.2 Athedivasaṃ rattibhāgasamanantare therassa udaravāto cali. Tassa ekādasabhāgayāguṃ pivitakāle sukhaṃ hoti, atha so taṃ yāguṃ kuto labhissāmīti dibbacakkhunā olokento cūlagallagāme upāsakassa gehe pakkataruṇayāguṃ attano pītakkhaṇe yeva sukhaṃ bhavissatīti ñatvā pātovu'ṭṭhāya sarīrapaṭijagganaṃ katvā saṃghikavattaṃ katvā cetiyaṃgaṇe bodhiyaṃgaṇe vattaṃ katvā pattacīvaramādāya ākāsaṃ ullaṃghitvā cūlagallagāmadvāre otaritvā cīvarakhette ṭhatvā cīvaraṃ pārupitvā pattamādāya antogāmaṃ pavisitvā gharapaṭipāṭiyā bhikkhāya caramāno āsanasālaṃ pāvisi. Tasmiṃ kāle āsanasālā jagganako upāsako taṃ theraṃ disvā "kinnu kho bhante pātova antogāmaṃ paviṭṭhosī"ti pucchi, thero attano yāgu atthāya āgatabhāvaṃ kathesi. Upāsako "sādhu bhante, yāguṃ paṭisampādanakālaṃ āgamayamāno mayhaṃ āsanasālāya nisīdāhī"ti āha. Thero ca upāsakassa kathaṃ sūtvā tassa hetusampannabhāvaṃ oloketvā "upāsaka, yāva yāgupacanakālo tāva tāvatiṃsadevalokaṃ gantvā cūlāmaṇicetiyaṃ vanditvā āgacchāmī"ti āha. Tato upāsako "bhante ahaṃ kathaṃ gamissāmi, devalokaṃ mādisena nāma gantuṃ na sakkā"ti āha. Thero tassa kathaṃ sutvā kevalaṃ tvaṃ gantukāmo ahaṃ taṃ ādāya gamissāmīti vatvā tassa upāsakassa
----------------------------------------------- -------------------
1. Rasa. Cūlagalla vatthumhi. 2. Rasa. Veriyavihāre paṭivasati padhānagharasmiṃ (cūlagallakavihāro jajjaranadiyā samīpe patiṭṭhito eko mahāvihāroti rasavāhiniyaṃ vuttaṃ.

[SL Page 153] [\x 153/]

Aṃse attano nisīdanacammaṃ datvā ṭhapetvā attano pacchato pacchato āgamanaṃ katvā adhiṭṭhāya ākāsaṃ ullaṃghitvā tāvatiṃsadevalokaṃ gantvā cūlāmaṇicetiyadvāre patiṭṭhāsi tato tesaṃ gantvā ṭhitasamanantarameva metteyyo puṇṇapāramī cūlāmaṇicetiyaṃ vandissāmīti vatvā chadevaloke devarājānaṃ ādiṃ katvā devagaṇaparivuto metteyyo puṇṇapāramī anekabodhisattaparivāro ratanacaṃgoṭakena ratanacuṇṇaṃ ratanamālaṃ ratanagandhaṃ gāhāpetvā anekakoṭisatasahassa-maṇidaṇḍake daṇḍadīpaṃ jālāpetvā dibbapāricchattaka - koviḷāra - kaṇikāra - campaka - nāga - pāṭali - mucalinda - ketaka - punnāga - piyaṃgu - tilaka - jātisumana - konda - vanamālī - kanavera - madhugandhika - sindhuvāra - uppala - paduma - puṇḍarīka - sogandhika - nīluppala - rattuppala - setuppalādi - nānāvaṇṇa dibbakusuma - candana - cuṇṇādi - anekavidha - vicittadhajapaṭākāyo gāhāpetvā mahānubhāvena attano vimānā nikkhami. Atha tasmiṃ kāle bodhisattassa parisāsu eko devaputto ekekapasse tigāvuta-tigāvute rajataalaṃkārena alaṃkata - mahādevakāyā parivāretvā tigāvuta - rajatayaṭṭhiyā rajatadhajapatākāyo gāhāpetvā tigāvuta - rajatakuntiyo ussāpetvā tigāvuta rajatavaṇṇa - chattasahassaṃ attano matthake dhāretvā sayaṃ rajatavaṇṇaṃ vatthaṃ paridahitvā rajatavaṇṇaṃ vilepanaṃ gaṇhitvā setaassayutte setarathe patiṭṭhāya devatānaṃ parivāretvā āgacchati. Taṃ āgacchantaṃ devaputtaṃ disvā upāsako metteyyo nāma esoti theraṃ pucchi. Taṃ sutvā thero "upāsaka, na eso metteyyo puṇṇapāramī, eso laṃkādīpe hatthikhandhavihāre bhikkhācārakammāragāme eko gopālako aññehi dārakehi saddhiṃ divasaṃ gāvo rakkhitvā sāyaṃ gehaṃ āgamanakāle supupphitaṃ añjanagumbaṃ1 disvā tato mālaṃ chinditvā vallikena
----------------------------------------------- ------------
1. Kē. Añcanagumbaṃ, rasa setakālavalligummbaṃ.

[SL Page 154] [\x 154/]

Kesavaṭṭiyaṃ laggetvā atirekaṃ hīre pavesetvā ekaṃsaṃ katvā gavarakkhanadaṇḍaṃ khandhe ṭhapetvā ubhohi hatthehi daṇḍake gahetvā gāyanto gacchati. Atha tasmiṃ kāle antarāmagge ekaṃ vammikaṃ disvā attano pilandhitamālaṃ sabbaṃ omuñcitvā cammikamatthake pūjetvā, tattha udakaṃ siñcitvā vanditvā gacchantassa maggāsanne aññatarasmiṃ vammike nibbatto2 āsiviso nikkhamitvā ḍasitvā māresi. So tato cuto tassa nissandena devaloke nibbattitvā evarūpaṃ sampattiṃ paṭilabhīti āha. Upāsako taṃ sutvā "aho kammassa vipāko mahā vatā"ti somanassajāto ahosi.

Tato añño devaputto ubho hatthapasse tigāvute tigāvute pavāḷaphalakāvudhe gahita - devaputtehi parivāretvā pavāḷayaṭṭhiyā pavāḷadhaje ussāpetvā tigāvute tigāvute pavāḷakunte ussāpetvā pavāḷavaṇṇaṃ vatthaṃ paridahitvā pavāḷavaṇṇa-vilepanaṃ gaṇhitvā pavāḷavaṇṇa-sindhavayuttarathaṃ āruyha pavāḷavaṇṇa-chattaṃ matthake dhārayamāno devasaṃghaparivuto mahānubhāvena āgacchati. Taṃ disvā upāsako eso metteyyo puṇṇapāramīti paṭipucchi. "Neso upāsaka metteyyo, laṃkādīpe vedissa-vihāre3 bhikkhacāragāme eko gopālako aññehi dārakehi saddhiṃ gāvo jajjaranadīsamīpaṃ otāretvā rattamālavanaṃ pavisitvā tato mālaṃ chinditvā vāḷukathūpaṃ katvā nānāvidhena pūjetvā udakaṃ āsiñcitvā cittaṃ pasādetvā matthake sākhāmaṇḍapaṃ katvā gehe agamāsi. Tasmiṃ yeva rattiyā udaravātābādhena maritvā etassa kammassa nissandena imasmiṃ devaloke nibbattitvā evarūpaṃ sampattiṃ paṭilabhīti kathesi. Atha añño devaputto kañcanaphalakagahitehi4 ubhopasse
----------------------------------------------- -----------------
2. (Sabbesu) nibbattito. 3. Rasa. Cetiyavihārāsanne. (Pubbevutta veriya vihārāsanneti maññāmi.) 4. (Sabbesu) gahite.

[SL Page 155] [\x 155/]

Tigāvute tigāvute parivāretvā sabbakañcanamayaṃ dhajaṃ samantā tīṇi gāvutāni ussapetvā sabbakañcanamayakunto tigāvute ussāpetvā sayaṃ kañcanamayaṃ vatthaṃ paridahitvā kañcanavaṇṇasindhavayutte kañcanamayarathepatiṭṭhāya devatāhi parivāretvā āgacchati, upāsako tampi disvā theraṃ pucchi thero "upāsaka metteyyo na hoti eso, laṃkādīpatale gaṃgāsanne tindukagāme eko gāmadārako pāto vuṭṭhāya gavaṃ5 gaṃgāsannaṃ otāretvā vicaranto supupphitaṃ ekaṃ kosātakīgumbaṃ disvā tato pupphaṃ vicinitvā vālukāthūpaṃ ussāpetvā nānāvidhena mālaṃ pūjetvā matthake maṇḍapaṃ katvā udakaṃ osiñcitvā cittaṃ pasādetvā vanditvā gato. Atha so pacchā kālaṃkatvā etassa kammassa nissandena imasmiṃ devaloke nibbattitvā evarūpaṃ sampattiṃ paṭilabhatī"ti kathesi. Atha añño devaputto maṇimayaphalakāya ubhohatthapasse tigāvute tigāvute anubandhaṃ katvā puna tigāvute maṇidhajaṃ ussāpetvā maṇikuntaṃ purato katvā sayaṃ maṇivaṇṇavatthaṃ paridahitvā maṇivaṇṇavilepanaṃ gaṇhitvā maṇivaṇṇasindhavayutte maṇivaṇṇarathe patiṭṭhāya devasaṃghaparivuto mahānubhāvena āgacchati, taṃ disvā upāsako tatheva pucchi. Thero "upāsaka, eso laṃkādīpe laṃkāpabbatapāde6 mahātissagāme eko gopāladārako aññehi dārakehi saddhiṃ gāvo otāretvā pabbatapāde vicaranto supupphitaṃ girikaṇṇikamālāvanaṃ disvā tato mālaṃ ocinitvā āsanne kandare vāḷukathūpaṃ katvā vaṇṭena vaṇṭaṃ pattena pattaṃ samaṃ katvā nānāvidhena pūjetvā udakaṃ osiñcitvā matthake maṇḍapaṃ katvā somanassajāto vanditvā agamāsi. So pacchā kālaṃkatvā etassa kammassa nissandena imasmiṃ devaloke nibbattitvā evarūpaṃ mahāsampattiṃ paṭilabhatīti" vatvā aṭṭhāsi.
----------------------------------------------- ---------------
5.(Sabbesu) bhavaṃ.Rasa.Gohaṇaṃ. 6 (Sabbesu:) laṃkārapabbatapāde

[SL Page 156] [\x 156/]

Atha añño devaputto ubho hatthapasse tiyojane tiyojane ṭhāne sattaratanamayaṃ phalakapantiṃ parivāretvā purato sattaratanamaya-yaṭṭhiyā sattaratanamissakadussapaṭadhajaṃ olambakaṃ katvā tiyojanaṭṭhāne sattaratanamayaṃ kuntasahassaṃ ussāpetvā sattaratanamayaṃ vatthaṃ paridahitvā sattaratanamayapasādhanena pasādhitvā tiyojanaṭṭhāne ratanavitānaṃ matthake dhārayamāno sattaratanamaya sindhavayutte sattaratanamaya-rathe patiṭṭhāya sattaratanacuṇṇaṃ gāhāpetvā tāvatiṃsadevaloke tāvatiṃsadevaparisānaṃ abhibhavanto āgacchati. Upāsako taṃ disvā tatheva pucchi. Thero tassa evaṃ byākaronto "upāsaka, eso na metteyyo, atha so laṃkādīpe cittalapabbatavihārassa bhikkhācāra - kappakandaragāme saddhāsampanno sīlaṃ rakkhamāno aññataro puriso tasmiṃ gāme āsanasālaṃ kārāpesi. Aññe manusse mahāgāme sālaṃ kurumāne disvā phalakaṃ adāsi, gopānasīdaṇḍaṃ ca adāsi, vallimuṭṭhikaṃ ca adāsi. Atha aññe manusse7 pokkharaṇiṃ khaṇamāne disvā tehi saddhiṃ tīṇi cattāri paṃsupiṇḍikāni ādāya thale okiri. Atha aññe manusse7 bodhimūle pakkhipiyamāne disvā tattha piṇḍaṃ pakkhipi. Atha ekassa dhammakathikassa santike dhammaṃ sutvā tuṭṭhamānaso attano uttarasāṭakaṃ tassa adāsi. Tasmiṃ gāme setukārake disvā setupadarakhaṇḍaṃ adāsi. Dhammaghosako hutvā dhammasavaṇaṃ ghosesi. Gaṇabandho hutvā dānaṃ adāsi. Buddhadhammasaṃghamāmako hutvā puññakammaṃ akāsi atha pacchā kālaṃkatvā imasmiṃ devaloke nibbattitvā āsanasālānissandena ubbedhena saṭṭhiyojanaṃ āyāmena tiṃsayojanaṃ anekabhummikaṃ kañcanavimānaṃ paṭilabhi, pokkharaṇīnissandena āvāṭato ekaghanaudakadhārā saṭṭhiyojanaṃ satayojanaṃ ākāsaṃ ullaṃghitvā devaputtassa matthakena parivattetvā
----------------------------------------------- ----------------
7. (Sabbesu:) aññe manusso

[SL Page 157] [\x 157/]

Sabbakāmadado hutvā bhūmiyaṃ paṭivassati. Bodhiyaṅgaṇe piṇḍidānanissandena alaṅkatadevaparisā paṭilabhi. Setukaraṇaṭṭhāne padaradānanissandena tiṃsayojanikaṃ8 sahassasindhavayuttarathaṃ paṭilabhi dhammaghositanissandena devatānaṃ antare uttaritaro ahosi. Sīlarakkhitanissandena accharāsahassakaññāyo parivāresuṃ. Dhammakathikassa uttarisāṭakassa dinnanissandena bahu - anekavidha - kapparukkhaṃ ahosi. Eso devaputto na metteyyo upāsakā"ti kathesi.

Atha tato caturāsīti-maṇi-kañcana-lohitaṃka-masāragalla-sattaratanamaya-dasasahassa- kuntāni purato katvā sattaratanamayaṃ puṇṇaghaṭasahassaṃ rattuppala-setuppalāni kalāpaṃ katvā mukhavaṭṭiyaṃ pavesetvā cūlāmaṇicetiye pūjanatthāya paṭhavito uggacchamānaṃ viya gāhāpetvā tiyojanaratanachattaṃ matthake dhārayamāno sattaratanamayaṃ kiṃkiṇikaṃ vādiyanto kañcanakāsikavatthaṃ mahāvitānaṃ sirasmiṃ dhārayanto tiyojanika - sattaratanamayarathe patiṭṭhāya devagaṇaparivuto dibbacandana - cuṇṇāni ca nānāvidhakusumāni ca ratanacaṃgoṭakena gāhāpetvā metteyyo nāma puṇṇapāramī bodhisatto chadevaloke devatānaṃ cakkhūni attano dassanena atittaṃ katvā sabbadevatāhi parivuto paṭhavī-ākāsaṃ ekaninnādaṃ kārento āgacchati. Upāsako taṃ disvā theraṃ pucchi, thero eso metteyyo bodhisattoti taṃ kathesi. Atha so metteyyo puṇṇapāramī theraṃ disvā vegena rathā oruyha pañcapatiṭṭhitena vanditvā uṭṭhāya "bhante kena kammena āgatosi"ti? Pucchi, thero tato cūḷāmaṇicetiyaṃ9 vandanatthāya āgatamhāti avoca. Atha so upāsako tassa pāde urena nipajjitvā ṭhito. Tato metteyyo taṃ "kataragāmavāsiko? Kena
----------------------------------------------- --------------
8. Rä.Tiyojanikaṃ, 9. Cūḷāmaṇiyaṃ (sabbesu)

[SL Page 158] [\x 158/]

Kammena āgatosī"ti? Pucchi, tato thero, upāsakassa akhaṇḍaṃ katvā pañcasīlarakkhaṇabhāvañca āsanasālaṃ jagganabhāvañca kathesi. Tato metteyyo upāsakassa dibbasāṭakaṃ datvā paṭisanthāramakāsi. Atha thero upāsakaṃ ādāya cūlagallagāmaṃ āgantvā tassa gehe ekādasabhāgayāguṃ gahetvā phāsukaṭṭhāne nisīditvā paccavekkhitvā paribhuñji, tato paribhuttamattena byādhi vūpasamitvā sukhitabhāvaṃ ahosi. Atha so sukhito ākāsaṃ ullaṃghitvā cetiyavihāraṃ agamāsi. Tato tasmiṃ gāme bahumanussā upāsakassa nivatthasāṭakaṃ oloketvā "upāsaka, idaṃ dibbavatthaṃ kuto labhi, idaṃ manussaloke natthī"ti pucchiṃsu. Atha upāsako taṃ kāraṇaṃ vitthārena sabbaṃ kathesi. Taṃ sutvā mahājano saddhāsampanno ahosi. Upāsako tato sattame divase cavitvā tusitapure nibbattīti.

Cūlagallaupāsakassa vatthu dutiyaṃ.
--------------------

78. Veṇisālassa1 vatthumhi atthuppatti.

Sīhaladīpe veṇisālassa1 putto tissaamacco nāma mahāgāmaṃ attano bhogagāmaṃ katvā paṭivasati. Atha tissamahāvihāre attano kulūpagatherassa santike dakkhiṇāvibhaṅgasuttantaṃ sutvā mahābhikkhusaṅghassa dānaṃ pavattemīti aggabhattaṃ bhikkhūnaṃ adatvā na paribhuttapubbo. Atha so amacco aparabhāge paccantajanapadavāsīmanussānaṃ āgatakāle tesaṃ nahānasajjaṃ kārāpento taṃ divasaṃ atikkāmesi. Tato bhikkhū bhuñjitvā vihāraṃ agamaṃsu. Tato amaccagehe manussā aggabhattaṃ āharitvā amaccassa purato ṭhapesuṃ. Amacco taṃ disvā kena kāraṇena "idaṃ aggabhattaṃ bhikkhūnaṃ
----------------------------------------------- ----------------
1. Kē. Veṇiyasālassa. Rasa. Paṇḍaraṃgassa

[SL Page 159] [\x 159/]

Na dinna"nti āha, manussā, "sāmi, tayā pakatiyā āṇattakāle dassāma, idāni tvaṃ aggabhattaṃ asaritvā kālaṃ atikkāmesī"ti kathesuṃ. "Tena hi sīghaṃ samaṇasamaṇīnaṃ dassathā"ti avoca. "Sāmi, idāni vikālo"ti āhaṃsu. Amacco tesaṃ kathaṃ sutvā imasmiṃ kāle bhuṅjanako atthīti pucchi. Imasmiṃ kāle naṅgalabhāvīantarasusāne vasanto eko paṇḍaraṅgo atthi, tassa vikāle bhuñjanabhāvaṃ manussā ārocesuṃ. Amacco taṃ sutvā tena hi imaṃ bhattaṃ haritvā tassa dethāti avoca. Manussā sādhūti bhattaṃ ādāya paṇḍaraṅgassa vāpiyā2 balisena macchabandhanakāle agamaṃsu. Atha paṇḍaraṃgo tesaṃ āgamanasaddaṃ sutvā attanā gahitamacche ca balisaṃ ca chaḍḍetvā pādena akkamitvā aṭṭhāsi. Atha bhattaṃ gahetvā gatamanussā paṇḍaraṅgassa taṃ kiriyaṃ disvā attanā ānītabhattaṃ tassa adatvā amaccassa santikaṃ agamaṃsu. Amacco manussānaṃ āgate disvā tumhākaṃ disvāva paṇḍaraṃgo kiṃ akāsīti pucchi manussā paṇḍaraṅgena kataniyāmaṃ kathesuṃ. Amacco taṃ sutvā tuṭṭhamānaso "tumhehi evarūpassa hirottappasampannassa adatvā kassa dassathā"ti vatvā puna gantvā bhattaṃ tasseva datvā sve bhattena nimantethā"ti avoca. Manussā amaccassa kathaṃ sutvā tathā akaṃsu. Amacco punadivase paṇḍaraṅgassa mahādanaṃ adāsi. Atha aparabhāge amacco maraṇakāle attanā paṇḍaraṅgassa dinnadānaṃ anussaritvā tato cuto kāḷatindukavihāre3 mahāsattapaṇṇirukkhe bhummadevaputto hutvā nibbatti. Tassa nibbattasamanantarameva nānāvidhāni khajjaka-bhojanāni aparimāṇāni ahesunti.

Veṇisālassa1 vatthu tatiyaṃ. -----------------
----------------------------------------------- -----------------
2. Bī 1. Bi 2 rä.Gāviyā 3. Kodhabhindakavihāre (sabbesu.) "Kāḷatindukavihāre"ti rasa vāhiniyaṃ.

160

79. Dubbiṭṭhi-mahātissa-vatthumhi atthuppatti.

Laṅkādīpe mahelanagare dubbiṭṭhimahātisso nāma paṭivasati. So saddhāsampanno ahosi. Tassa gehe ekadivasaṃ vappamaṅgalaṃ ahosi. Tasmiṃ yeva divase tassa dhāraṇako1 eko manusso assa vappamaṅgalassa antarāyaṃ karissāmīti anurādhapure abhayavihāre2 gantvā tissadattattheraṃ vanditvā "bhante, sve pañcasate bhikkhū ādāya dubbiṭṭhimahātissassa gehaṃ āgamissathā"ti nimantetvā agamāsi. Tato punadivase dubbiṭṭhimahātisso vappamaṅgalatthāya khettaṃ agamāsi. Atha thero pāto vuṭṭhāya sarīrapaṭijagganaṃ katvā pañcasate bhikkhū ādāya dubbiṭṭhimahātissassa gehadvāraṃ sampāpuṇi. Tato dubbiṭṭhimahātissassa bhariyā theraṃ disvā somanassajātā therassa hatthato pattaṃ gahetvā sabbe bhikkhū gehe nisīdāpetvā vandamānā aṭṭhāsi. Thero "mahāupāsike, tava gehe mahāpapañco viya khāyatī"ti āha. Atha sā therassa kathaṃ sutvā "tumhe mā gacchathā"ti āha. Atha upāsikā gantvā "bhante, idaṃ bhattaṃ sakadārakānaṃ paṭiyattamattaṃ, divā tumhākaṃ bhattaṃ paṭiyādemī"ti vatvā puna nānaggarasena bhattaṃ paṭiyādetuṃ ārabhi. Atha dūbbiṭṭhimahātisso kammantā gehaṃ āgantvā theraṃ disvā somanassajātā vanditvā ekamantaṃ aṭṭhāsi. Tasmiṃ kāle thero "upāsaka, tava gehe vappamaṅgalabhāvaṃ jānitvā nāgatamha. Atha kho tayā pesitamanussena nimantitena āgatamhā"ti āha. Tato upāsako therassa kathaṃ sutvā "aho, mama dhāraṇako manusso mayhaṃ ca vappamaṃgalantarāyaṃ karissāmīti akāsīti jānitvā so mayhaṃ vappamaṅgalassa antarāyaṃ karonto tumhādisānaṃ
----------------------------------------------- -----------
1. Rasa. Iṇasandhārako. 2. Rasa. Abhayuttaravihāraṃ. [Sahasv17]
[SL Page 161] [\x 161/]

Sappurisānaṃ mama gehaṃ āgatabhāvaṃ akāsi. Taṃ purisaṃ nissāya imaṃ paṭilābhaṃ alabhiṃti vatvā "so ajjato paṭṭhāya mama sahāyo"ti vatvā tena saddhiṃ mittasanthavaṃ katvā taṃ dhāraṇakaṃ kahāpaṇe likhita-paṇṇaṃ phāletvā chaḍḍesi. Atha te tato paṭṭhāya mittadhammaṃ yāvajīvaṃ abhinditvā yathākammaṃ gatāti.

Dubbiṭṭhimahātissassa vatthu catutthaṃ.
-----------------------

80. Tissadaharasāmaṇerassa1 vatthumhi atthuppatti.

Sīhaḷadīpe tissa-daharasāmaṇero nāma mahāgāme tissamahāvihāre vasanto anupubbena janapadacārikaṃ caranto puratthimapasse pānavāpigāme2 bhikkhaṃ caranto navasappinā bhattaṃ paṭilabhitvā gāmadvāre ṭhito ekaṃ manussaṃ udakaphāsukaṭṭhānaṃ pucchi. Atha so manusso "bhante kattha gamissathā"ti āha. Sāmaṇero upāsaka mahāgāmaṃ gamissāmīti āha. Upāsako "bhante, tumhākaṃ purato gamanamagge kakudhakandaraṃ3 nāma atthi, tattha udakaphāsukaṭṭhānaṃ nāma ramaṇīyaṃ atthi, gacchāhī"ti āha. So sāmaṇero sādhūti vatvā bhattamādāya kakudhakhandhanadiṃ gantvā udakaphāsukaṭṭhāne nisīditvā bhattaṃ bhuñjituṃ ārabhi. Tasmiṃ kāle ekena manussena saddhiṃ gatā araññe ekā sunakhī kandaraṭṭhāne vijāyitvā dārake purato katvā nipannā ahosi. Atha sā bhattagandhaṃ ghāyitvā nippannaṭṭhānato uṭṭhāya gacchantī sāmaraṇerassa santikaṃ gantvā ekamante aṭṭhāsi. Tato sāmaṇero
----------------------------------------------- -------------
1. Rasavāhiniyaṃ "kuṇḍaliyā vatthu"ti dissati. 2. Rasa.Pāsāṇavāpigāme.
3. Rasa. Kakubandhakandaraṃ.

[SL Page 162] [\x 162/]

Attano bhuñjanatthāya uṭṭhitaṃ paṭhamaṃ bhattapiṇḍaṃ tassā sunakhiyā kāruññaṃ katvā tassā purato ṭhapesi. Tato sā somanassā hutvā bhuñjituṃ ārabhi. Atha sāmaṇero tāya tuṭṭhamānasā hutvā bhuñjamānaṃ disvā sayaṃ abhuñjitvā punappunaṃ okiritvā tassā yeva bhojetvā uṭṭhāya pattaṃ paṭisāmetvā ādāya agamāsi. Tato sunakhī therassa pasannacittā na cireneve kālaṃkatvā jambudīpe devaputtanagare raññaṃ4 paṭicca aggamahesiyā kucchismiṃ5 paṭisandhiṃ gaṇhitvā dasamāsaccayena mātukucchito nikkhantā sikhāmaṅgaladivase kuṇḍalā nāma ahosi. Atha aparabhāge so daharatissasāmaṇero mahābodhiṃ vandissāmīti nāvaṃ abhiruyha paratīraṃ gantvā anupubbena vicaranto devaputtanagaraṃ bhikkhāhāratthāya pāvisi. Tadā rājadhītā sīhapañjaraṃ vicaritvā rājavīthiṃ olokentī sāmaṇeraṃ antovīthiyā bhikkhācāraṃ6 disvā pubbasinehaṃ paṭilabhitvā jātissarañāṇena uppannajātiṃ7 anussaritvā sāmaṇerena attano katakammaṃ disvā sāmaṇeraṃ pakkosāpetvā rājagehe nisīdāpetvā nānāggarasabhojanaṃ bhojetvā bhattakiccāvasāne ekamantaṃ nisīdāpetvā sāmaṇerena saddhiṃ sallapantī "maṃ jānāthā"ti āha. Sāmaṇero "na jānāmī"ti avoca. Tato "bhante sīhaḷadīpe kakudhakhandhanadiyā8 nisīditvā tumhākaṃ bhuñjanakāle ekāya sunakhiyā bhattaṃ dinnabhāvaṃ jānissathā"ti pucchitvā tadā sā hasantī sabbaṃ vitthārena kathetvā sāmaṇerassa ñātakāle9 "bhante, mama anuggahaṃ paṭicca imasmiṃ yeva nagare vasathā"ti paṭiññaṃ gahetvā tassa vihāraṃ kārāpetvā tattha mahābhikkhusaṃghassa mahādānaṃ adāsi. Catupaccayena sulabhaṃ katvā vasāpesi. Atha sāmaṇero sunakhiyā dinnadānaṃ anussaritvā somanassaṃ uppādetvā
----------------------------------------------- -----------------
4. Kē. Rañño. 5. Rä.Potthake natthi. 6. "Bhikkhāya carantaṃ"ti bhavitabbaṃ.
7. "Pubbajāti" ti yuttataraṃ. 8. Bī 1. Bī 2. Kakubandhanadiyā. 9. (Sabbesu) sañjātakāle.

[SL Page 163] [\x 163/]

Uppanna-pītiṃ khayato sammasitvā arahattaṃ patvā tasmiṃ yeva vihāre vasitvā āyupariyosāne tattheva parinibbāyīti.

Tissadahara-sāmaṇerassa vatthu pañcamaṃ.
-----------------------

81. [II.] Tissa (dahara) sāmaṇerassa vatthumhi atthuppatti.

Sīhaḷadīpe uttarapacchiyaṃ nāgavihāre vasanto tissadaharasāmaṇero nāma hatthasāradhanaṃ vissajjetvā bhikkhusaṃghassa mahādānaṃ dāpesi. Atha sayaṃ yāgu bhuttakāle1 gantvā mahāmagge ṭhito va ito cito va gacchante bhikkhū disvā "bhante imasmiṃ vihāre yāgubhattaṃ paṇītanti" kathesi. Āgantuka-bhikkhūnaṃ sakkaccaṃ vattapaṭivattaṃ karoti. Atha aparabhāge bhikkhusaṃghassa pasannacitteneva kālakiriyaṃ katvā tasmiṃ vihārasāmante yeva ekasmiṃ mahānigrodharukkhe bhummadevo hutvā nibbatti. So mahānubhāvo nāmena tisso nāma ahosi. Tassa dibbannapānaṃ gahetvā ṭhitadevaputtā pañcayojanamattake ṭhāne pattharamānā ahesuṃ. Athekadivasaṃ saṭṭhimattā bhikkhū tasmiṃ vihāre dhūragāme bhikkhatthāya caritvā kiñci alabhitvā yathādhotena pattena nikkhamitvā āgacchanti atha so devaputto te bhikkhū bhikkhaṃ alabhitvā gacchante disvā "ahaṃ pubbe aññesaṃ santakaṃ aparihāpetvā parināmetvā dinnabhāvena imaṃ sampattiṃ paṭilabhiṃ, idānāhaṃ mama santakaṃ bhikkhūnaṃ dassāmī"ti cintetvā attano devadhītāya saddhīṃ mantetvā tāya saddhiṃ tesaṃ saṭṭhimattānaṃ bhikkhūnaṃ santikaṃ gantvā pañcapatiṭṭhitena bhikkhūnaṃ vanditvā saṃghattherassa hatthato
----------------------------------------------- --------------
1. Kē. Yāgubhattakāle

[SL Page 164] [\x 164/]

Pattaṃ gahetvā bhikkhū ādāya pabbatābhimukho gacchati. Atha te bhikkhū "āvuso upāsaka, imasmiṃ pabbate manussavāso natthi, kasmā amha gahetvā pabbataṃ gacchasī"ti āhaṃsu. Evaṃ vutte devaputto bhante, amhākaṃ nivāsagāmo etasmīṃ"ti vatvā te bhikkhū ādāya gantvā attanevimāne nisīdāpetvā dibbannapānaṃ āharathāti attano devaputte āṇāpesi. Tato devaputtā dibbannapānaṃ gahetvā pañcayojane pattharitvā dibbannapānaṃ gahetvā āgacchanti. Atha tasmiṃ kāle ariṭṭhapabbate vasanto mahāsumanadevaputto nāma attano daharaparicārake gahetvā nāgadīpe rājāyatanacetiyaṃ vandissāmīti āgacchanto antarāmagge tesaṃ devaputtānaṃ pañcayojane pattharitvā dibbannapānaṃ gahetvā āgacchante disvā "kassa imaṃ paṇṇākāraṃ harissathā"ti pucchi. Atha devaputtā "nāgavihāre tissadevaputtassa harissāmā"ti āhaṃsu. Taṃ sutvā mahāsumanadevaputto attano ca dibbannapānaṃ gahetvā tehi yeva saddhiṃ tissadevaputtassa santikaṃ gantvā tena saddhiṃ paṭisanthāraṃ katvā bhikkhūnaṃ vanditvā ekamantaṃ nisīdi. Atha te ubhopi devaputtā bhikkhūnaṃ mahādānaṃ adaṃsu. Atha te bhikkhū tissadevaputtassa pubbe katakammaṃ pucchiṃsu. Tato devaputto attano nāgavihāre vasanakāle katakammaṃ kathesi. Atha bhikkhū "tissa, imaṃ sampattiṃ kittakaṃ kālaṃ anubhosī"ti pucchiṃsu. Tato devaputto "bhante, kiṃ vadetha, ahaṃ imissā sampattiyā avasānakoṭiṃ na passāmī"ti āha. Atha te bhikkhū tissassa kathaṃ sutvā attano gatagataṭṭhāne devaputtassa katakammaṃ vatvā bahumanusse dāne niyojesunti.

Tissa (dahara) sāmaṇerassa vatthu chaṭṭhaṃ.
-------------------------

[SL Page 165] [\x 165/]

82. Goḷaupāsakassa vatthumhi atthuppatti.

Sīhaḷadīpe goḷasamuddakacche1 goḷagāme eke upāsako (nāma) ahosi. So ekadivasaṃ pātova nikkhamitvā samuddantaṃ olokento vicarati. Tasmiṃ kāle piyaṅgudīpavāsī dvādasamattā bhikkhū samuddapiṭṭhena ākāsato āgacchanti. So there disvā somanassajāto bhikkhūnaṃ cīvaraṃ pārupanaṭṭhānaṃ gantvā "bhante imasmiṃ gāme asukavīthiyā bhikkhāya carituṃ2 phāsuka"nti vatvā sayaṃ paṭhamataraṃ gehaṃ gantvā āsanāni paṭiyādetvā ṭhito bhikkhūnaṃ attano gehadvāraṃ āgatakāle hatthato pattaṃ gahetvā āsane nisīdāpetvā bhojesi. Tato bhattakiccaṃ niṭṭhitakāle ekamantaṃ nisinno "bhante, iminā niyāmena bhikkhaṃ dassāmi, nibaddhaṃ āgamissathā"ti āha. Samaṇā taṃ sutvā na icchiṃsu. Tato upāsako "tena hi aṭṭhasalākabhattaṃ tumhākaṃ dassāmī"ti āha. Atha bhikkhū dhūravihāre bhikkhusaṃghassa dehīti avocuṃ. Taṃ sutvā upāsako "ahaṃ bhante tumhākaṃ nivāsavihāre dassāmī"ti vatvā tesaṃ tuṇhībhāvena adhivāsitakāle aṭṭha-salākabhattaṃ attano nāmena salākaṃ bhinditvā3 tesaṃ bhikkhūnaṃ adāsi. Atha te bhikkhū salākaṃ ādāya piyaṅgudīpaṃ gantvā nibaddhaṃ vassaggena bhattaṃ pāpetvā aṭṭhasamaṇe payojanaṃ akaṃsu. Tato paṭṭhāya nibaddhaṃ āgantvā aṭṭha samaṇā bhattaṃ gaṇhanti. Atha ekadivasaṃ so upāsako attano mātugāmaṃ pakkositvā "bhadde bhikkhūnaṃ vanasaṭṭhānaṃ mā pucchāhī"ti vatvā sayaṃ attano kammantajagganaṭṭhānaṃ gacchanto salākabhattaṃ appamādā hutvā dehīti vatvā kammantaṃ agamāsi. Atha upāsakassa bhariyā attano sāmikassa vacanaṃ akatvā bhikkhūnaṃ bhattaṃ
----------------------------------------------- ------------------
1. Goḷasamuddakucche (sabbesu.) Rasa. Goṭhasamuddatīre. 2. (Sabbesu.) Bhikkhācarituṃ. 3. Rä. Rasa. Chinditvā.

[SL Page 166] [\x 166/]

Datvā ṭhitā "bhante kattha vāsikā? Idāni kattha gamissathā"ti pucchi. Tato bhikkhū attano vasanaṭṭhānaṃ avatvā agamiṃsu. Punadivase bhikkhū amhākaṃ vasanaṭṭhānaṃ pucchatīti bhattaṃ gaṇhanatthāya na āgamiṃsu. Atha upāsako kammantā āgantvā punadivase samaṇānaṃ anāgatakāraṇaṃ jānitvā attano bhariyāya paribhāsitvā domanassajāto ahosi. Atha bhikkhū upāsakassa anukampaṃ paṭicca salākabhattaṃ gaṇhanatthāya āgamiṃsu. Tato paṭṭhāya upāsako salākabhattaṃ dadanto videsaṃ gantvā vāṇijakammabhaṇḍaṃ āharissāmīti gehajane salākabhattaṃ paṭiyādetvā sayaṃ nāvaṃ āruyha samuddapiṭṭhena gacchati. Atha sā nāvā samuddapiṭṭhe udakena pūritvā avasīdati. Avasesamanussā tasmiṃ yeva ṭhāne matā. So upāsako udakaṃ tarituṃ ārabhi. Atha piyaṅgudīpe bhikkhūnaṃ antare saṃghatthero taṃ upāsakaṃ samuddepiṭṭhe sīdantaṃ disvā "āvuso tumhākaṃ upāsako samuddapiṭṭhe sīdatī"ti vatvā sāmaṇeraṃ pakkositvā "sāmaṇera, tumhākaṃ upāsako mahāsamudde sīdati. Etassa upakāraṃ kātuṃ vaṭṭatī"ti āha. Taṃ sutvā sāmaṇero ākāsenāgantvā upāsakaṃ ānetvā bhojanasālāya4 nisīdāpesi. Atha tasmiṃ kāle sakko devarājā bhikkhūnaṃ upaṭṭhānatthāya agamāsi. Tadā upāsako devarājā disvā bhīto bhojanasāladvāraṃ thaketvā aggalaṃ adāsi. Atha sāmaṇero dvāre ṭhito ahosi. Tasmiṃ kāle devindo sāmaṇerassa santikaṃ gantvā pañcapatiṭṭhitena vanditvā ekamantaṃ aṭṭhāsi. Tato sāmaṇero "mahārāja, goḷaupāsakaṃ passasī"ti vatvā upāsakaṃ pakkositvā devānamindassa dassesi. Atha sakko upāsakaṃ disvā paṭisanthāraṃ katvā "upāsaka, tava dāne appamādabhāvaṃ sakaladevaloka pākaṭa"nti vatvā sāmaṇeraṃ āmantetvā "bhante, ayaṃ upāsako imaṃ ṭhānaṃ kasmā āgato"ti āha. Tato sāmaṇero "mahārāja, ayaṃ upāsako
----------------------------------------------- --------
4. Bī 2. Bhojanasāle.

[SL Page 167] [\x 167/]

Bhikkhusaṃghassa ativiya upakāro, taṃ mahāsamudde nāvaṃ bhinditvā5 sīdantaṃ idhānesiṃ"ti āha. Sakko taṃ sutvā vissakammadevaputtaṃ āmantetvā "imaṃ upāsakaṃ tayā nimmitanāvāya āropetvā tassa gehe patiṭṭhāpehī"ti avoca. Atha vissakammadevaputto6 sakkassa vacanaṃ sutvā sādhūti taṃ upāsakaṃ ādāya samuddamajjhena gantvā "upāsaka, tava nāvā katarasmiṃ padese avasīdatī"ti pucchi. Upāsako attano nāvāya sīdanaṭṭhānaṃ dassesi. Tato vissakammadevaputto taṃ ṭhānaṃ olokesi. Tasmiṃ khaṇe yeva nāvā uṭṭhāya udakapiṭṭhe aṭṭhāsi. Tato vissakammadevaputto nāvaṃ sattahi ratanehi pūretvā upāsakaṃ nāvaṃ āropetvā nāvaṃ vissajjesi. Tato nāvā ekavegene gantvā upāsakassa gehe pākaṭo ahosi. Taṃ disvā mahājano bahukusalakammaṃ katvā pariyosāne sagge nibbattīti.

Goḷa-upāsakassa vatthu sattamaṃ.
---------------------

83. Kusalakammakata-manussassa vatthumhi atthuppatti.

Atīte kassapadasabalassa kāle ucchuyanta-katakammena jīvanto eko manusso ekaṃ gilānabhikkhuṃ disvā tassa guḷapiṇḍaṃ adāsi. Puna ekassa sappiuḷuṃkaṃ adāsi. Ekadivasaṃ ekassa sunakhassa bhattapiṇḍaṃ adāsi. Ekassa iṇaṭṭhakassa bhikkhuno kahāpaṇaṃ adāsi. Ekassa dhammakathikassa bhikkhuno sāṭakaṃ adāsi. Atha aparabhāge kālaṃ katvā devaloke nibbatto tattha mahāsampattiṃ anubhavitvā amhākaṃ satthuno uppannakāle devalokācavitva sāvatthiyaṃ mahādhanakule nibbattitvā pacchā gharāvāse
----------------------------------------------- --------------
5. "Bhijjitvā"ti bhavitabba. 6. Rä (sabbattha) visukamma.

[SL Page 168] [\x 168/]

Ādīnavaṃ disvā nikkhamma pabbajitvā nacirasseva arahattaṃ pāpuṇi. Aparabhāge satthāraṃ vanditvā pañcasate bhikkhū ādāya ugganagaraṃ agamāsi. Tattha ugganagare seṭṭhissa dhītā sumanā nāma theraṃ pañcasatehi bhikkhūhi saddhiṃ bhikkhāya carantaṃ disvā pasannacittā hutvā theraṃ nimantetvā pañcasatakūṭāgāraṃ kārāpetvā tesaṃ bhikkhūnaṃ tesu kūṭāgāresu vasāpetvā nibaddhaṃ catūhi paccayehi pūjaṃ akāsi. Thero seṭṭhidhītāya pañcasu sīlesu patiṭṭhāpetvā tattha tattha yathābhirantaṃ viharitvā aññattha gantukāmo anupubbena vicaranto nāvaṃ abhiruyha samuddapiṭṭhena gacchati. Tasmiṃ kāle therassa udaravāto cali. Tato bhikkhū "tumhākaṃ kīdisaṃ paribhuttakāle phāsu hotī"ti āhaṃsu. Thero tesaṃ bhikkhūnaṃ kathaṃ sutvā "āvuso purimasmiṃ kāle uḷuṃkamattena sappinā sattavassaṃ phāsu hotī"ti āha. Taṃ sutvā bhikkhū bhante samuddapiṭṭhena gamanabhāvena kuto labhissāmāti vatvā adhivāsehīti avocuṃ. Tato thero tesaṃ kathaṃ sutvā tena hi āvuso mama pattaṃ gahetvā samuddato udakaṃ uddharitvā ānethāti avoca. Bhikkhū therassa kathaṃ sutvā pattaṃ gahetvā udakaṃ uddhariṃsu. Atha tesaṃ uddhaṭamatteva udakaṃ parivattitvā sappi ahosi taṃ disvā bhikkhū therassa upanāmesuṃ. There sappiṃ gahetvā pivitakkhaṇe yeva byādhi vūpasamitvā anuppattibhāvaṃ agamāsi. Atha bhikkhū taṃ pāṭihāriyaṃ disvā acchariyabbhutajātā ahesuṃ. Thero bhikkhūnaṃ vimbhayajāte disvā "āvuso mama puññaṃ passathā"ti vatvā samuddaṃ olokesi. Tato cakkhupathe samudde udakaṃ parivattitvā sappi ahosi. Taṃ bhikkhū disvā ativiya acchariyajāti "bhante, aññaṃ pi te puññaṃ atthī"ti pucchiṃsu. Thero āvuso kiṃ kathethāti vatvā cakkhudassane bhattabhājanāni dassesi. Tato himavantaṃ olokesi. Cakkhupathe sakalavanasaṇḍaṃ nānāvidhavicittasāṭakena paripuṇṇaṃ ahosi. Tato sakalapabbataṃ sattaratanamayaṃ

[SL Page 169] [\x 169/]

Ahosi. Tato himavante pāsāṇaṃ olokesi. Tato1 olokitakkhaṇe samantā pāsāṇā guḷapiṇḍāni ahesuṃ. Bhikkhū pāṭihāriyaṃ disvā "bhante imaṃ pāṭihāriyaṃ ativiya abbhutaṃ. Pubbe kīdisena kammena etaṃ jāta"nti pucchiṃsu. Thero attano katakammaṃ vitthārena kathesi. Taṃ sutvā mahājano bahuṃ dānādikusalakammaṃ katvā sagge nibbattīti.

Kusalakammakatamanussassa vatthu aṭṭhamaṃ.
----------------------

84. Kapaṇa manussassa vatthumhi atthuppatti.

Bārāṇasiyaṃ eko duggatamanusso paragehe bhatiṃkatvā jīvanto mahājanena ca dhanakuṭumbikena ca bhikkhusaṅghassa dānaṃ diyyamānaṃ disvā sayaṃ pi dānaṃ dātukāmo hutvā māse māse bhikkhācariyāya tilataṇḍule saṃharitvā maṇḍapaṃ2 katvā tasmiṃ nisīdāpetvā bhikkhusaṃghassa pāyāsadānaṃ adāsi. Tato pacchā maraṇakāle taṃ dānaṃ anussaritvā tato cuto devaloke kanakavimāne nibbatti. Tassa tigāvutaṃ pañcaṅgaturiyamaṇḍalaṃ ahosi. Accharāsahassa-devadhītāyo parivārā ahesuṃ. Athekadivasaṃ suvaṇṇaselamahāvihāravāsī mahāsaṃgharakkhitatthero devalokaṃ cārikaṃ caranto taṃ devaputtaṃ ativiya mahāsampattiyā sobhamānaṃ disvā tassa pubbakammaṃ pucchi. Tato devaputto attano katakammaṃ vitthārena kathesi. Taṃ sutvā thero manussalokaṃ āgantvā mahājanassa kathesi. Taṃ sutvā mahājano bahukusalakammaṃ katvā sagge nibbattīti.
Kapaṇa manussassa vatthu navamaṃ.
-------------------
----------------------------------------------- ------------------1. "Tena" iti bhavitabbaṃ. 2. Maṇḍalaṃ.

[SL Page 170] [\x 170/]

85. Erāmaṇimātugāmassa1 vatthumhi atthuppatti.

Sīhaḷadīpe rohaṇajanapade kappakandaranadiyāsanne2 erāmaṇi nāma gāmo atthi tasmiṃ gāme ekā itthi attano kenacideva karaṇīyena anurādhapuraṃ gamissāmīti puṭakabhattaṃ ādāya nikkhamitvā gacchati. Antarāmagge ekaṃ khīṇāsavattheraṃ disvā tassa hatthato pattaṃ gahetvā bhattaṃ okiritvā "bhante idheva āgamethā"ti vatvā sayaṃ kandaraṃ otaritvā sākhaṃ paridahitvā attano nivāsanaṃ dhovitvā therassa adāsi. Thero ayaṃ maṃ passatūti adhiṭṭhāya ākāsaṃ uppatitvā agamāsi. Sā theraṃ ākāsena gacchantaṃ disvā pasannacittā vandamānā aṭṭhāsi. Tasmiṃ kāle kandarāya āsannarukkhe nibbattadevaputto ekasmiṃ samugge sāṭakaṃ nikkhipitvā mātugāmassa hatthe ṭhapesi. Tato mātugāmo samuggaṃ vicaritvā disvā kālaṃ ghosesi. Atha tasmiṃ khaṇe ariyākaravihāravāsī3 dvādasasahassabhikkhū āgantvā purato aṭṭhaṃsu. Te bhikkhū disvā somanassajātā cittaṃ pasādetvā pañcapatiṭṭhitena vanditvā dvādasasahassabhikkhūnaṃ sāṭakaṃ adāsi. Ettakānaṃ bhikkhūnaṃ dadante samugge akkhayaṃ katvā ṭhapitaṃ ahosi. Atha sā bhikkhūnaṃ gatakāle tato sāṭakaṃ gahetvā paridahitvā gehaṃ gantvā bahupuññakammaṃ katvā āyupariyosāne kālaṃ katvā dvādasayojanike kanakavimāne nibbatti. Athassā vimāne catusu disāsu saṭṭhikapparukkhāni nibbattiṃsūti.

Erāmaṇimātugāmassa vatthu dasamaṃ.
--------------------
----------------------------------------------- ----
1. Rasa puṭabhattadāyikāya. 2. Saddha. "Sappanduru nam oya samīpayehi".
3. Kē. Rä. Ariyakāra vihāravāsī.[Sahasv18]
[SL Page 171] [\x 171/]

86. Saṃghaamaccassa vatthumhi atthuppatti.

Sīhaḷadīpe mahāgāme eko amacco paṭivasati. Tassa paṭhamaṃ ekā dhītā ahosi. Sā uttamarūpadharā vattasampannā satisampannā. Tassā vivaraṇakāle putto uppajji tassa nāmagahaṇadivase saṃghotināmaṃ akaṃsu. Athassa sattavassadārakakāle yeva pitā amacco attano maraṇāsanne jeṭṭhadhītaraṃ pakkosāpetvā puttaṃ tassa hatthe ṭhapetvā mama puttassa mahallakakāle dehīti vatvā attano paridahanakaṃ satasahassagghanakaṃ sāṭakayugañca attano khaggaratanañca muttāhārañca mahāchūrikaṃ ca dhītuyā niyyādetvā kālamakāsi. Atha so dārako anupubbena vaḍḍhitvā dasavassappadese aṭṭhāsi. So rūpena ca balena ca sakalamahāgāme pākaṭo ahosi. Tasmiṃ yeva samaye brāhmaṇatissacorabhayaṃ uppajji. Atha so saṃghaamacco bhaye vupasantakāle āgamissāmīti bhaginiyā gehe yeva katvā sayaṃ paccantagāmajanapadaṃ gantvā tattha vasitvā pacchā bhaye upasantakāle mahāgāmaṃ āgantvā bhaginiyā geheva nivāsaṃ katvā punadivase tissavāpiṃ1 sīsaṃ nahāpanatthāya agamāsi. Tasmiṃ kāle koṭapabbatavāsī2 mahānāgatthero nāma sakalamahāgāmaṃ bhikkhāya caritvā yathādhotena patteneva nikkhamitvā gacchati. Atha amacco theraṃ disvā "bhikkhāhāraṃ labhittha bhante"ti pucchi. Thero "labhissāmī"ti avoca. Amacco tena hi bhante idheva acchathāti3 vatvā sayaṃ attano bhaginiyā gehaṃ gantvā "pakkahāro4 atthī"ti pucchi. Athassa bhaginī natthīti āha. So tato turitaturito hutvā sahassagghanikaṃ muttāhāraṃ mūlena ṭhapetvā ekakahāpaṇagghanikaṃ
----------------------------------------------- ------------------1. (Sabbesu) tissassa. 2. Rasa. Koṭṭagallapabbatavāsī. 3. Bī 1. Bī 2. Ajjhāvasathāti. 4. Kē. Bhattāhāro. Bī 1. Bī 2. Sakāhāro.
[Sahasv18]
[SL Page 172] [\x 172/]

Paṇagghanikaṃ bhattaṃ ḷabhitvā taṃ ādāya therassa santikaṃ gantvā attanā laddhaniyāmaṃ vatvā therassa bhattaṃ adāsi. Thero bhattaṃ ādāya attano vasanaṭṭhānaṃ gantvā attānaṃ ovaditvā saṃkhāre sammasitvā arahattaṃ pāpuṇitvāva bhattaṃ paribhuñji.

Tasmiṃ khaṇe anurādhapure rañño chatte adhivatvā devatā sādhukāraṃ adāsi. Rājā taṃ sādhukāraṃ sutvā kassa ayaṃ sādhukāroti pucchi. Sā saṃghaamaccassāti āha. Rājā taṃ sutvā tuṇhī ahosi. Atha amacco pitarena dinnaṃ satasahassagghanikaṃ sāṭakayugaṃ bhaginiṃ codetvā aggahesi. Tato taṃ sāṭakayugaṃ rajitvā kāsāvayugaṃ gehe ṭhapesi. Athekadivasaṃ so amacco goḷasamuddakucchiyaṃ nahānatthāya gato nahānakāle suvaṇṇamālasahassena5 pūritā ekādoṇi ūmiyā āgantvā amaccassa gale paharitvā aṭṭhāsi. Atha amacco doṇiṃ hatthena paharitvā dūramakāsi. Atha punappunaṃ āgantvā sarīre laggati. So taṃ doṇiṃ uddharitvā ādāya thale ṭhapetvā khaggaṃ ādāya pahari. Tassa paharitamatte doṇi dvidhā hutvā vicari, so taṃ suvaṇṇamālaṃ8 disvā taṃ ādāya gantvā attano bhaginiyā adāsi. Athekadivasaṃ satasahassagghanikaṃ rajitasāvakayugaṃ nivāsetvā khaggaṃ ādāya nagaraṃ gamissāmīti nikkhami. Atheko bhikkhu timbarigāmaṃ7 bhikkhāya caritvā yathādhotena pattena nikkhamitvā gacchati. Atha so amacco taṃ disvā attano nivatthaṃ pañcasatagghanikaṃ ekaṃ kāsāvaṃ datvā bhattaṃ gahetvā therassa adāsi. Thero vipassanaṃ vaḍḍhetvā arahattaṃ patvā paribhuñji. Tasmiṃ khaṇe rañño chatte adhivatthā devataṃ sādhukāraṃ adāsi. Rājā kassa sādhukāraṃ adāsīti pucchi. Sā saṃghaamaccassa katapuññakammaṃ kathetvā tassa sādhukāradinnabhāvaṃ kathesi.
----------------------------------------------- ----------------
5. Rasa. Māsakasahassena 6. Rasa. Suvaṇṇaṃ. 7. Rasa. Timbarugāme

[SL Page 173] [\x 173/]

Atha aparabhāge devagirivihāre ekassa bhikkhussa vātābādho dvādasasaṃvaccharāni bādheti. So thero ekadivasaṃ sāmaṇeraṃ pakkosāpetvā "sāmaṇera, bhikkhāya caritvā telaṃ ānehī"ti āha. Tato sāmaṇero cīvarampārupitvā sakalagāmaṃ bhikkhāya caritvā kiñci alabhitvā gacchati. Tato so amacco sāmaṇeraṃ disvā "bhante kiṃ pariyesathā"ti āha. Sāmaṇero attano āgatakāraṇaṃ amaccassa kathesi. Taṃ sutvā amacco tena hi bhante idheva hothāti vatvā tassa hatthato thālakaṃ gahetvā anto pavisitvā chūrikaṃ mūlena ṭhapetvā aṭṭhakahāpaṇagghanikaṃ telathālakaṃ pūretvā sāmaṇerassa adāsi. Sāmaṇero telaṃ ādāya gato attano laddhaniyāmaṃ vatvā therassa adāsi. Thero osadhatelaṃ pacāpetvā attano nāsāya pakkhipāpesi. Avasesatelena tathāgatassa dīpaṃ jālāpesi. Athassa dvādasa-saṃvaccharāni avupasantaṃ vātabyādhi taṃkhaṇe yeva vūpasamati. Tato cittaṃ ekaggaṃ ahosi. Thero vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Puna devadhītā sādhukāramadāsi. Rājā kassa sādhukāramadāsiti pucchi. Tadā devadhītā saṃghaamaccassa katādhikāraṃ vatvā amaccassa guṇaṃ kathesi. Rājā amaccassa guṇaṃ sutvā tuṭṭhamānaso saṃghaamaccaṃ diṭṭhassa mahāsakkāraṃ karomīti nagare bheriṃ carāpesi. Tato dhanakāmāpurisā saṃghaamaccaṃ gavesitvā rañño ārocessāmāti nagare catūhi dvārehi nikkhamitvā tattha tattha gavesituṃ gatā itocito vicaraṇakamanusse pucchantā maggasamīpe nisīdiṃsu. Tadā so saṃghaamacco kilantarūpo ekaṃ sāṭakaṃ attano aṃse ṭhapetvā anupubbena gacchanto mittavāpiāsannaṃ8 sampāpuṇi. Athassa gavesakamanussā taṃ ekakaṃ āgacchantaṃ dūrato va addasaṃsu. Tesu eko "ayaṃ saṃghaamacco ti maññe"ti āha. Eko kiṃ evarūpaṃ attano asiṃ sayameva gahetvā āgacchantaṃ rājā
----------------------------------------------- --------------
8. Mittavāsi āsannaṃ (sabbesu) rasa. Cittavāpiyā samīpe.

[SL Page 174] [\x 174/]

Patthetīti āha. Iti aññamaññaṃ kathetvā ṭhitesu ekovegena gantvā sabbapaṭhamaṃ amaccassa nāmagottaṃ pucchitvā ñāto tassa hatthato asiṃ gahetvā tena saddhiṃ agamāsi. Atha cetiyapabbatavāsī araññaka-dhammikatissatthero paṭhamaṃ cetiyaṅgaṇa-bodhito kāyabandhanaṃ gavesati. Atha amacco tasmiṃ kāle theraṃ disvā attano nivatthasāṭakassa antaṃ chinditvā therassa adāsi. Thero taṃ ādāya civaraṃ nivāsetvā antonagaraṃ pāvisi. Rañño chatte adhivatthā devatā purimanayeneva sādhukāramadāsi. Rājā kassa sādhukāramadāsīti pucchi. Devatā saṃghaamaccassa tuṭṭhabhāvaṃ kathesi. Kena kāraṇenāti vutte tassa kammaṃ kathesi. Tadā amacco rañño massukammaṃ kārāpanakāle yeva gantvā attano āgatabhāvaṃ kathesi. Rājā sādhuti tuṭṭhamānaso taṃ pakkosāpetvā tassa mahāvitānañca bhaṇḍāgārikaṭṭhānantaraṃ ca adāsi. Iti so rañño santike mahāyasaṃ anubhavanto ekadivasaṃ tissavāpiṃ gantvā sīsaṃ nahāyati. Tato puna nagare ekassa kulassa sattaputtā ekā dhītā ca ahesuṃ. Pacchā mātāpitaro kālamakaṃsu. Atha aparabhāge brāhmaṇatissacorabhayaṃ uppajji. Tadā te sattabhātaro paccantaṃ gantvā jīvissāmāti kaṇiṭṭhabhaginiyā ārocesuṃ. Sā bhātūnaṃ kathaṃ sutvā attano kuḷupakaṃ sudassanaṭhānagālavāsī9 culanāgattherañca gahetvā gamissāmāti āha. Tato bhātaro sādhūti vatvā theraṃ ādāya paccantaṃ gantvā vasanti. Atha sattabhātaro araññaṃ gantvā phalāphalaṃ āhāritvā therassa kumārikāya ca dadanti, attanā ca paribhuñjanti. Athekadivasaṃ sattabhātaro attano gataṭṭhāne ekaṃ sāṭakaṃ labhitvā taṃ ānetvā kumārikāya adaṃsu. Atha sā gāmadārikā taṃ sāṭakaṃ nivāsesi. Punadivase thero āgato kumārikāya nivatthasāṭakaṃ punappunaṃ olokesi. Tadā kumārikā punappunaṃ olokentaṃ theraṃ
----------------------------------------------- ----------------
9. Rasa. Pidhānagalla vāsī. Saddha "piyangala vehera vasana."

[SL Page 175] [\x 175/]

Disvā pubbe attano nivattha-pilotikaṃ nivāsetvā taṃ sāṭakaṃ therassa adāsi. Thero "mama kammaṃ natthī"ti paṭikkhipitvā tava pubbe nivattha-pilotikaṃ dehīti āha. Atha sā kumārikā "bhante, mayhaṃ anuggahaṃ paṭicca imaṃ sāṭakaṃ gaṇhathā"ti avoca. So ca thero sādhūti sāṭakaṃ gahetvā rajanakammaṃ niṭṭhāpetvā pārupi. Athassa bahudivase bahusuttena sibbitapaṃsukūlānaṃ pārupanabhāvena tato pubbe cittekaggaṃ nāhosi. Idāni sukhumacīvaraṃ pārupitvā cittekaggataṃ paṭiladdho vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Atha kumārikā gehaṃ pavisitvā attano dinnadānaṃ anussarantī sayanagatā nipajaji. Tasmiṃ kāle sakkassa āsanaṃ uṇhākāraṃ ahosi. Tasmiṃ khaṇe sakko kinnukho kāraṇanti lokaṃ volokento tāya kumārikāya katakammaṃ disvā tuṭṭhamānaso aṭṭhasāṭakayugāni kañcuke pakkhipitvā sayaṃ āgantvā kañcukaṃ tassā ussīsake ṭhapetvā aṭṭhasāṭakayugāni mā khīyantuti adhiṭṭhāya agamāsi. Atha sā kumārikā taṃ attano ussīsake ṭhapitaṃ disvā kañcukaṃ mocetvā tato ekaṃ sāṭakaṃ gahetvā sayaṃ nivāsetvā bhātūnaṃ dve dve sāṭakāni paridahāpesi. Kañcuke aṭṭhasāṭakayugāni anūnāni hutvā ṭhapitāneva ahesuṃ. Pacchā brāhmaṇatissacorabhaye vūpasantakāle sā kumārikā bhātuhi saddhiṃ pabbatā nikkhamitvā anupubbena gantvā tissavāpiyaṃ bhāṇḍāgārika-saṃghaamaccassa nahānaṭṭhāna-avidūre gacchati. Tasmiṃ khaṇe devo mahāmegho uṭṭhāsi. Tadā kumārikāya sattabhātaro vegena dhāvitvā māḷeliyagāmaṃ pavisiṃsu. Atha sā kumārikā attano pakatigamaneneva sanikaṃ gacchati. Tasmiṃ kāle bhaṇḍāgārika-amacco tassā kumārikāya gamanaṃ disvā pasannacitto "aho evarūpā hirottappasampannā kumārikā na diṭṭhapubbā"ti vatvā tassā sassāmika assāmikabhāvaṃ pucchathāti manusse pesesi. Manussā gantvā pucchiṃsu. Sā attano assāmikabhāvaṃ kathesi. Tato

[SL Page 176] [\x 176/]

Bhaṇḍāgārika-amacco kumārikāya bhātūnaṃ pakkosāpetvā attano dhanaṃ10 vatvā tesu sampaṭicchitesu kumārikāya āvāhamaṅgalaṃ akāsi. Tadā amaccaṃ ādiṃ katvā tena saddhiṃ āgatānaṃ cūlūpaṭṭhākādīnaṃpi dibbavatthāni adāsi. Amacco kumārikāya sattabhātūnaṃ assapiṭṭhe āropetvā sayaṃ kumārikāya saddhiṃ ekayogge nisīditvā attano gehaṃ gamissāmīti nagarābhimukho gacchati. Tadā sā kumārikā dakkhiṇavihāre cetiyañca mahāvihāre ratanavālikacetiyañca oloketvā "sāmi, imesu dvīsu cetiyesu dhajaṃ pūjetvā gamissāmā"ti amaccassa kathesi. Amacco sādhu bhaddeti vatvā saṭṭhisakaṭaṃ veḷuyaṭṭhihi1 pūretvā āṇāpesi. Tato sā kumārikā pītavaṇṇāni dibbavatthāni yaṭṭhiyaṃ āropetvā cetiye dhajaṃ pūjesi. Atha imesaṃ nāgarehi ānīta-nahānasajja-paṇṇakāra-gandhavilepanaṃ dvīsu cetiyesu gandhena paribhaṇḍaṃ kāresi, atirekaṃ ahosi. Tato cetiyaṃ vanditvā nagaraṃ gatā rājānaṃ passitvā rañño ādiṃ katvā sakalanagare itthipurisānaṃ dibbavatthāni adāsi. Atha amacco pañcamahāvāse bhikkhusaṃghassa ticīvaramadāsi. Tathāpi aṭṭhasāṭakāni kañcuke ṭhitāneva ahesuṃ. Atha rājā tassa bahudhanaṃ dāpetvā vālukavithiyā gehaṃ dāpetvā mahantaṃ yasaṃ adāsi. Tato paṭṭhāya te jayampatikā bahukusalakammaṃ karonti.

Athekadivasaṃ bhaṇḍāgārika-amacco rañño madhumaṃsaṃ gāhāpetvā manusse payojesi. Rājā taṃ madhumaṃsaṃ disvā "aho, bhaṇḍāgārika-saṃghaamacco paccantaṃ paribhuñjitukāmo"ti cintetvā dakkhiṇadvārato paṭṭhāya sakaladakkhiṇapassaṃ adāsi. Amacco tato paṭṭhāya tattha vasanto ekadivasaṃ rañño sāliputhukaṃ payojesi. Rājā bhaṇḍāgārika-saṃghaamacco maṃkunajanapadaṃ12 bhuñjitukāmo"ti
----------------------------------------------- -----------------
10. Rasa. Adhipapāyaṃ. 11. (Sabbesu:) vaṃse. 12. Maṃgujanapadaṃ. Sakha. Maguṇadanaviva

[SL Page 177] [\x 177/]

Vatvā pacchimadvārato paṭṭhāya bahusālisassaṃ kārāpetvā pacchimapassaṃ tassa adāsi. Tatthapi bahupuññakammaṃ katvā vasanto ekadivasaṃ rañño bhisamūlakaṃ13 payojesi. Rājā bhaṇḍāgārika-saṃghaamacco gaṅgāsanne caritvā vasitukāmoti vatvā puratthimadvārato paṭṭhāya sakala-puratthimapassaṃ tassa adāsi. Tatthapi vasitvā bahupuññakammaṃ karonto ekadivasaṃ saṃkhalagaṅgāmukhadvāre14 udakatitthaṃ nahānatthāya agamāsi. Athassa udakakīḷanakāle puññānubhāvena sāṭakena pūritanāvā āgantvā tassa purato aṭṭhāsi. So tato sāṭakaṃ gāhāpetvā kumbhīlavihāraṃ15 gantvā mahābhikkhusaṅghassa sāṭakāni adāsi. Tattha bahupuññakammaṃ katvā puna nagarameva āgato yāvajīvaṃ bahupuññakammaṃ katvā āyupariyosāne ubhopi te jayampatikā devaloke nibbattiṃsūti.

Saṃghaamaccassa vatthu paṭhamaṃ.
-----------------

87. Devaputtassa vatthumhi atthuppatti.

Ito pubeba nāradabuddhasāsane eko thero sīhaḷadīpavāsī laṃkādīpe yeva khīravāpigāmaṃ1 nāma bhikkhāya caritvā yathādhoteneva pattena nikkhamitvā gacchati. Tadā tasmiṃ samaye sīhaḷadīpe mahāchātako jāto. Tasmiṃ yeva gāme ekasmiṃ gehe manussā ekaṃ taṇḍulanāḷiṃ ṭhapetvā avasese khīṇe taṃ taṇḍulaṃ pilotikāya bandhitvā ukkhaliyaṃ pakkhipitvā taṃ taṇḍulaṃ udakena parimadditvā udakaṃ
----------------------------------------------- -----------------
13. Bī 1. Bī 2. Sisamulakaṃ. 14. "Saṃkhala" iti vacanaṃ rasavāhiniyaṃ vā saddhammālaṃkāre vā natthi. 15. Rasa. Kumbhela mahāvihāre. Saddha. Dimbulāvehera. (Udumbaragirivihāro, udumbaravihāroti dve vihārā ahesuṃti maññāmi. Athā vā kumbhīlavihāra iti vacanaṃ sīhaḷabhāsāya "kimbulāvehera" iti bhavitabbaṃ. 1 (Sabbesu) khīravāsigāmaṃ, rasa. Ruvakaviṭṭhigāme rasavāhiniyaṃ "jayampatikānaṃ vatthu."

[SL Page 178] [\x 178/]

Pivitvā jīvanti. Tadā te manussā theraṃ disvā hatthato pattaṃ gahetvā taṇḍule bhattaṃ pacitvā therassa adaṃsu. Tato manussānaṃ ukkhaliyā bhattaṃ paripuṇṇaṃ ahosi. Te manussā sampatta-manussānaṃ datvā attanā bhuñjiṃsu. Iti te manussā gahitagahitaṭṭhāne bhattaṃ puna uppajjamānaṃ disvā yāvajīvaṃ mahājanassa dānaṃ datvā āyupariyosāne devaloke nibbattiṃsu. Atha thero bhattaṃ ādāya gantvā aññatarasmiṃ rukkhamūle nisīditvā bhattaṃ bhuñjati. Rukkhe nibbatta-devaputto āhāraṃ na labhati. So devaputto therassa bhuñjamānaṃ disvā attānaṃ vijahitvā mahallakavesenāgantvā therassa samīpe aṭṭhāsi. Thero anāvajjetvā bhuñjati. Tadā devaputto avasāne ekaṃ piṇḍaṃ ṭhapetvā bhuttakāle ukkāsitvā attānaṃ ṭhitabhāvaṃ jānāpesi. Thero ṭhitabhāvaṃ disvā vippaṭisārī hutvā taṃ bhattapiṇḍaṃ tassa hatthe ṭhapesi. Tato devaputto bhattapiṇḍaṃ gahetvā ṭhito cintesi. Ahaṃ pubbe kiñci vatthuṃ aññesaṃ adinnabhāvena devo hutvāpi bhattaṃ na labhāmi, handāhaṃ bhattapiṇḍaṃ therasseva dassāmīti vatvā bhattapiṇḍaṃ patte okiri. Tato bhattapiṇḍaṃ patte patitamatte devaputtassa samantā tigāvutaṭṭhāne dibbabhojanāni paññāyiṃsu. Devaputto tato dibbabhattaṃ gahetvā therasseva datvā attanā paribhuñji. Punadivase theraṃ nimantetvā mahādānaṃ adāsi. Tato paṭṭhāya so devaputto sampattamahājanassa bahukāle dānaṃ datvā āyupariyosāne tato cuto bārāṇasiyaṃ kuṭumbikagehe nibbattitvā nāmena devo nāma ahosi. Tassa mātāpitaro micchādiṭṭhikā dānaṃ dātuṃ sīlaṃ rakkhituṃ na jānanti. Tesaṃ mātāpitūnaṃ koṭṭhāgāraṃ paripuṇṇaniyāmeneva sabbaṃ dhanaṃ kapaṇādīnaṃ mahādānaṃ datvā mātāpitūnaṃ sokeneva3 araññaṃ pavisitvā isipabbajjāya pabbajitvā kasiṇaparikammaṃ katvā laddhajhāno ākāsacārī ahosi.
----------------------------------------------- -------
2. Bī 1. Bī 2. Sarikkhituṃ 3. Bī 1. Bī 2. So. Teneva.

[SL Page 179] [\x 179/]

Atha tasmiṃ samaye padumuttaro nāma satthā loke uppajjitvā aṭṭhavidhāya parisāya catusaccapaṭisaṃyuttaṃ dhammadesanaṃ desesi. Tato so tāpaso ākāsena gacchanto satthuno upari gantuṃ asakkonto kinnukho kāraṇanti ākāsā otaritvā tathāgataṃ disvā pasannacitto parisapariyante ṭhito dhammaṃ sutvā aniccasaññaṃ paṭilabhitvā attano assamaṃ gantvā tattha yāvatāyukaṃ ṭhatvā āyupariyosāne tato cuto tāvatiṃsadevaloke nibbattitvā tiṃsakappe dibbasampattiṃ ānubhavitvā devaloke yeva uparūpari deve devūpapattivasena vasi. Puna ekapaññāsa-attabhāve sakko devarājā ahosi. Ekavīsati-attabhāve masussattabhāvo ahosi tadā eko bhikkhu mahājanassa dhammaṃ desesi. Tadā so sattavassikadārakakāle tassa bhikkhuno aniccapaṭisaṃyuttakaṃ katvā desenteṃ dhammaṃ sutvā pubbasantativasena aniccasaññaṃ paṭilabhitvā arahattaṃ pāpuṇi. Atha so arahattaṃ patvā imaṃ udānaṃ udānesi.

Padumuttaro nāma jino, sabbadhammānapāragū
Catusaccaṃ pakāsesi, tāraṇatthaṃ bahūjane

Tassāhaṃ upasaṃkamma, sutvāna dhammamuttamaṃ
Aniccasaññaṃ laddhāna, dukkhato parimuccayeti.

Iti so khaṇḍataṇḍulabhatte ekassa piṇḍassa phalena4 arahattaṃ avasānaṃ katvā evarūpaṃ mahāsampattiṃ paṭilabhīti āha.

Devaputtassa vatthu dutiyaṃ
---------------
---------------------------------------
4. Rä. Balena.

[SL Page 180] [\x 180/]

88. Saṃghadattattherassa vatthumhi atthuppatti.

Sīhaḷadīpe anurādhapure rañño samīpe vasanto eko rājakammikamanusso kenacideva karaṇīyena muggāyatanaraṭṭhato punakoṭṭhakaṃ1 nāma gāmakaṃ agamāsi tato tasmiṃ gāme manussā tassabahusuraṃ upanāmesuṃ. So pivitvā sabbarattiṃ kīḷitvā punadivase attano chātabhāvaṃ kathesi. Taṃ sutvā manussā kukkuṭamaṃsarasena ca sappinā ca sālibhattañca tassa upanāmesuṃ. Tasmiṃ kāle tassa bhuñjanaṭṭhānaṃ ekā sunakhī āgatā. So kujjhitvā paharaṇatthaṃ kiñci adisvā paṭhamagahanabhattapiṇḍena sunakhiṃ pahari. Atha sā taṃ bhattapiṇḍaṃ paribhuñji. Tato so bhattapiṇḍaṃ attano mukhe ṭhapetvā rasaharaniyena jānitvā "aho evarūpaṃ madhurabhattaṃ mayā sunakhiyā dinnadāna"nti cittaṃ pasādesi tato so attano katakammaṃ niṭṭhāpetvā nagaraṃ gacchanto antarāmagge ekaṃ vanasaṇḍaṃ sampāpuṇi. Atha tasmiṃ khaṇe corā uṭṭhahitvā taṃ māresuṃ. So kālaṃkatvā mahāleṇavihārassa bhikkhācāragāme nibbattitvā nāmena saṃghadatto nāma ahosi. So anupubbena vaḍḍhitvā mahāleṇavihāre sāmaṇero ahosi. Tato aparabhāge brāhmaṇatissacorabhayaṃ ahosi. Tasmiṃ kāle bahumanussā videsaṃ gantvā theraṃ upasaṃkamitvā "bhante imasmiṃ ṭhāne jīvituṃ na sakkoma, aññattha gamissāmā"ti āhaṃsu. Thero tesaṃ kathaṃ sutvā "upāsakā, imaṃ atimanoharaṃ cetiyabodhiyaṅgaṇaṃ pahāya gantuṃ na sakkomīti" vatvā manussehi saddhiṃ nāgamāsi. Manussā disodisaṃ palāyiṃsu. Atha tasmiṃ kāle leṇadvāre rukkhasmiṃ nibbattadevaputto therassa upasaṃkamitvā "bhante tumhākaṃ bhikkhāhārañca
----------------------------------------------- ---------------
1. Bī 2. Bī 2. Rä.Koṭakaṃ. Rasa. Kevaṭṭagāmaṃ. Saddha. Mugalayin raṭa kevuḷugamaṭa. [Sahasv19]
[SL Page 181] [\x 181/]

Ārakkhañca mama bhāro"ti vatvā idheva vasathāti nimantesi. Thero sādhūti adhivāsesi. Tato paṭṭhāya devaputto therassa dibbannapānaṃ dadanto dvādasasaṃvaccharāni adāsi. Thero aniddhimanto ekadivasaṃ rahogato cintesi: "mama purimaattabhāve buddhassa vā paccekabuddhassa vā katakammena2 evarūpaṃ dibbabhattaṃ labhissāmīti maññe, aññena kammena evarūpaṃ phalavisesaṃ na bhavatī"ti takketi. Tato devaputto therassa vitakkamaññāya theraṃ upasaṃkamitvā "mā vitakketha, tumhākaṃ purimattabhāve na buddhapaccekabuddhānaṃ pūjākammena evarūpaṃ phalavisesaṃ jātaṃ, atha kho tumhe purimaattabhāve ekadivasaṃ bhuñjanakāle samīpaṃ āgataṃ ekaṃ sunakhiṃ paṭhamaṃ kujjhitvā paṭhamabhattapiṇḍena paharitvā pacchā tassā bhuṃjanakāle mayā sudinnanti pasidi. Tassa nissandena evarūpaṃ phalavisesaṃ idāni jāta"nti āha. Thero devaputtassa kathaṃ sutvā "aho kujjhitvā sunakhiyā pahaṭa piṇḍapātavipākaṃ īdisaṃ hoti, cittaṃ pasādetvā dinnadāne kīdisaṃ phalavisesaṃ bhavissatī"ti somanassaṃ uppādetvā ekaggacitto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti.

Saṃghadattattherassa vatthu tatiyaṃ.
--------------------

89. Rūvakaviṭṭhigāme vatthumhi atthuppatti.

Sīhaḷadīpe rūvakaviṭṭhigāme1 vasantā pañcasatamanussā ekeko pañcasata-bhikkhu bhojesuṃ. Atha aparabhāge mahāchātakabhayaṃ ahosi. Tadā attanehi pakatiyā dīyamānaṃ
----------------------------------------------- ----------------
2. Kē pūjākammena. 1. Duvekavajjigāme (sabbesu) rasa "rūvakaviṭṭhi.
* Rasavāhiniyaṃ (paṭhama) jayampatikānaṃ vatthūti dissati.

[SL Page 182] [\x 182/]

Dānaṃ dātuṃ asakkonto ekekassa gehe ekekabhikkhussa dānavasena pañcasatabhikkhū bhojesuṃ. Atha tasmiṃ gāme khale palālaṃ pothetvā jīvantā dve duggata jayampatikā gāmavāsīnaṃ dānaṃ dadamānaṃ disvā sayampi dānaṃ dātukāmā hutvā nāḷaka-caraka-taṇḍulehi bhattaṃ pacitvā paṇṇena bandhitvā ādāya bhikkhūnaṃ bhuñjanaṭṭhānaṃ gantvā attano duggatabhāvena lajjāyantā ekamantaṃ aṭṭhaṃsu. Tadā saṃghatthero te duggate ekamante ṭhite disvā tesaṃ hatthato bhattaṃ gaṇhanākāraṃ dassesi. Tato manussā therassa adhippāyaṃ ñatvā tesaṃ hatthato bhattaṃ gahetvā saṃghattherassa patte okiriṃsu. Avasesaṃ sakalabhikkhūnaṃ patte okiriṃsu. Taṃ disvā jayampatikā somanassajātā ahesuṃ. Atha aparabhāge jayampatikā kālaṃ katvā udumbarapabbate ekasmiṃ rukkhe bhummadevakā hutvā nibbattiṃsu. Tasmiṃ pabbatāsanne sesa - devatāyo tesaṃ paricārikā ahesuṃ. Atha aparabhāge ekadivasaṃ sattakhīṇāsavā bhikkhū mahāgāmato anurādhapuraṃ gacchantā taṃ ṭhānaṃ pāpuṇiṃsu. Devaputto tesaṃ disvā sakaṭakhandhāvāraṃ māpetvā bhikkhūnaṃ dibbabhattamadāsi. Tato saṃghatthero assa devaputtabhāvaṃ ñatvā "kittakaṃ kālaṃ imaṃ sampattiṃ paribhuñjathā"ti pucchi. "Bhante, anāgate metteyyadasabale loke uppannakāle tassa mahādānaṃ pavattetvā imamhā ṭhānā cavissāmā"ti āha. Tato bhikkhū gantvā tattha tattha mahājanassa vatvā bahukusalakammaṃ kārāpesunti.

Rūvakaviṭṭhigāme2 vatthu catutthaṃ.
----------------------------------------------- ---------
2. (Sabbesu) duvekavajjigāme
----------------------

[SL Page 183] [\x 183/]

90. Samuddatarita-gāmadārikāya2 vatthumhi atthuppatti.

Sīhaḷadīpe gaṅgāsanne mahāsarassa avidūre mahākārakandagāme3 ekasmiṃ mahāsampannakule manussā bhariyaṃ gehe nisidāpetvā kuñcikamuddikaṃ paṭisāmetvā udumbaravihāre4 ariyavaṃsapūjaṃ karissāmāti telataṇḍula-vattha-macchamaṃsa-antarakhajjaka-madhusakkharādīni gāhāpetvā vihāraṃ agamaṃsu atha tesaṃ gatakāle sā gāmadārikā "aho evarūpaṃ dhammasavaṇaṃ sotuṃ gacchantā maṃ gehe nisīdāpetvā gatā. Ahaṃ pubbe saddhammasavaṇaṃ aladdhabhāvena evarūpe kule nibbattitā5 ahosi"nti cintetvā tasmiṃ gāme attano sahāyikaṃ gāmadārikaṃ pakkositvā kuñcikamuddikaṃ tassā hatthe paṭicchāpetvā sayaṃ gantvā samuddantena sakkagaṅgāmukhadvāraṃ uttaritvā6 samudde ūmiṃ janesi. Tasmiṃ kāle sā gāmadārikā attano saddhaṃ āvajjitvā taraṃgabbhantare parivattamānā gacchati. Tasmiṃ khaṇe eko makaramaccho āgantvā tassā sarīramajjhe dāṭhāya ḍasitvā tacaṃpi chindituṃ nāsakkhi. Puna nivattitvā tatheva tayo vāre āgantvā sarīre ḍasitvā kiñci kātuṃ asakkuṇitvā makaro agamāsi. Tato gāmadārikā samuddato uṭṭhāya udumbaravihāraṃ gantvā cetiyañca bodhiñca vanditvā samaṇehi diyyamānaṃ sīlaṃ gaṇhitvā parisapariyante ṭhitā dhammaṃ sutvā sahassanayapatimaṇḍite
----------------------------------------------- --------------
2. Rasa. Aññatarakumārikāya. 3. Rasa. "Mahāgaṃgāya serisarassa ca avidūre kārakaṃ nāma gāmaṃ ahosi" saddha. "Mahaväligaṅga samīpayehi sērunam vilaṭa nuduru täna kiri nam gamek viya." 4. Saddha. "Mahadimbulāvehera." (Meya dimbulāgala nova anya vihārayaki.) 5. (Sabbesu:) nibbattitvā 6. Ettha ūnatā dissati, rasavāhiniyaṃ "uttaritvā tato tomanaratitthaṃ sampāpuṇi. Tadā titthe nāvā na hoti......Sā tattha ṭhitā gāḷhaṃ nivāsetvā ......Samuddaṃ taritumārabhi. Tadā caṇḍavāto samuddaṃ uppātetvā mahāūmiyo uṭṭhāpesi."

[SL Page 184] [\x 184/]

Sotāpattiphale patiṭṭhāsi. Sā sakalarattiṃ ṭhatvā dhammaṃ sutvā pabhātāya rattiyā attano sasurañca sāmikañca disvā attano kataniyāmaṃ vitthārena kathetvā tehi saddhiṃ gehaṃ gantvā attano sāmikassa sīse pilandhita mālaṃ mocamānā7 aniccārammaṇaṃ paccupaṭṭhāpetvā sāmikassa manaṃ ārādhetvā attano pabbajjaṃ yāci tato sāmiko tassā manaṃ jānitvā pabbajjaṃ anujāni. Sāmikena anuññātā tamhā gāmā āsannabhikkhuṇīupassayaṃ gantvā attano mātubhaginī-sumanatheriyā santike pabbajitvā pacchā laṃkādipatale mahādāṭhikamahānāgaraññena kārāpita-girihaṇḍamahāpūjaṃ anubhavituṃ sumanatheriyā saddhiṃ gantvā erakavanakhaṇḍaṃ8 sampattakāle kammaṭṭhānaṃ manasikatvā devatāhi sādhukāraṃ dadamānā arahattaṃ pāpuṇi. Taṃ kāraṇaṃ sutvā mahājano dānādīni puññāni katvā saggapathaṃ pūresīti.

Samuddataritadārikāya vatthu pañcamaṃ.
--------------------

91. Tissamahānāgattherassa vatthūmhi atthuppatti.

Laṃkādīpe rohaṇajanapade kuṭumbiyavihāre1 tissamahānāgatthero nāma amaramahāleṇe tisasamahātherassa santike ovādaṃ gaṇhitvā puna āgacchanto antarāmagge mattahatthī2 kakkhalo caṇḍo pharuso therassa gamanamagge nivāretvā aṭṭhāsi. Tasmiṃ khaṇe megho uṭṭhāya vuṭṭhidhāraṃ pātesi. Tadā thero āgantvā hatthino udarassa heṭṭhā nisīditvā mahāsatipaṭṭhānaṃ sammasitvā paṭhavīpabbate ninnādento arahattaṃ pāpuṇi. Tato hatthino samantā ākāsato pupphavassaṃ vassi. Paṭhavito nāgā vuṭṭhāya gandhadhūmaṃ pūjesuṃ. Sakalavanaghaṭe devatā āgantvā mahāpūjaṃ akaṃsu. Tato thero hatthināgassa
----------------------------------------------- ----------------
7. (Sabbesu:) amocamānā. 8. Rasa. Erakavassakhaṇḍaṃ 1. Rä. Kuṭumbariya vihāre 2 bī 1 bī 2 madahatthi rä. Maddahatthi.

[SL Page 185] [\x 185/]

Dhammaṃ desesi. Hatthirājā dhammaṃ sutvā therassa pasanno tassa viyogaṃ asahanto therena saddhiṃ viyolakavihāraṃ agamāsi. Thero tasmiṃ vihāre tiṃsavassāni hatthināgena upaṭṭhiyamāno vihāsi. Hatthirājā therassa vattapaṭivattaṃ karonto tiṃsavassāni tassa santike yeva vihāsi. Thero tattheva parinibbāyi. Tato therassa sarīraṃ ādāya kuṭumbiyavihāraṃ agamaṃsu. Atha tasmiṃ vihāre bahu manussā sannipatitvā sattadivasaṃ sādhukīḷaṃ kīḷitvā dhātupūjaṃ akaṃsu tato hatthirājā viyolakavihārameva gantvā bahudivasaṃ dhammasavaṇaṃ sutvā āyupariyosāne tāvatiṃsabhavena nibbatti. Taṃ kāraṇaṃ sutvā mahājano dānādīni puññāni katvā saggapathaṃ pūrayamāno agamāsīti.

Mahānāgattherassa vatthu chaṭṭhaṃ.
--------------------

92. Mahākakudhabandhanagāme vatthumhi atthuppatti.

Sīhaḷadipe rohaṇajanapade mahākakudhabandhanagāme ekā mahallikā upāsikā dānasīla-sampannā1 hutvā paṭivasati. Athekadivasaṃ maliyamahādevatthero dibbacakkhunā olokento taṃ upāsikaṃ kālaṃ katvā niraye nibbattamānaṃ disvā "atthi nu kho imāya upāsikāya nirayamhā muccana-kāraṇa"nti cintento attano dinnauḷuṃkayāgumattena nirayamhā muccanabhāvaṃ aññāsi. Tato thero taṃ yāguṃ takketvā sattadivasaṃ nirodhasamāpattiṃ samāpajjitvā sattame divase nisinnāsanā uṭṭhāya sarīra-paṭijagganaṃ katvā pattacīvaramādāya mahākakudhabandhanagāmaṃ gantvā gharapaṭipāṭiyā bhikkhāya caranto tassā upāsikāya gharadvāraṃ sampāpuṇi. Atha upāsikā theraṃ disvā yāguuḷuṃkaṃ datvā cittaṃ pasādetvā vandi. There taṃ
--------------------------
1. Adānasīla sampannā (?)

[SL Page 186] [\x 186/]

Yāguṃ gahetvā nivattitvā bahigāmaṃ gantvā yathāphāsukaṭṭhāne nisīditvā paribhogaṃ karoti. Tadā yonakarājassa putto mahābuddharakkhitatthero sattadivasaṃ nirodhasamāpattiṃ samāpajjitvā tato vuṭṭhāya uttarakurudīpaṃ gantvā sapattaka2 piṇḍapātaṃ paṭilabhitvā tato sīhabodhittherassa hatthe datvā maliyamahādevattherassa dehīti vatvā pāhesi. Atha sīhabodhithero gantvā therassa hatthe pattaṃ ṭhapesi. Kimetanti vatvā kāraṇaṃ pucchitvā mahābuddharakkhitattherena pesitabhāvaṃ ñatvā "āvuso sīhabodhi, tumhākaṃ thero mahallikāya dānaṃ vilumpatī"ti vatvā tena ānītabhattaṃ abhuñjitvā taṃ yāguṃ yeva paribhogaṃ katvā bhattakiccaṃ niṭṭhāpesi. Tato sīhabodhithero bhante mahallikāya tena dānena kittakanti pucchi. Āvuso, etissā uluṃkamattayāguyā nissandena saṭṭhikappaṃ devaloke mahāsampattiṃ anubhavissatīti āha. Taṃ sutvā sīhabodhithero gantvā piyaṅgudīpe mahābuddharakkhitattherassa kathesi. Thero taṃ kathaṃ sutvā "asītikappaṃ devaloke mahāsampattiṃ anubhavissatī"ti āha. Atha aññataro thero "kappasataṃ devaloke mahāsampattiṃ anubhavissatī"ti āha. Atha mahāsaṃgharakkhitatthero taṃ kathaṃ sutvā ime therā arahantassa dinnadāne vipākaṃ paricchindantīti vatvā dakkhiṇāvibhaṅgasutte bhagavā arahantassa dinnadānassa pamāṇaṃ avatvā kimatthaṃ pana ime therā evaṃ kathentīti. Thero sinerupādato ratanavālukaṃ āharitvā piyaṅgudīpe okirathāti daṇḍakammaṃ akāsi. Tato therena vuttaniyāmena vālukaṃ āharitvā saṃgharakkhitattheraṃ khamāpesunti.

Mahākakudhabandhanagāmavatthu2 sattamaṃ.
---------------------
----------------------------------------------- ------
2. Bī 1. Bī 2. Rä. Sapattikaṃ.
3. Rasa. "Mahallikāya vatthu" sīhaḷa vatthumhi. "Dānaphalassa vatthu"

[SL Page 187] [\x 187/]

93. Ariyākaravihāra vatthumhi1 atthuppatti.

Laṃkādīpe kumbhīlatissapabbatavihāre2 ekasmiṃ pabbhāre pañcasatavagguliyo paṭivasanti. Tadā tasmiṃ kāle eko bhikkhu vasanto mahāsatipaṭṭhānaṃ sajjhāyamakāsi tā vagguliyo sare nimittaṃ gaṇhitvā cittaṃ pasādetvā kālakiriyaṃ katvā tassa vihārassa bhikkhācāragāme tasmiṃ tasmiṃ kule nibbattitvā attano vaḍḍhitakāle taṃ vihāraṃ gantvā ariyavaṃsadhammadesanaṃ sutvā pasannacittā gehaṃ agamaṃsu. Punekadivasaṃ vihāraṃ gantvā mahāsatipaṭṭhānasuttantaṃ sutvā gharāvāse ukkaṇṭhitā sabbe pañcasatā pabbajitvā pubbasannivāsena tasmiṃ leṇe vasanti. Athekadivasaṃ tesaṃ antare eko bhikkhu "imaṃ leṇaṃ vagguligandhaṃ vāyatī"ti āha. Saṃghatthero āvuso tumhākaṃ purimattabhāve vagguliyo hutvā vasitaṭṭhānanti āha. Taṃ sutvā te bhikkhū saṃvegapattā hutvā aparabhāge mahāsatipaṭṭhānasuttameva sutvā pañcasatā bhikkhū sotāpannā ahesuṃ. Punekadivasaṃ tameva satipaṭṭhānaṃ sutvā tayo magge paṭilabhiṃsūti.

Ariyākaravihāravatthu aṭṭhamaṃ.
-----------------

94. Dhammāsoka-mahārājassa vatthumhi atthuppatti.

Atīte bārāṇasiyaṃ tayo kuṭumbiko ekato hutvā madhuṃ vikkiṇanti. Tesu eko paccantaṃ gantvā malayavāsīnaṃ1 hatthato madhuṃ kiṇitvā gaṇhāti. Eko tena gahitamadhuṃ nagaraṃ āharati. Eko tena ānitamadhuṃ bārāṇasiyaṃ nisiditvā vikkiṇāti. Tasmiṃ samaye gandhamādanapabbate vasanto eko sunetto nāma pacceka
----------------------------------------------- ---------------1. Rasa. Pañcasatabhikkhūnaṃ vatthumhi 2. Rasa. Kumbalatissa pabbate. 1. Bī 1.Bī 2. Maliyavāsīnaṃ. Kē. Rä. Malliyavāsīnaṃ.

[SL Page 188] [\x 188/]

Buddho attano udaravāte calite madhunā phāsukabhāvaṃ ñatvā gandhamādanapabbate ṭhito yeva cīvaraṃ pārupitvā ākāsenāgantvā nagaradvāre otaritvā madhulabhanaṭṭhānaṃ olokento aṭṭhāsi. Tasmiṃ kāle antonagare ekasmiṃ kule iṇaṃ dātuṃ asakkuṇitvā dhanadāsī hutvā vasantī ekā itthi ghaṭaṃ ādāya udakatitthaṃ gacchantī paccekabuddhaṃ vanditvā ekamantaṃ aṭṭhāsi. Tadā paccekabuddho "bhagini, imasmiṃ nagare bhikkhāya carantānaṃ katarasmiṃ vīthiyaṃ madhuṃ labhatī"ti pucchi. Sā paccekabuddhassa kathaṃ sutvā madhuāpaṇaṃ paññāyanaṭṭhāne ṭhatvā hatthaṃ pasāretvā "bhante, eso madhuāpaṇo"ti dassetvā ayaṃ paccekabuddho yadi āpaṇato madhuṃ na labhati ahaṃ imaṃ nivatthasāṭakaṃ datvā madhuṃ gaṇhitvā paccekabuddhassa dassāmīti cintetvā tattheva aṭṭhāsi. Atha paccekabuddho anupubbena bhikkhāya caranto āpaṇaṃ sampāpuṇi. Tato kuṭumbiko paccekabuddhassa hatthato pattaṃ gahetvā gehe nisīdāpetvā madhuṃ khādāpesi. Tasmiṃ yeva khaṇe paccekabuddhassa udaravātaṃ vūpasami. Puna kuṭumbiko paccekabuddhassa madhuṃ gaṇhathāti avoca. Taṃ sutvā2 paccekabuddho attano byādhivupasamitabhāvaṃ kathetvā aññaṃ madhuṃ gaṇhituṃ na icchati. Kuṭumbiko punappunaṃ yācitvā aññesaṃ paccekabuddhānaṃ dethāti vatvā madhughaṭaṃ āharitvā patte nikkujji. Tato madhu uttaritvā ākāsaṃ uggamma puna paṭhaviyaṃ pati. Tadā kuṭumbiko ghaṭaṃ bhūmiyaṃ ṭhapetvā paccekabuddhaṃ vanditvā "bhante, iminā kammena manussapathe ca upari ākāse ca yojanaṭṭhāne mama āṇā pavattatu, tathā paṭhaviyaṃ yojanaṭṭhāne mama āṇā pavattatū"ti patthanaṃ ṭhapesi. Paccekabuddho maṅgalaṃ vaḍḍhetvā agamāsi. Atha sā itthī paccekabuddhassa purato gantvā vanditvā ekamante ṭhitā "bhante, madhuṃ labhitthā"ti pucchi. Paccekabuddho attano laddhabhāvaṃ kathesi. "Tena hi bhante tumhākaṃ madhudinna-vāṇijo kiṃ avocā"ti.
--------------------------------------------
2. Rä. Potthake natthi.

[SL Page 189] [\x 189/]

Pucchi. Tadā paccekabuddho vāṇijassa patthitapatthanaṃ kathesi. Taṃ sutvā sā tena hi bhante idheva hothāti vatvā vegena gehaṃ gantvā pilotikakhaṇḍaṃ nivāsetvā attano nivatthasāṭakaṃ dhovitvā āharitvā cumbaṭakaṃ katvā paccekabuddhassa adāsi. Tato patthanaṃ patthentī "bhante, tumhākaṃ madhudinna-vāṇijassa āṇācakkavattirājakāle ahaṃ tassa aggamahesī bhaveyyaṃ"ti vatvā patthanaṃ patthesi. Taṃ sutvā paccekabuddho tava patthanaṃ samijjhatūti maṅgalaṃ vaḍḍhetvā ākāsena gandhamādanapabbataṃ gantvā paccekabuddhasatānaṃ pahonakaṃ madhuṃ datvā sayaṃ paribhuñji. Atha aparabhāge kuṭumbikā ekato hutvā madhuṃ vikkiṇantā taṃ madhughaṭaṃ adisvā itare dve kuṭumbikā madhudinnakuṭumbikassa codesuṃ. So madhunā attanā katakammaṃ kathetvā "yadi kusalakammena atthikā hotha, tasmiṃ kamme pattiṃ anumodatha. Yadi evaṃ tumhe na karotha, madhuagghanakaṃ mama hatthato gaṇhathā"ti avoca. Taṃ sutvā dvīsu eko tava hatthato madhuagghanakabhāgaṃ na gaṇhāmi. Tava kathanapaccekabuddho nāma kīdisoti āha. Taṃ sutvā itaro paccekabuddho nāma kāsāvaṃ pārupitvā bhikkhaṃ carati. Gandhamādane vasatīti attano jānana niyāmaṃ kathesi. Itaro kuṭumbiko kujjhitvā tena hi kāsāvaṃ nāma brāhmaṇaputtakā nivāsenti, tava pacceka buddho brāhmaṇaputtako bhavissati maññe"ti kathesi. Itaro kuṭumbiko kujjhitvā "tava paccekabuddhaṃ paratīre pātehī"ti avoca. Tesaṃ kathaṃ sutvā madhudāyakakuṭumbiko paccekabuddho nāma mahesakkhā mahānubhāvā, tumhe mā eva rūpaṃ kathethāti paccekabuddhānaṃ guṇaṃ pakāsetvā balakkārena nisedheti. Te tassa kathaṃ sutvā sādhūti pasannacittā amhākaṃ madhubhāge kusalaṃ amhākaṃ hotūti vatvā anumodanaṃ akaṃsu. Atha aparabhāge kālaṃkatvā devamanussesu saṃsarantā tattha tattha mahāsampattiṃ anubhavitvā amhākaṃ satthuno parinibbutakālato dve vassasatāni aṭṭhārasādhikāni atikkamitvā attano sampattakāle

[SL Page 190] [\x 190/]

Tayo janā nibbattiṃsu. Tesu paccekabuddhassa brahmaṇavādena kathita-kuṭumbiko muddasivarañño(?) Paṭicca aggamahesiyā kucchimhi paṭisandhiṃ gaṇhitvā pasūtikāle attano duruttavacananissandena pacchimadvāre brāhmaṇaputtassa gehe pasūti hutvā anukkamena vaḍḍhitvā buddhasāsane pabbajitvā nigrodhasāmaṇero nāma hutvā arahattampāpuṇi. "Tava paccekabuddhaṃ paratīre pātehī"ti vuttakuṭumbiko attano duruttavacanamupādāya laṅkadīpe devānaṃpiyatissarājā nāma (jāto) hutvā nibbatti. Paccekabuddhassa madhudāyako devalokato cavitvā pāṭaliputtanagare bindusāramahārājassa putto (hutvā) dhammāsoka-kumāro nāma hutvā nibbatti. So anukkamena vaḍḍhitvā pituno accayena rājā hutvā ākāse yojanaṭṭhāne paṭhaviyaṃ yojanaṭṭhāne āṇaṃ pavattesi. Sakalajambudīpe ekasatarājāno āgantvā pādamūle vasanti. Tiṇṇaṃ utūnaṃ anucchavikā tayo pāsādā ahesuṃ. Eko suppatapāsādo nāma, eko moragīvo nāma, eko maṅgalo nāma. Imesu tīsu pāsādesu nāṭakagaṇaparivuto paṭivasati. Atha pubbe paccekabuddhassa hatthaṃ pasāretvā madhuāpaṇaṃ pesita-mātugāmo asandhimittā nāma rājadhītā hutvā tassa saṭṭhisahassānaṃ mātugāmānaṃ antare aggamahesī hutvā rañño piyāmanāpā ahosi. Aṭṭha aṭṭha devatā pakatiyā vārena himavantato anekappakārāni haritāla-manosīlā-hiṅgula-tilaka-lohitacandanāni ca aṭṭha aṭṭha ghaṭāni anotattodakāni ca āharanti. Aṭṭha aṭṭha ambapakkaphalāni ca harīṭakī phalāni ca āmalakāni ca āharanti. Tathā aṭṭhaaṭṭhanāgā pakatiyā vārena nāgavimānato aruṇavaṇṇamattikā ca nīluppalādi-anekavidhasugandhapupphāni ca āharanti. Suvā sāliṃ āharitvā koṭṭhaṃ pūrenti. Mūsikā taṇḍulaṃ karonti. Rañño cūḷāmaṇi maṃgalakhaggañca vanaṃ gantvā rañño icchitaṃ icchitaṃ sādhetvā puna hatthameva āgacchati. Iti so evarūpehi iddhīhi samannāgato devindo viya mahāsampattiṃ anubhavanto paṭivasati. So

[SL Page 191] [\x 191/]

Aparabhāge attano puttaṃ mahindakumāraṃ pabbājetvā laṃkādīpe sāsanaṃ patiṭṭhāpetuṃ payojetvā sayaṃ bhikkhusaṃghassa mahādānaṃ pavattetvā khīṇāsavānaṃ majjheyeva kālaṃ katvā sagge nibbatti. Ayaṃ pana saṃkhepo, vitthāro pana mahāvaṃsaṭṭhakathāyaṃ vutto, atthikehi tato gahetabbo.

Dhammāsokamahārājassa vatthu navamaṃ.
-----------------------

92. Dantakuṭumbikassa vatthumhi atthuppatti.

Sīhaḷadīpe uttarapacchiyaṃ1 dantakāragāme2 dantakārakuṭumbiko3 nāma pātovu'ṭṭhāya gantvā attano khettaṃ olokento aṭṭhāsi. Tasmiṃ kāle piyaṅgudīpavāsī maliyamahādevatthero sataarahantaparivāro4 ākāsenā'gantvā tasmiṃ dantakāragāmadvāre otaritvā cīvaraṃ pārupati. Tadā kuṭumbiko tesaṃ bhikkhūnaṃ disvā pasannacitto saṃghattheraṃ upasaṃkamitvā pañcapatiṭṭhitena vanditvā attano gharaṃ pakkositvā bhikkhāhāraṃ datvā tesaṃ gamanakāle vanditvā "bhante tumhākaṃ nivasanavihāre aṭṭhasalākabhattāni dassāmī"ti āha. Bhikkhu sādhūti adhivāsetvā agamaṃsu tato paṭṭhāya nibaddhaṃ piyaṃgudīpato aṭṭhasamaṇā āgantvā kuṭumbikassa gehe salākabhattāni gaṇhanti. Tasmiṃ kāle piyaṃgudīpe dvādasasahassā bhikkhū paṭivasanti. Tassa kuṭumbikassa gehe salākabhattaṃ ettakānaṃ bhikkhūnaṃ sattavāre5 vinivijjhitvā puna therānaṃ pāpuṇi. Atha aparabhāge kuṭumbiko attano mātugāmaṃ salākabhattaṃ appamattā hutvā dehīti vatvā sayaṃ paratīraṃ gantvā vāṇijakammaṃ kātuṃ nāvaṃ āruyha agamāsi. Atha nāvā sattadivasaṃ gatakāle samuddamajjhe bhijji. Tadā dantakārakuṭumbikaṃ6 ṭhapetvā avasesamanussā tattheva matā ahosuṃ. Tadā kuṭumbiko samuddasmiṃ sidati. Tasmiṃ
----------------------------------------------- -----------
1. Rasa. Uttara passe. 2. Rasa. Nāgakāragāmo nāma. Saddha. "Nāgakāra nam gamekviya " 3. Rasa. Dantakuṭumbiko. 4. Rasa. Satta arahantehi saddhiṃ. Saddha. "Rahat sat denekun vahansē hā" 5. (Sabbesu.) Santaṃ vāre 6. Rasa. Dantakuṭumbikaṃ.

[SL Page 192] [\x 192/]

Khaṇe maliyamahādevatthero dibbacakkhunā samuddapiṭṭhaṃ olokento kuṭumbikaṃ disvā sīhabodhitheraṃ pakkosāpetvā "tumhākaṃ bhattapattaṃ samudde sīdatī"ti āha. Taṃ sutvā sīhabodhithero hatthaṃ māpetvā kuṭumbikaṃ ānetvā piyaṃgudīpe patiṭṭhāpesi. Tato kuṭumbiko pasannacitto dvādasasahassānaṃ bhikkhūnaṃ vanditvā ekamantaṃ nisīditvā katabhattakicco gamissāmi bhanteti āha. Taṃ sutvā maliyamahādevatthero "ajja adhivāsehi, sve sakko amhākaṃ dassanatthāya āgacchissati, taṃ devarājaṃ passitvā gacchāhī"ti āha. Kuṭumbiko sādhūti vatvā tasmiṃ divase tattheva vihāsi. Tato punadivase sakko devarājā pupphapūjaṃ ādāya otaritvā bhikkhusaṃghassa pañcapatiṭṭhitena vanditvā mālādhūmena pūjetvā ekamantaṃ nisīdi. Tasmiṃ kāle maliyadevatthero dantakuṭumbikassa pavattiṃ vatvā guṇaṃ kathesi. Tadā sakko devarājā nisinnaṭṭhānā uṭṭhāya dantakuṭumbikassa santikaṃ gantvā mālena pūjetvā paṭisanthāraṃ akāsi. Atha kuṭumbiko sakkassa paṭisanthāraṃ katvā attano gamanabhāvaṃ kathesi tato sakko devarājā vissakammadevaputtaṃ āmantetvā "kuṭumbikassa ratananāvaṃ māpetvā dehī"ti āha. Taṃ sutvā vissakammadevaputto ratananāvaṃ māpetvā sattaratanānaṃ nāvāya pūretvā kuṭumbikaṃ nāvāya nisīdāpetvā nāvaṃ attano iddhiyā kuṭumbikassa gehe patiṭṭhāpesi. Tasmiṃ khaṇe rañño chatte adhivatthā devatā sādhukāramadāsi. Rājā kassa sādhukāramadāsīti pucchi. Taṃ sutvā devatā dantakuṭumbikassa pavattiṃ ñatvā tassa sādhukāramadāsiṃti dinnabhāvaṃ kathesi. Rājā taṃ sutvā tuṭṭhamānaso taṃ pakkosāpetvā mahāvitānaṃ dāpetvā taṃ dantakāragāmaṃ bhuttagāmaṃ katvā tasseva adāsi. Tato paṭṭhāya so kuṭumbiko dānādīni puññāni katvā saggapuraṃ pūresīti.

Dantakuṭumbikassa vatthu dasamaṃ.
-----------------
Sahassavatthupakaraṇaṃ niṭṭhitaṃ.


Uploaded: 13 December 2012 file:///D:/Dhammatalks.net/Pali_Tipitaka/Sah.htm